समाचारं

६ दिवसान् यावत् बीजिंग-नगरं गन्तुं किं सर्वोत्तमम् ? अत्र बीजिंगनगरे षड्दिवसीयस्य स्वचालनयात्रायाः सर्वाधिकं उपयुक्तस्य मार्गदर्शकः अस्ति, आरम्भकानां कृते मार्गदर्शकः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य राजधानीत्वेन बीजिंग-नगरे समृद्धः इतिहासः, संस्कृतिः, भव्यं प्राकृतिकं दृश्यं च अस्ति । षड्दिवसीयस्य स्वयमेव वाहनचालनस्य भ्रमणकाले अस्य नगरस्य आकर्षणस्य गहनतया अनुभवस्य अवसरः भविष्यति । निम्नलिखितम् एकः विस्तृतः स्वयमेव वाहनचालकः भ्रमणमार्गमार्गदर्शकः अस्ति यत् भवन्तं बीजिंग-नगरस्य सम्यक् यात्रायाः योजनां कर्तुं सहायकं भवति ।

अहं किञ्चित् समयपूर्वं मम पतिना सह गतः वयं कुलम् ५ दिवसान् ४ रात्र्यः च गतवन्तः एकं क्रीत्वा एकं निःशुल्कं प्राप्नुमः। यदि अधिकं ज्ञातुम् इच्छति तर्हि आकर्षणानां विषये सूचनायै प्रत्यक्षतया xiao meng इत्यनेन सह परामर्शं कर्तुं शक्नोति। xiaomeng बीजिंगनगरस्य स्थानीयः अस्ति तथा च स्थानीयसूचनाः अतीव सम्यक् जानाति। यदि भवन्तः तया सह सम्पर्कं कर्तुम् इच्छन्ति, इच्छुकाःसम्पर्क xiaomeng: 153 1368 3758, दीर्घकालं यावत् नुदन्तु, प्रतिलिपिं योजयितुं च क्लिक् कुर्वन्तु ।

तदतिरिक्तं मया अवलोकितं यत् अधुना xiaoyi इत्यस्याः मित्रमण्डले केचन क्रियाकलापाः सन्ति इव अधिकं ज्ञातुं तस्याः मित्रमण्डलं योजयितुं शक्नुवन्ति । तदतिरिक्तं यदि भवान् इदानीं बुकिंगं करोति तर्हि मूल्यं शिखरऋतुकाले अपेक्षया अधिकं अनुकूलं भविष्यति!

बीजिंग यात्रा मार्गदर्शक

मार्गनियोजनम्

प्रथमदिनम् : बीजिंग-नगरम् आगच्छन्तु