समाचारं

अमेरिकादेशः यात्रायाः उच्चतमस्तरस्य चेतावनीम् अयच्छति यत् स्वनागरिकान् लेबनानदेशात् निर्गन्तुं आग्रहं करोति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, २२ सितम्बर् (सिन्हुआ) व्यापकप्रतिवेदनम् : २१ तमे स्थानीयसमये अमेरिकीविदेशविभागेन लेबनानदेशस्य कृते चतुर्थस्तरस्य यात्राचेतावनीवक्तव्यं ("यात्रा न कुर्वन्तु" चेतावनी) जारीकृता। स्तरः ४ अमेरिकीविदेशविभागस्य सर्वोच्चयात्राचेतावनीस्तरः अस्ति ।

वक्तव्ये उक्तं यत्, सम्पूर्णे लेबनानदेशे हाले बमविस्फोटस्य आलोके हिज्बुल-इजरायल-योः मध्ये प्रचलतः संघर्षस्य अप्रत्याशिततायाः च आलोके अमेरिकी-दूतावासः अमेरिकी-नागरिकान् लेबनान-देशात् निर्गन्तुं आग्रहं करोति, यदा वाणिज्यिक-विमानयानानि अद्यापि उपलभ्यन्ते |. अमेरिकीदूतावासः तेभ्यः अमेरिकीनागरिकेभ्यः सहायतां दातुं न शक्नोति ये लेबनानदेशे स्थातुं चयनं कुर्वन्ति ।

लेबनानदेशे स्थातुं चयनं कुर्वन्तः अमेरिकीनागरिकाः अपि चेतवन्तः यत् यदि स्थितिः दुर्गता भवति तर्हि स्थाने आश्रयं प्राप्तुं सज्जाः भवेयुः इति वक्तव्ये।

वक्तव्ये उक्तं यत् २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ८ दिनाङ्कात् आरभ्य २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १७ तः १८ दिनाङ्कपर्यन्तं लेबनान-देशयोः मध्ये सीमान्तर-अग्नि-आदान-प्रदानं जातम्, राजधानी बेरूत-सहितं सम्पूर्णे लेबनान-देशे संचार-उपकरण-विस्फोटाः अभवन्, येषु दर्जनशः जनाः मृताः सहस्राणि च क्षतिग्रस्ताः। २० सेप्टेम्बर् दिनाङ्के बेरूत-नगरस्य दक्षिण-उपनगरे लक्षित-आक्रमणं जातम् ।

अमेरिकी axios news network इत्यस्य अनुसारं अमेरिकी-अधिकारिणः अवदन् यत् इजरायल-लेबनान-देशयोः मध्ये पूर्ण-परिमाणस्य युद्धस्य प्रारम्भस्य विषये बाइडेन्-प्रशासनं “अत्यन्तं चिन्तितम्” अस्ति, परन्तु हिजबुल-सङ्घस्य उपरि इजरायलस्य वर्धमानस्य सैन्यदबावस्य उपयोगेन कूटनीतिकसम्झौतां प्राप्तुं आशास्ति इजरायल-लेबनान-सीमायाः उभयतः स्वगृहं प्रत्यागतानां नागरिकानां अनुमतिं ददाति ।