समाचारं

युक्रेनदेशस्य विषये द्वितीये "शान्तिशिखरसम्मेलने" भागं न गृह्णीयात् इति रूसदेशः वदति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन पूर्वं प्रकटितं यत् युक्रेनदेशः युक्रेनविषये द्वितीये "शान्तिशिखरसम्मेलने" रूसदेशेन सह मिलितुं सज्जः अस्ति तथा च युक्रेनदेशस्य कृते "विजययोजनां" निर्माति, या रूसदेशेन सह संवादस्य आधाररूपेण कार्यं करिष्यति। रूसस्य विदेशमन्त्रालयेन २१ दिनाङ्के उक्तं यत् युक्रेनदेशस्य विषये द्वितीये "शान्तिशिखरसम्मेलने" रूसदेशः भागं न गृह्णीयात् इति।

परन्तु रूसदेशः राजनैतिक-कूटनीतिक-माध्यमेन युक्रेन-संकटस्य समाधानं कर्तुं न अङ्गीकुर्वति, परन्तु पूर्वापेक्षा वर्तमान-स्थितेः, अस्मिन् वर्षे जून-मासे रूस-राष्ट्रपतिना व्लादिमीर्-पुटिन्-इत्यनेन प्रस्तावितानां शर्तानाम् अवलोकनं भवितुमर्हति |.

२१ तमे स्थानीयसमये रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री जखारोवा इत्यनेन उक्तं यत् अस्मिन् वर्षे नवम्बरमासे युक्रेनदेशस्य विषये द्वितीये "शान्तिशिखरसम्मेलने" रूसः भागं न गृह्णीयात् इति। जखारोवा इत्यनेन विज्ञप्तौ उक्तं यत् अस्य शिखरसम्मेलनस्य लक्ष्यं अन्तिमस्य एव भविष्यति, यत् युक्रेनदेशं रूस-युक्रेन-सङ्घर्षस्य समाधानस्य एकमात्रं आधाररूपेण असम्भवसमाधानं प्रस्तावितुं धक्कायितुं वर्तते। जखारोवा इत्यनेन उक्तं यत् रूसदेशः राजनैतिक-कूटनीतिक-माध्यमेन युक्रेन-संकटस्य समाधानं कर्तुं न अङ्गीकुर्वति, रूस-देशः गम्भीर-प्रस्तावानां विषये चर्चां कर्तुं सज्जः अस्ति, परन्तु वर्तमान-क्षेत्रीय-स्थितेः भू-राजनैतिक-वास्तविकतानां च, तथैव रूस-राष्ट्रपति-व्लादिमीर्-पुटिन्-इत्यनेन प्रस्तावितानां प्रासंगिक-स्थितीनां च ध्यानं दातव्यम् | अस्मिन् वर्षे जूनमासे . जखारोवा इत्यनेन उक्तं यत् रूसस्य सहभागितायाः विना रूसस्य हितस्य विचारं विना च न्यायपूर्णं स्थायिशान्तिं प्राप्तुं असम्भवं भविष्यति।

युक्रेनदेशस्य राष्ट्रपतिः कथयति यत् सः शिखरसम्मेलने रूसीप्रतिनिधिभिः सह मिलितुं सज्जः अस्ति

पूर्वदिने युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की युक्रेनदेशस्य मीडियाभ्यः अवदत् यत् युक्रेनदेशः द्वितीये "शान्तिशिखरसम्मेलने" रूसीप्रतिनिधिभिः सह मिलितुं सज्जः अस्ति तथा च युक्रेनदेशः "विजययोजना" इत्यस्मिन् त्रीणि बिन्दवः निर्मितवान्, येषां सर्वेषां सामग्री प्रारम्भे एव सज्जा भविष्यति नवंबर: माह। ज़ेलेन्स्की इत्यनेन उक्तं यत् एषा योजना रूसस्य कस्यचित् प्रतिनिधिना सह किमपि प्रकारस्य संवादस्य आरम्भः आधारः च भविष्यति।

अस्मिन् वर्षे जूनमासस्य १४ दिनाङ्के पुटिन् इत्यनेन उक्तं यत् रूसदेशः युक्रेन-देशस्य विषये युक्रेन-देशेन सह सर्वदा वार्तालापं कर्तुं इच्छति, परन्तु पूर्वशर्तः अस्ति यत् युक्रेन-सेना डोनेत्स्क्, लुहानस्क्, खेरसन-जापोरोझ्य्-इत्येतयोः चतुर्भ्यः प्रदेशेभ्यः नियोजितः भविष्यति . युक्रेनदेशेन स्वसैनिकाः निवृत्ताः कृताः ततः परं रूसदेशः तत्क्षणमेव अग्निप्रहारं स्थगयिष्यति, ततः पक्षद्वयं वार्ताम् आरभेत, यत्र युक्रेनदेशस्य नाटो-सङ्घस्य सदस्यतां न प्राप्तुं सम्बद्धाः विषयाः अपि सन्ति, परन्तु युक्रेनदेशेन स्वतन्त्रः निर्णयः करणीयः तस्मिन् एव मासे स्विट्ज़र्ल्याण्ड्देशे युक्रेनविषये "शान्तिशिखरसम्मेलनं" आयोजितम्, रूसदेशः न आमन्त्रितः । रूसस्य सहभागिता विना "शान्तिं" अन्वेष्टुं प्रयत्नः "अमूर्तः" इति रूसः बहुवारं बोधयति ।

स्रोतः - सीसीटीवी न्यूज

प्रतिवेदन/प्रतिक्रिया