समाचारं

लेबनानदेशः इजरायल् च सर्वयुद्धस्य कगारं यावत् स्खलन्ति, अन्तर्राष्ट्रीयविमानयानेषु दबावः तीव्ररूपेण वर्धते

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | चेन् शेङ्गलोङ्ग

अन्तरफलक समाचार सम्पादक | लियू हैचुआन्

अन्तरफलक समाचार संवाददाता | चेन् शेङ्गलोङ्ग

अन्तरफलक समाचार सम्पादक | लियू हैचुआन्

लेबनान-इजरायल-देशयोः सशस्त्रसङ्घर्षः वर्धते, मध्यपूर्वे युद्धस्य अलार्मः पुनः ध्वनितवान् ।लुफ्थान्सा, एयर फ्रांस् इत्यादीनां यूरोपीयविमानसेवानां कृते अद्यैव मध्यपूर्वस्य हॉटस्पॉट्-नगरेषु यथा इजरायल्-देशस्य तेल अवीव्, इरान्-देशस्य तेहरान्-देशः, लेबनान-देशस्य बेरूत-नगरेषु च विमानयानानि स्थगितानि इति घोषणा कृता अस्ति जुलैमासस्य अन्ते मध्यपूर्वस्य केचन विमानयानानि स्थगितवन्तः रायनएयर, इजीजेट्, डेल्टा, यूनाइटेड् एयरलाइन्स् च अद्यापि पुनः कार्यं न आरब्धवन्तः।

लेबनानदेशे अमेरिकीदूतावासेन स्वस्य यात्रापरामर्शपत्रं चतुर्थस्तरं यावत् अद्यतनं कृत्वा सर्वेषां अमेरिकीनागरिकाणां कृते उपलब्धव्यापारिकविमानयानद्वारा लेबनानदेशात् निर्गन्तुं आग्रहः कृतःफ्रान्स्, युनाइटेड् किङ्ग्डम्, कनाडा इत्यादीनां देशानाम् दूतावासाः, एजेन्सी च अपि तत्र गन्तुं सल्लाहं ददति ।

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २१ दिनाङ्के अपराह्णेएकघण्टायाः अन्तः एव इजरायलसेना दक्षिणलेबनानदेशे, पश्चिमे बेकाप्रदेशे च शतशः वायुप्रहारं कृतवती आसीत् । उत्तरे इजरायलस्य उच्चगलीलप्रदेशे परतः २५ रॉकेट्-आक्रमणं कृतम्, केचन रॉकेट्-आक्रमणं च अवरुद्ध्य पतित्वा अग्निम् अयच्छत्इजरायल-रक्षासेना तस्मात् प्रातः आरभ्य देशस्य उत्तरतटीयनगरस्य हदेरा-नगरस्य उत्तरदिशि स्थितं वायुक्षेत्रं बन्दं कृतवान्, परन्तु अन्तर्राष्ट्रीयविमानयानानि अद्यापि प्रभावितानि न अभवन्

अस्य लेखस्य प्रकाशनपर्यन्तं २० दिनाङ्के बेरूत-देशे इजरायल्-देशस्य वायु-आक्रमणेषु न्यूनातिन्यूनं ३७ जनाः मृताः, येषु ३ बालकाः ७ महिलाः च सन्ति, अन्ये ६८ जनाः घातिताः च २००६ तमे वर्षात् बेरुत-देशे इजरायल्-देशस्य घातकतमः आक्रमणः अयं । लेबनानदेशस्य परिचर्याकर्ता प्रधानमन्त्री मिकाटी इजरायलस्य आक्रमणानां क्रोधेन आलोचनां कृतवान् यत् तेषां "मानवतायाः, कानूनस्य, नैतिकतायाः वा अवहेलना" दर्शयति इति । स चअन्तर्राष्ट्रीयसमुदायं इजरायल्-देशे दबावं स्थापयितुं आह्वयन्तु।