समाचारं

चीनदेशस्य पूर्वधनवान् झाओ चाङ्गपेङ्गः कारागारात् मुक्तः भविष्यति, परन्तु तस्य सम्पत्तिः अद्यापि २३० अरबं अधिका भविष्यति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​२१ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीनदेशस्य पूर्वधनवान् पुरुषः बिनान्स् इत्यस्य संस्थापकः चाङ्गपेङ्ग झाओ कारागारात् मुक्तः भवितुम् उद्यतः इति अफवाः सन्ति अमेरिकी संघीयकारागारस्य ब्यूरोतः एतस्य वार्तायाः पुष्टिं कृतवान् संवाददाता।

अमेरिकी संघीयकारागारस्य ब्यूरो (कारागारस्य ब्यूरो) इत्यस्य आधिकारिकजालस्थले संवाददाता ज्ञातवान् यत् झाओ चाङ्गपेङ्गस्य वर्तमानस्थानं मध्यकैलिफोर्नियायां लाङ्गबीच् आवासीयपुनःप्रवेशप्रबन्धने (rrm) अद्यतनं कृतम् अस्ति। समाजे पुनः सम्मिलितुं पूर्वं सः सज्जीकृत्य मूल्याङ्कितः भवति इति अर्थः । यदि सर्वं सम्यक् भवति तर्हि सः २९ सेप्टेम्बर् दिनाङ्के समाजे पुनः आगमिष्यति।

तथाकथितं "आवासीयपुनर्समायोजनप्रशासनम्", यत् "हाफ्वे हाउस" इति अपि ज्ञायते, मुख्यतया संघीयकारागारब्यूरो तथा संघीयन्यायालयानां, अमेरिकीमार्शलसेवा, राज्यस्य स्थानीयसुधारसंस्थानां, संघीयकारागारस्य च स्थानीयसम्पर्करूपेण कार्यं करोति मुक्तभविष्यमाणानां कैदिनां सामाजिकजीवने सुचारुरूपेण संक्रमणं सुनिश्चित्य आवश्यकसहायतां समर्थनं च प्रदातुं अनुबन्धः। अस्मिन् रोजगारप्रशिक्षणं, परामर्शं, आवासव्यवस्था, वित्तीयप्रबन्धनम् इत्यादीनां सेवानां सह सुरक्षितं, संगठितं, पर्यवेक्षितं वातावरणं प्रदातुं शक्यते

यदा झाओ चाङ्गपेङ्गः जेलमध्ये आसीत् तदा बिटकॉइनस्य २०,००० डॉलरात् अधिकं उतार-चढावः अभवत् । अस्मिन् वर्षे एप्रिलमासे यदा झाओ चाङ्गपेङ्गः कारागारं गतः तदा बिटकॉइनः ७१,००० अमेरिकीडॉलर् यावत् प्राप्तवान्, ततः तीव्र उतार-चढावः प्रविष्टः, एकदा ५०,००० अमेरिकीडॉलर् इत्यस्मात् न्यूनः अभवत् । नवीनतमं मूल्यं ६३,१९२ डॉलर अस्ति ।

पूर्वं ४ मासस्य कारावासस्य दण्डः दत्तः अहं: i’m sorry

जिमियन न्यूज इत्यस्य अनुसारम् अस्मिन् वर्षे एप्रिलमासस्य ३० दिनाङ्के झाओ चाङ्गपेङ्ग इत्यस्य अमेरिकादेशे ४ मासस्य कारावासस्य दण्डः दत्तः ।

पूर्वं अमेरिकी अभियोजकाः २३ अप्रैल दिनाङ्के स्थानीयसमये न्यायालयस्य दस्तावेजे उक्तवन्तः यत् झाओ चाङ्गपेङ्ग इत्यनेन धनशोधनविरोधी कानूनानां उल्लङ्घनं स्वीकृत्य ३६ मासानां कारावासः कर्तव्यः इति। चाङ्गपेङ्ग झाओ गतवर्षस्य नवम्बरमासे बाइनान्स्-सीईओ-पदं त्यक्तवान्, यदा सः उल्लङ्घनानि स्वीकृतवान्, तदा कम्पनी ४.३२ अरब-डॉलर्-दण्डं स्वीकुर्वितुं सहमतवती ।

