समाचारं

यथा यथा युद्धं वर्धते तथा तथा इजरायलसेना उत्तरे अनेकस्थानेषु निवासिनः कृते नूतनाः रक्षानीतिः निर्गच्छति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

△इजरायल रक्षाबलस्य प्रवक्ता डैनियल हागारी

इजरायल रक्षासेनायाः प्रवक्ता डैनियल हगारी इत्यनेन २१ तमे स्थानीयसमये पत्रकारसम्मेलनं कृत्वा उत्तरे निवासिनः कृते नूतना रक्षानीतिः घोषिता। सम्भाव्य आक्रमणानां प्रतिक्रियारूपेण इजरायलसेना उत्तरदिशि नूतनानि उपायानि करिष्यति।

यथा यथा उत्तरे इजरायले युद्धं वर्धते तथा तथा इजरायलस्य गृहमोर्चा कमाण्डः हाइफाक्षेत्रे तस्य उत्तरदिशि स्थितेषु क्षेत्रेषु च नागरिकानां उपरि नूतनानि प्रतिबन्धानि कार्यान्वयति, यत्र शैक्षिकक्रियाकलापानाम् कार्यस्थानानां च सामान्यरूपेण कार्यं कर्तुं पूर्वं तेषां समीपे समये एव सुलभाः आश्रयाः सन्ति इति सुनिश्चितं भवति बहिः अधिकतमं ३० जनाः, अन्तः ३०० जनाः च सीमिताः भविष्यन्ति ।

तस्मिन् दिने इजरायल-रक्षाबलेन जारीकृतस्य वक्तव्यस्य अनुसारं रक्षानीतिपरिवर्तनं २१ दिनाङ्के २०:३० वादने आरभ्यते, तस्य प्रभावः निम्नगलील, मध्यगलील, उपरिगलील, हाइफाखातिः इत्यादयः क्षेत्राणि भविष्यति।

तदतिरिक्तं हगारी इत्यनेन उक्तं यत् इजरायल-रक्षासेना दक्षिण-लेबनान-देशे हिजबुल-अड्डेषु, रॉकेट्-प्रक्षेपकेषु च बृहत्-प्रमाणेन वायु-आक्रमणानि कृतवन्तः । लेबनानदेशस्य हिजबुल-सङ्घः इजरायल्-देशे रॉकेट्-प्रक्षेपणार्थं सज्जः इति सैन्येन ज्ञातस्य अनन्तरं २१ दिनाङ्के हिजबुल-सङ्घस्य ४००-तमेभ्यः अधिकेभ्यः रॉकेट-प्रक्षेपकेभ्यः आक्रमणं कृतम् । (मुख्यालयस्य संवाददाता वाङ्ग ज़ुएजिंग्)

स्रोतः - सीसीटीवी न्यूज

प्रतिवेदन/प्रतिक्रिया