समाचारं

राष्ट्रिय ऊर्जाप्रशासनं महत्त्वपूर्णानि आँकडानि प्रकाशयति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासे समग्रसमाजस्य विद्युत्-उपभोगः वर्षे वर्षे ८.९% वर्धितः ।


२० सितम्बर् दिनाङ्के राष्ट्रिय ऊर्जाप्रशासनेन अगस्तमासे समग्रसमाजस्य विद्युत्-उपभोगस्य आँकडानि प्रकाशितानि ।


अगस्तमासे सम्पूर्णे समाजे ९६४.९ अरब किलोवाट्-घण्टा विद्युत् उपभोगः अभवत्, यत् वर्षे वर्षे ८.९% वृद्धिः अभवत् । उद्योगेन विद्युत्-उपभोगस्य दृष्ट्या प्राथमिक-उद्योगेन १४.९ अरब-किलोवाट्-घण्टायाः उपभोगः कृतः, यत् द्वितीयक-उद्योगेन ५६७.९ अर्ब-किलोवाट्-घण्टायाः उपभोगः कृतः, यत् तृतीयक-उद्योगेन वर्षे वर्षे ४.०% वृद्धिः अभवत् १९०.३ अरब किलोवाटघण्टा, वर्षे वर्षे ११.२% वृद्धिः नगरीयग्रामीणनिवासिनां घरेलुविद्युत्-उपभोगः १९१.८ अरबकिलोवाट्-घण्टाः अभवत्, यत् वर्षे वर्षे २३.७% वृद्धिः अभवत्


जनवरीतः अगस्तमासपर्यन्तं समग्रसमाजस्य कुलविद्युत्-उपभोगः ६,५६१.९ अरब किलोवाट्-घण्टाः आसीत्, वर्षे वर्षे ७.९% वृद्धिः, यस्मिन् निर्दिष्टाकारात् उपरि औद्योगिकविद्युत्-उत्पादनं ६,२३७.९ अरब किलोवाट्-घण्टाः आसीत् उद्योगेन विद्युत्-उपभोगस्य दृष्ट्या प्राथमिक-उद्योगेन ९१.४ अरब-किलोवाट्-घण्टायाः उपभोगः कृतः, यत् द्वितीयक-उद्योगेन ४,२००.६ अर्ब-किलोवाट्-घण्टायाः उपभोगः कृतः, यत् तृतीयक-उद्योगेन वर्षे वर्षे ६.३% वृद्धिः अभवत् १,२३०.१ अरब किलोवाटघण्टा, वर्षे वर्षे ११.०% वृद्धिः नगरीयग्रामीणनिवासिनां घरेलुविद्युत्-उपभोगः १,०३९.८ अरबकिलोवाट्-घण्टाः अभवत्, यत् वर्षे वर्षे १०.९% वृद्धिः अभवत्


स्रोतः - राष्ट्रीय ऊर्जा प्रशासनस्य wechat आधिकारिकं खाता

अंत
स्वमित्रैः सह साझां कर्तुं स्वागतम्!
सम्पादक |
प्रतिवेदन/प्रतिक्रिया