समाचारं

अद्यतनः शरदविषुवः बीजिंगनगरे सूर्य्यः, कुरकुरा च भविष्यति, परन्तु आगामिमङ्गलवासरे रात्रौ लघुवृष्टिः भविष्यति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर वाङ्ग जिंग्क्सी) अद्य शरद ऋतुः विषुवः अस्ति, तथा च बीजिंगनगरे आकाशः स्वच्छः कुरकुरा च अस्ति यद्यपि प्रातःकाले तापमानं न्यूनं भवति तथापि पर्याप्तं सूर्यप्रकाशः अस्ति तथा च अपराह्णे तापमानं महत्त्वपूर्णतया वर्धते इति अपेक्षा अस्ति २३°c परितः भवितुं ।
रात्रौ अपि तापमानं तीव्रगत्या न्यूनीभवति, न्यूनतमं तापमानं ११ डिग्री सेल्सियसस्य परितः भविष्यति । शरदविषुवस्य अनन्तरं दिवसाः लघुतराः, रात्रयः च दीर्घाः भवन्ति, रात्रौ निद्रायाः समये रजतेन आच्छादनं कर्तव्यम् शीतग्रहणं निवारयितुं विलम्बेन।
बीजिंग-मौसम-वेधशालायाः भविष्यवाणी अस्ति यत् आगामिदिनद्वये आकाशे मेघाः क्रमेण वर्धन्ते, तापमानं च किञ्चित् वर्धयिष्यति, अद्यापि अधिकांशं दिवसं बहिः कार्याणि कर्तुं उपयुक्तं भविष्यति।
आगामिमङ्गलवासरे (सेप्टेम्बर् २४) रात्रौ आकाशः मेघयुक्तः भविष्यति तथा च लघुवृष्टिः भविष्यति इति अपेक्षा अस्ति कृपया समये पूर्वानुमानं प्रति ध्यानं दत्त्वा बहिः गच्छन् वर्षासामग्रीम् आनयन्तु।
मौसमविशेषज्ञाः स्मारयन्ति यत् अद्य श्वः च मौसमः सुष्ठु भविष्यति, बहिः क्रियाकलापस्य कृते उपयुक्तः च भविष्यति, परन्तु अद्यापि बहिः गच्छन् सूर्यरक्षणस्य जलीकरणस्य च विषये ध्यानं दातव्यम् दिवारात्रौ तापमानस्य महत् अन्तरं भवति, प्रातः सायं च शरीरे शीतं भवति, येन बहिः गच्छन् उष्णवस्त्रं धारयन्तु, येन शीतानां, हृदय-मस्तिष्क-रोगाणां च निवारणं भवति
सम्पादक फैन यिजिंग
झाओ लिन् द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया