समाचारं

"wuxi hongqiao hospital suspected of insurance fraud" इत्यस्य आधिकारिकप्रतिक्रिया: प्रशासनिकः प्रकरणः दाखिलः अस्ति, तस्य सम्यक् अन्वेषणं च प्रचलति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं २१ सितम्बर् दिनाङ्के मुख्यस्थानकेन वुसीनगरस्य निजीचिकित्सासंस्थायाः वुसी होङ्गकियाओ-अस्पताले बीमाधोखाधडस्य शङ्का अस्ति इति सूचना दत्ता। वुक्सी नगरपालिका चिकित्साबीमा ब्यूरो इत्यनेन प्रतिक्रियारूपेण २२ सितम्बर् दिनाङ्के प्रातःकाले घोषणा कृता यत् तया रिपोर्ट् कृतानां सुरागानाम् आधारेण अन्वेषणं प्रारम्भिकसत्यापनं च स्वीकृतम्, प्रशासनिकरूपेण च ३० अगस्तदिनाङ्के प्रकरणं दाखिलम् अस्ति।सम्प्रति तत् संयोजनेन व्यापकं अन्वेषणं कुर्वन् अस्ति जनसुरक्षा, स्वास्थ्यादिविभागैः सह, तथा च कानूनविनियमानाम् अनुसरणं गम्भीरतापूर्वकं करिष्यति।

पूर्वं निवेदितम्

अद्यैव जियाङ्गसु-प्रान्तस्य वुक्सी होङ्गकियाओ-अस्पतालस्य रेडियोलॉजी-इमेजिंग-विभागस्य डॉ. झू-इत्यनेन वास्तविक-नाम्ना चीन-वाणी-समाचार-हॉटलाइन-400-800-0088-इत्यस्मै सूचना दत्ता यत् गतवर्षात् आरभ्य अस्पताल-व्यवस्थायां रोगिणां केचन चिकित्सा-अभिलेखाः सन्ति येषां विभागे कदापि इमेजिंग्-परीक्षाः न कृताः , परन्तु चिकित्सा-अभिलेखे “इमेजिंग्-आधारितं निदानम्” अस्ति । एते चिकित्सा अभिलेखाः सर्वे अस्पतालस्य शारीरिकपरीक्षाकेन्द्रात् डॉ. चेन् इत्यनेन सम्पन्नाः, अस्य वैद्यस्य रेडियोविज्ञानविभागे सीटी-एमआरआइ-यन्त्राणां संचालनस्य अधिकारः नासीत्

डॉ. झू इत्यनेन मार्च २०२४ तमे वर्षे गृहीतस्य समस्याप्रदस्य चिकित्सावृत्तेः इमेजिंगनिदानस्य आधारेण प्रासंगिकसामग्री अस्ति, परन्तु तत्र चित्राणि चित्रसङ्ख्या च नास्ति ।

डॉ. झू इत्यस्य शङ्का आसीत् यत् चिकित्सालयः चिकित्सा अभिलेखानां जालीं कृत्वा चिकित्साबीमानां धोखाधड़ीं कर्तुं प्रवृत्तम् अस्ति। अस्मिन् वर्षे मार्चमासे सः इमेजिंग्-सङ्ख्यां विना चिकित्सा-अभिलेखानां छायाचित्रं गृहीत्वा स्वस्य वास्तविकनाम्ना चिकित्सालयस्य श्रेष्ठ-प्रबन्धनाय निवेदितवान् । अन्वेषणस्य परिणामं प्रतीक्षमाणः सः यत् चिकित्सा अभिलेखं निवेदितवान् तस्मिन् चित्रसङ्ख्याः, चलच्चित्राणि च आसन् । तदनन्तरं सः अधिकानि समस्यानि आविष्कृतवान्, यथा-