अमेरिकीजिल्लान्यायाधीशः रिचर्ड जोन्सः सिएटलनगरस्य संघीयन्यायालये चाङ्गपेङ्गझाओ इत्यस्मै अवदत् यत्, "भवतः प्रत्येकस्य प्रावधानस्य अनुपालनं सुनिश्चित्य क्षमता, वित्तीयसम्पदः, जनशक्तिः च आसीत्, परन्तु भवता तत् अवसरं त्यक्तम्।

पूर्वस्य बाइनान्स्-प्रमुखस्य दण्डः संघीय-अभियोजकैः याचितस्य त्रिवर्षीयस्य दण्डस्य अपेक्षया दूरं न्यूनः आसीत् । रक्षापक्षः पञ्चमासस्य निलम्बितदण्डं याचितवान् आसीत् । दण्डनिर्धारणमार्गदर्शिकानुसारं तस्य दण्डः १२ तः १८ मासपर्यन्तं भवेत् ।

विदेशीयमाध्यमानां समाचारानुसारं चाङ्गपेङ्ग झाओ दण्डनिर्णयात् पूर्वं न्यायाधीशं प्रति अवदत् यत् "क्षम्यतां" इति कथ्यते यत् चाङ्गपेङ्ग झाओ इत्यनेन पूर्वं मंगलवासरे न्यायालये उक्तं यत् "मम विचारेण उत्तरदायित्वं ग्रहीतुं प्रथमं सोपानं भवतः त्रुटयः पूर्णतया अवगन्तुं भवति। अत्र , अहं पर्याप्तं धनशोधनविरोधी प्रक्रियां कार्यान्वितुं असफलः अभवम्...अधुना अहम् अस्याः त्रुटिस्य गम्भीरताम् अवगच्छामि।"

२३० अरब युआन्-अधिकं सम्पत्तियुक्तः सः विश्वस्य ५०तमः धनी व्यक्तिः अस्ति ।

चाङ्गपेङ्ग झाओ इत्यस्य जन्म १९७७ तमे वर्षे जियाङ्गसु-प्रान्तस्य लियान्युङ्गङ्ग-नगरे अभवत् ।यदा सः १२ वर्षीयः आसीत् तदा सः स्वपरिवारेण सह कनाडा-देशस्य वैङ्कूवर-नगरं गत्वा चीनीय-कनाडा-देशीयः अभवत् महाविद्यालये सः माण्ट्रियलनगरस्य मैक्गिल् विश्वविद्यालये सङ्गणकविज्ञानस्य अध्ययनं कृतवान् । १९९७ तमे वर्षे विश्वविद्यालयात् स्नातकपदवीं प्राप्तवान् झाओ चाङ्गपेङ्गः प्रथमं टोक्यो-स्टॉक-एक्सचेंजस्य सॉफ्टवेयर-विकासकः अभवत्, ततः न्यूयॉर्क-नगरं गत्वा ब्लूमबर्ग्-संस्थायाः कृते कार्यं कृतवान्, वायदा-व्यापार-सॉफ्टवेयर-विकासे च भागं गृहीतवान् २७ वर्षे प्रोग्रामिंग् विजार्ड् इति प्रसिद्धः झाओ चाङ्गपेङ्गः न्यूजर्सी, लण्डन्, टोक्यो च नगरेषु कम्पनीयाः दलानाम् नेतृत्वं कर्तुं अभवत् ।

२००५ तमे वर्षे झाओ चाङ्गपेङ्गः क्रमशः शङ्घाईनगरे फक्सुन इन्फॉर्मेशन (प्रतिभूतिकम्पनीनां कृते विशेषरूपेण विकसिता द्रुततमः उच्चावृत्तिव्यापारप्रणाली), बिजी टेक्नोलॉजी इत्यादीनां कम्पनीनां स्थापनां कृतवान्, स्वर्णस्य प्रथमं घटं च निर्मितवान् २०१३ तमे वर्षे सः पोकर-मित्रात् बिटकॉइन-विषये ज्ञात्वा अस्मिन् क्षेत्रे संलग्नः भवितुम् आरब्धवान् । २०१७ तमे वर्षे चाङ्गपेङ्ग झाओ तस्य दलेन सह बिनान्स् इति संस्थां स्थापयित्वा "बायन्स् कोइन्" (bnb) इति डिजिटलमुद्रां निर्गतवान् । binance, यस्य नाम द्विचक्रीय-वित्तयोः शब्दयोः संयोजनेन आधारितम् अस्ति, सः १५० तः अधिकेषु क्रिप्टोमुद्रासु व्यापारं प्रदाति, यत्र bitcoin, ethereum, litecoin, तस्य bnb टोकन च सन्ति २०१७ तमस्य वर्षस्य सितम्बरमासात् डिसेम्बरमासपर्यन्तं बिटकॉइनस्य मूल्यं ३,००० अमेरिकीडॉलर्-रूप्यकाणां मध्ये २०,००० अमेरिकी-डॉलर्-पर्यन्तं वर्धितम् .

