समाचारं

अनुकूलितं ferretti new flagship underwater at ferretti group ancona superyacht base

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव मध्य इटलीदेशस्य बन्दरगाहनगरे एन्कोनानगरे कस्टम् लाइनस्य प्रथमा सर्वएल्युमिनियमयुक्ता नौका आधिकारिकतया फेरेट्टीसमूहस्य एन्कोनासुपरयाट्-आधारे प्रारब्धः अस्मिन् समये अनावरणं कृतं कस्टम् लाइन् ५० "asante" ५०० जीटी इत्यस्मात् न्यूनं धातुनौकावर्गे अन्तर्भवति तथा च ब्राण्डस्य ५० मीटर् पूर्णतया अनुकूलितमिश्रधातुश्रृङ्खलायाः नूतनः प्रमुखः अस्ति निजीप्रक्षेपणसमारोहे जहाजस्वामिनः परिवारः, शिपयार्डकार्यकारिणः, कर्मचारीः च तेषां परिवाराः च प्रक्षेपणसमारोहे उपस्थिताः भूत्वा साक्षिणः अभवन्
"इयं ५० मीटर् स्वप्ननौका नूतना कस्टम् लाइन् ५० अस्ति। सा कस्टम् लाइन् ब्राण्डस्य डिजाइनस्य उत्पादनस्य च पराकाष्ठां प्रतिनिधियति। अत्याधुनिकसंशोधनं नवीनता च सामग्रीनां शैल्यां उपयोगे च पूर्णतया प्रतिबिम्बितम् अस्ति। एल्युमिनियम मिश्रधातुसामग्री "इदम् कार्यप्रदर्शनस्य ईंधनस्य च उपभोगस्य दृष्ट्या महत्त्वपूर्णं लाभं आनयति," इति फेरेट्टी समूहस्य मुख्यकार्यकारी अल्बर्टो गलास्सी अवदत्। "एतत् नूतनं प्रमुखं अनुकूलितं फेरेट्टी ब्राण्ड् कृते नूतनं विपण्यखण्डं उद्घाटयति सा सूर्ये समुद्रे च उत्पन्ना आसीत् नौकायाः ​​आयतनस्य अन्तरिक्षस्य च अत्यन्तं गहनं प्रभावी च अध्ययनम्” इति ।
नवीनं कस्टम् फेरेट्टी ५० सर्व-एल्युमिनियम-निर्माणं निर्मितं च विस्थापन-पतवारम् अस्ति, यस्य सकलटनभारः ४९९ जीटी-तः न्यूनः, दीर्घता ४९.९४ मीटर्, विस्तारः च ९.६० मीटर् अस्ति, सहकारि-इञ्जिनीयरिङ्ग-दलस्य परिणामः
नौकायाः ​​बाह्यरूपस्य डिजाइनं फिलिप्पो साल्वेट्टी इत्यनेन कृतम्, acpv architects इत्यस्य स्टूडियो एण्टोनियो सिट्टेरियो पैट्रिसिया विएल इत्यनेन तदर्थं अनुरूपं अद्वितीयं आन्तरिकं डिजाइनं कृतम्, यत् ब्राण्ड् मूल्यानि सम्यक् प्रदर्शयति तथा च आधुनिकदृष्टिकोणद्वारा समुद्रीयपरम्परायाः पुनः व्याख्यां करोति
दलालसंस्था performance boats usa, llc स्वामिनः प्रतिनिधिरूपेण प्रमुखा भूमिकां निर्वहति स्म ।
नौकायाः ​​चत्वारि स्तम्भाः सन्ति, समग्रविन्यासस्य परिकल्पना च उपरितनस्तरस्य अग्रे स्थितस्य स्वामिनः सुइट् इत्यत्र केन्द्रीकृता अस्ति ।
विशालैः खिडकैः परितः स्वामिनः सुइट्-मध्ये १८०-अङ्कस्य विहङ्गम-दृश्यं भवति, धनुषे विशाल-निजी-चबूतरे प्रत्यक्षं प्रवेशः च अस्ति, अयं सर्वथा निजी-विश्राम-क्षेत्रः सूर्य-पैड्-भिः सुसज्जितः अस्ति, यत् अद्भुतं विशालं च अस्ति
नौकायाः ​​अधःभागे चत्वारि वीआईपी-केबिनानि अपि सन्ति, येषु कुलम् १२ अतिथयः ९ चालकदलस्य सदस्याः च स्थातुं शक्नुवन्ति ।
कस्टम् लाइन् ५० स्वामिनः तस्य परिवारस्य च कृते अद्वितीयं क्रूजिंग् अनुभवं सुनिश्चित्य विशेषताभिः समृद्धम् अस्ति । नौकायाः ​​आयतनस्य आन्तरिक-अन्तरिक्ष-विभागस्य च गहन-अध्ययनस्य परिणामः अस्ति यत् जहाजे निवास-क्षमतायाः आरामस्य च समुचित-समायोजनं जातम्, समुद्रस्य निकट-संपर्के आनन्दस्य कृते विशालं स्थानं, सुखस्य च भावः प्रदत्तः, तथैव स्वामिनः गोपनीयतायाः रक्षणं च अभवत् .
आन्तरिकबाह्यस्थानानां निरन्तरता सर्वेषु अतिथिक्षेत्रेषु अपि पुनरुत्पादिता भवति, विशेषतः मुख्य-डेक-उपरि-डेक-विश्रामगृहेषु, यत्र बृहत्-तलतः छतपर्यन्तं खिडकयः, दर्पणाः च जलस्य समीपे भवितुं भावं वर्धयन्ति, येन निर्विघ्न-स्थानिकं तथा च दृश्यनिरन्तरता। विशालः समुद्रतटक्लबः परितः समुद्रीयवातावरणे विसर्जनं वर्धयति । समुद्रतटक्लबे मुख्य-डेकस्य पृष्ठतः बहिः क्षेत्रं प्रति प्रत्यक्षं प्रवेशं कृत्वा निजी-आसनक्षेत्रं विद्यते । एतौ बाह्यस्थानौ पृष्ठभागे आयताकारस्य तरणकुण्डस्य माध्यमेन सम्यक् एकीकृतौ स्तः ।
कस्टम् लाइन ५० “asante” २०२४ तमे वर्षे मोनाको यॉट् शो इत्यस्मिन् विश्वप्रीमियरं करिष्यति ।
द पेपर रिपोर्टर चेन् युन्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया