समाचारं

साओ पाउलो राज्ये ब्राजीलस्य कॉफी कृषि उद्योगे चरममौसमस्य प्रभावः भवति! काफीबीजस्य उत्पादनं तीव्ररूपेण न्यूनीभवति, येन कृषकाणां महती हानिः भवति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:23
(सीसीटीवी वित्त "विश्व वित्त")साओ पाउलो राज्यं ब्राजीलस्य काफीयाः मुख्योत्पादकक्षेत्रेषु अन्यतमम् अस्ति । सम्प्रति वन्यजलाग्निना प्रभाविताः स्थानीयकफीवृक्षाणां विशालाः क्षेत्राणि दग्धाः सन्ति, काफीरोपणोद्योगः च विपत्तौ अस्ति ।
साओ पाउलो राज्यस्य बृहत्तमस्य काफी-उत्पादनक्षेत्रे काकोण्डी-नगरे स्थानीय-कफी-कृषकाः अधुना एव एकत्र वन्य-अग्नि-प्रहारं कृतवन्तः । समाचारानुसारं अग्निना बृहत् काफीवृक्षाणां सहितं कुलम् प्रायः ६०० हेक्टेर् भूमिः दग्धवती, यस्य परिणामेण स्थानीयकफीबीजस्य फलानां कटनीयां तीव्रः न्यूनता अभवत्
ब्राजीलदेशस्य साओ पाउलोराज्ये एकः काफीकृषकः मोरेरा : १.अस्माभिः प्रायः ८,००० तः १०,००० यावत् काफीवृक्षाः नष्टाः अभवन् ।
नवीनतमदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे ब्राजीलदेशस्य अनावृष्टिः प्रायः ५० लक्षवर्गकिलोमीटर्पर्यन्तं प्रसृता अस्ति, येन देशस्य भूमिक्षेत्रस्य प्रायः ५९% भागः प्रभावितः अस्ति निरन्तरं अनावृष्ट्या वन्यजलाग्निः अधिका भवति । विश्लेषकाणां मतं यत् प्रतिकूलमौसमस्य स्थितिः काफीवृक्षाणां पुष्पीकरणं फलं च स्थगयिष्यति, अतः एषा स्थितिः २०२५-२०२६ ऋतुपर्यन्तं निरन्तरं भविष्यति इति अपेक्षा अस्ति ।
तस्मिन् एव काले विश्वस्य द्वितीयः बृहत्तमः काफी उत्पादकः वियतनामदेशः अपि अद्यतनकाले उच्चतापमानं, अनावृष्टिम् इत्यादीनि अत्यन्तं मौसमं अनुभवति, तस्य काफी-उत्पादने अपि तीव्रः न्यूनता अभवत् अन्तर्राष्ट्रीयकफीसङ्गठनेन प्रकाशितानि आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे अगस्तमासे व्यापकसूचकमूल्यं प्रतिपाउण्ड् २.३८ अमेरिकीडॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया प्रायः ५५% वृद्धिः अभवत्
पुनर्मुद्रणकाले कृपया cctv finance इति सूचयन्तु
सम्पादकः - एकः qi
प्रतिवेदन/प्रतिक्रिया