समाचारं

गृहे एव तिष्ठन्तः मम्माः अवगन्तुं आवश्यकाः वा ?

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किमर्थं सर्वे गृहे एव स्थातुं मातृत्वं भवेयुः इति विषये संघर्षं कुर्वन्ति ?

यतो हि पूर्णकालिकमातरः कठिनाः सन्ति, अधिकांशजना: मन्यन्ते यत् पूर्णकालिकमातरः केवलं गृहे एव क्रीडन्ति, परन्तु अधिकांशमातरः अद्यापि अन्तःकरणयुक्ताः सन्ति, ते च लक्षशः दास्यन्ति dollars.

सर्वेषां अवधारणायां गृहे स्थितस्य व्यक्तिस्य पारिवारिककार्याणां पूर्णतया उत्तरदायित्वं भवति, यत्र बालकानां शिक्षा अपि भवति कदाचित् पारिवारिकश्रमविभाजनस्य प्रभावात्, निहितसंकल्पनानां च कारणात् तस्य सहभागिनः भावनानां पालनं कर्तव्यं भवति! वस्तुतः पारिवारिककार्याणि अतीव जटिलानि सन्ति, बालकानां शिक्षायां कदापि परिवर्तनं समायोजनं च आवश्यकं भवति, यत् अतीव श्रमप्रधानं भवति यतोहि भवतः सहभागिनः भावनाः बाह्यकारकैः नियमिताः भवन्ति, तस्मात् तस्य भावानाम् नियमनं भवतः अपेक्षया सुकरं भवति!

गृहे स्थितां मातरं कः अवगमिष्यति ?

परस्परं अवगन्तुं अतीव कठिनम् अस्ति यद्यपि वयं द्वौ अपि गृहे एव तिष्ठन्तौ मातरौ स्मः तथापि वयं सर्वदा परस्परं कष्टानि द्रष्टुं न शक्नुमः!

"प्रत्येककुटुम्बस्य सुत्राः सन्ति ये कठिनपाठाः सन्ति, सर्वेषां च अवाच्यदुःखं भवति!"