स्थापनायाः केवलं षड्मासानां अनन्तरं बाइनेन्स् इत्यनेन प्रति सेकण्ड् १४ लक्षं वारं व्यवहारक्षमतायाः सह ६० लक्षं उपयोक्तारः आकृष्टाः, तस्य एकदिवसीयव्यापारस्य परिमाणं च १० अरब अमेरिकी डॉलरं अतिक्रान्तम् अस्ति, उद्योगे प्रथमस्थानं प्राप्तवान्, अभवत् विश्वस्य बृहत्तमः क्रिप्टोमुद्राविनिमयः अपि अयं विश्वस्य बृहत्तमः क्रिप्टोमुद्राविनिमयः अभवत् । २०१८ तमस्य वर्षस्य प्रथमत्रिमासे बाइनान्स्-संस्थायाः २० कोटि अमेरिकी-डॉलर्-रूप्यकाणां लाभः अभवत् । २०२१ तमे वर्षे बाइनान्स्-संस्थायाः विश्वे ३,००० कर्मचारीः सन्ति, दैनिकव्यापारस्य परिमाणं च ७६ अब्ज डॉलरं भवति, यत् तस्य चतुर्णां बृहत्तमानां प्रतियोगिनां संयोजनात् अधिकम् अस्ति । तस्मिन् समये बाइनान्स् इत्यस्य मूल्यं ३०० अब्ज अमेरिकी-डॉलर् आसीत् । binance सूचीकृतं नास्ति तथा च कम्पनीलाभं प्रत्यक्षतया न प्रकटयति। परन्तु तस्मिन् समये केचन माध्यमाः अनुमानं कृतवन्तः यत् केवलं २०२१ तमस्य वर्षस्य तृतीयत्रिमासे एव कम्पनीयाः लाभः ३.२ अब्ज अमेरिकीडॉलर् यावत् अभवत्, यत् २०.३ अरब युआन् इत्यस्य बराबरम् अस्ति

चाङ्गपेङ्ग झाओ इत्यस्य नियन्त्रणं बिनान्स् इत्यस्य बहुमतं भवति इति कथ्यते । फोर्ब्स् इत्यस्य अनुसारं संस्थापकः चाङ्गपेङ्ग झाओ इत्यस्य बाइनान्स् इत्यस्य ३०% भागः अस्ति । २०२१ तमस्य वर्षस्य अन्ते बिटकॉइन इत्यादिषु क्रिप्टोमुद्राणां उदयस्य पृष्ठभूमितः चाङ्गपेङ्ग झाओ ९४.१ अरब अमेरिकी डॉलर (लगभग ६३४.८ अरब युआन्) इत्यस्य शुद्धसम्पत्त्या चीनदेशस्य धनीतमः पुरुषः अभवत्, अपि च जगत् । परन्तु अर्धवर्षेण अनन्तरं बिटकॉइन इत्यादीनां आभासीमुद्राणां क्षयः अभवत्, एकदा झाओ चाङ्गपेङ्गस्य धनं ८०% अधिकं संकुचितं कृत्वा १७.४ अरब अमेरिकी डॉलरं यावत् अभवत्

२०२३ तमे वर्षे यथा यथा बिटकॉइनस्य मूल्यं पुनः प्राप्तम्, तथैव चाङ्गपेङ्ग झाओ इत्यस्य धनं विस्फोटितम्, यत् बाइनेन्स् इत्यनेन अमेरिकी-अधिकारिभ्यः दातुं सहमतं दण्डं दूरम् अतिक्रान्तम् । अस्मिन् वर्षे एप्रिल-मासस्य ३ दिनाङ्के प्रकाशितस्य "२०२४ फोर्ब्स् ग्लोबल बिलियनेर्स् लिस्ट्" इत्यस्य अनुसारं झाओ चाङ्गपेङ्ग् ३३ अमेरिकी-डॉलर् (प्रायः २३९ बिलियन आरएमबी) शुद्धसम्पत्त्या ५० तमे स्थाने अस्ति

स्रोतः दैनिक आर्थिकसमाचारः

प्रतिवेदन/प्रतिक्रिया