समाचारं

अमेरिका, जापान, भारत, आस्ट्रेलिया च क्वाड् शिखरसम्मेलने संयुक्तं वक्तव्यं प्रकाशितवन्तः यत्र समुद्रीयसुरक्षासहकार्यस्य सुदृढीकरणस्य घोषणा कृता।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये २१ सितम्बर् दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् स्वस्य कार्यकाले स्वस्य गृहनगरे डेलावेर्-नगरे अन्तिमस्य चतुर्गुणसुरक्षासंवादशिखरसम्मेलनस्य आतिथ्यं कृतवान् । शिखरसम्मेलनस्य अनन्तरं अमेरिका, जापान, भारत, आस्ट्रेलिया च संयुक्तवक्तव्यं विल्मिङ्गटनघोषणा इति जारीकृतवन्तः, यत्र भारत-प्रशांतक्षेत्रे समुद्रीयसुरक्षासहकार्यस्य सुदृढीकरणस्य घोषणा कृता, यत्र चतुःराष्ट्राणां संयुक्ततटरक्षककार्ययोजना अपि आरब्धा भविष्यति आगामिवर्षे “अन्तरसञ्चालनक्षमतायां सुधारं कर्तुं समुद्रीयसुरक्षां च उन्नतयितुं” ।

सभायां बाइडेन् चतुर्पक्षीयसुरक्षासंवादतन्त्रस्य निर्वाहस्य महत्त्वं बोधयन् स्वप्रशासनकाले महत्त्वपूर्णं कूटनीतिकं उपलब्धिः इति च मन्यते स्म चतुर्पक्षीयसुरक्षासंवादः आरम्भे २००७ तमे वर्षे आरब्धः, परन्तु विविधकारणात् शीघ्रमेव विघटितः, २०१७ तमे वर्षे ट्रम्पप्रशासनेन पुनः स्थापितः इति कथ्यते २०२१ तमे वर्षे बाइडेन् इत्यस्य कार्यभारग्रहणानन्तरंचतुर्पक्षीयसुरक्षासंवादं विदेशमन्त्रिस्तरात् नेतृत्वस्तरं यावत् उन्नतीकरणं, तथा प्रथमं चतुर्पक्षीयसुरक्षासंवादनेतृशिखरसम्मेलनं कृतवान् ।

बाइडेन् प्रशासनस्य वरिष्ठाधिकारिणः अवदन्,शिखरसम्मेलने "भारत-प्रशांत-समुद्री-जागरूकता-साझेदारी" इति उपक्रमस्य हिन्दमहासागरे विस्तारः कृतः. तदतिरिक्तं चतुर्णां देशानाम् नेतारः शिखरसम्मेलने घोषयिष्यन्ति यत् आगामिवर्षे चतुर्णां तटरक्षकाणां कृते संयुक्तकार्ययोजना प्रारभ्यते इति।आस्ट्रेलिया, जापान, भारतदेशेभ्यः तट रक्षकसदस्याः अमेरिकीतटरक्षकजहाजेषु आरुह्य क्रमेण संयुक्तगस्त्यकार्यं कर्तुं शक्नुवन्ति ।व्हाइट हाउस् इत्यनेन उक्तं यत् चत्वारः देशाः अधिकानि सैन्यरसदसहकार्यं कर्तुं अपि योजनां कुर्वन्ति, यत्र नूतनाः प्रौद्योगिकीः प्रशिक्षणकार्यक्रमाः च सन्ति।

यद्यपि अमेरिकीराष्ट्रीयसुरक्षासल्लाहकारः सुलिवन् सभायाः पूर्वं अवदत् यत् क्वाड् सुरक्षासंवादः अन्यदेशं न लक्षितः, "किन्तु स्वतन्त्रस्य मुक्तस्य च भारत-प्रशांतक्षेत्रस्य निर्माणं कथं करणीयम् इति विषये केन्द्रितम्" इति बाइडेन् शिखरसम्मेलनस्य आरम्भे चीनदेशस्य उल्लेखं कृतवान् विश्लेषणेन सूचितं यत् नूतनः समुद्रीयसुरक्षापरिकल्पना चीनस्य आन्दोलनविषये चतुर्णां देशानाम् गम्भीरचिन्तानां प्रतिबिम्बं कर्तुं शक्नोति।