समाचारं

रूस-युक्रेन-सङ्घर्षः कदा समाप्तः भविष्यति ? ज़ेलेन्स्की इत्यस्य नवीनतमं वचनम्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्-पत्रिकायाः ​​अनुसारं युक्रेन-राष्ट्रपतिः जेलेन्स्की-इत्यनेन २१ तमे स्थानीयसमये सायं कालस्य विडियो-भाषणे उक्तं यत् सार्धद्विवर्षं यावत् चलितः रूस-युक्रेनयोः मध्ये द्वन्द्वः समाप्तः भवितुम् अर्हति वा इति युक्रेन-देशस्य पाश्चात्य-सहयोगिनः “निर्धारिताः” सन्ति वा इति विषये निर्भरं भवति ” युक्रेनदेशाय यत् आवश्यकं तत् शस्त्राणि, तेषां उपयोगाय अनुमतिं च प्रदातुं।

२१ तमे स्थानीयसमये सायंकाले ज़ेलेन्स्की इत्यनेन एकं भिडियो भाषणं प्रकाशितम् : source: screenshot of zelensky’s social platform x video.

रायटर्-पत्रिकायाः ​​अनुसारं ज़ेलेन्स्की इत्यनेन उक्तं यत् आगामिसप्ताहे अमेरिकादेशे भवितुं शक्नुवन्तः वार्ताः “महत्त्वपूर्णाः” सन्ति येन युक्रेनदेशे आवश्यकाः रक्षाक्षमताः सन्ति इति सुनिश्चितं भवति।

प्रतिवेदने ज़ेलेन्स्की इत्यस्य उद्धृत्य उक्तं यत्, "यदि वयं अस्माकं सर्वाणि परिष्कृतानि (उपकरणाः) अस्माकं देशस्य रक्षणे केन्द्रीक्रियितुं शक्नुमः, यदि पर्याप्ताः क्षेपणास्त्राः सन्ति तथा च मित्रराष्ट्राणि (उपयोगं) अनुमतिं दातुं शक्नुवन्ति तर्हि युद्धस्य समग्रस्थितिः उत्तमः भविष्यति it's good for" इति अस्माकं सुरक्षा” इति ।

"'कदा युद्धस्य समाप्तिः भविष्यति?' अस्माकं मित्रराष्ट्रानां मेजस्य उपरि, अमेरिकादेशस्य राष्ट्रपतिस्य मेजस्य उपरि च” इति सः अवदत्।

रूसस्य "इज्वेस्टिया" इत्यस्य ९ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभा १० तमे स्थानीयसमये उद्घाट्यते इति युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अधिकसहायतां प्राप्तुं महासभायाः समये अमेरिकीराष्ट्रपतिना सह मिलितुं योजनां करोति अमेरिकीराष्ट्रपतिनिर्वाचनात् पूर्वं बाइडेन् प्रशासनात् आर्थिकराजनैतिकादिसमर्थनं प्राप्तुं "अन्तिमः अवसरः" इति । समाचारानुसारं ज़ेलेन्स्की इत्यस्य यात्रायाः एकं मुख्यं लक्ष्यं अमेरिकादेशं प्रेरयितुं यत् युक्रेनदेशः रूसदेशस्य लक्ष्यस्थानेषु गभीररूपेण आक्रमणं कर्तुं स्वस्य सहायताशस्त्राणां उपयोगं कर्तुं शक्नोति, परन्तु बाइडेन् प्रशासनस्य अस्य अनुरोधस्य सहमतिः "अत्यन्तं कृशः" इति अस्मिन् यात्रायां अमेरिकादेशः अधिकं आर्थिकसाहाय्यं करिष्यति इति ज़ेलेन्स्की इत्यपि आशां कर्तुं शक्नोति इति अपि प्रतिवेदने उक्तम् ।

रूसी "सैन्यपर्यवेक्षकजालस्य" ९ सितम्बर् दिनाङ्के कृतस्य विश्लेषणस्य अनुसारं युक्रेनसेनायाः वर्तमानकाले अधिकाधिकं तीव्रं कठिनं च युद्धस्थितिः ज़ेलेन्स्की इत्यस्मै अमेरिकादेशात् साहाय्यं प्राप्तुं प्रत्येकं सम्भाव्यं अवसरं ग्रहीतुं बाध्यं करोति। अमेरिकीराष्ट्रपतिनिर्वाचनेन युक्रेनदेशस्य सैन्यसाहाय्यस्य निरन्तरप्रवेशस्य कृते महती अनिश्चितता वर्तते युद्धानि हारयन्ति बस्तयः च क्रमेण हारयन्ति।

स्रोतः - वैश्विकसंजालः

प्रतिवेदन/प्रतिक्रिया