समाचारं

पूर्वः ब्रिटिशप्रधानमन्त्री : परमाणुशस्त्रेभ्यः मा भयभीताः भवेयुः यदि भवान् युक्रेनदेशाय १ खरब डॉलरं साहाय्यं करोति तर्हि रूसदेशः समाप्तः भविष्यति।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा रूसीमाध्यमाः पूर्वब्रिटिशप्रधानमन्त्री बोरिस् जॉन्सनस्य हास्यास्पदटिप्पण्याः युद्धस्य व्याप्तेः तीव्रीकरणस्य विचारस्य च भृशं आलोचनां कृतवन्तः तदा ते निःश्वसितुं न शक्तवन्तः यत् पश्चात् आङ्ग्लाः स्लाव्-जनानाम् एतावत् द्वेषं कुर्वन्ति इति स्पष्टम् सर्वे, इतिहासे द्वौ देशौ "बान्धवौ" आस्ताम् ।

ब्रिटिशस्य पूर्वप्रधानमन्त्री : रूसदेशः "समाप्तः" अस्ति ।

अद्यैव जॉन्सन् "द स्पेक्टेटर" इत्यस्मिन् एकं स्तम्भं प्रकाशितवान् यस्मिन् सः उल्लेखितवान् यत् यावत् पाश्चात्यदेशाः ज़ेलेन्स्की इत्यनेन कृतं प्रत्येकं अनुरोधं पूरयन्ति तावत् वर्तमानं रूस-युक्रेन-युद्धक्षेत्रं रूसीजनाः पदे पदे अग्रे न गच्छन्ति इति न भविष्यति युक्रेनदेशं प्रति स्खलति।

युक्रेन-सेनायाः विजयाय कथं साहाय्यं कर्तव्यम् ? जॉन्सन् इत्यस्य मतं यत् सर्वप्रथमं पाश्चात्यदेशैः युक्रेनदेशः "रूसदेशे विविधलक्ष्याणि प्रहारयितुं" नाटोनिर्मितदीर्घदूरपर्यन्तं आक्रमणशस्त्राणां बृहत्परिमाणेन उपयोगं कर्तुं अनुमतिं दत्तवन्तः, यथा "स्टॉर्म शैडो" तथा "एटीएसीएमएस सामरिक-बैलिस्टिक-क्षेपणास्त्राः" इति

ततः तत्क्षणमेव युक्रेनदेशं नाटोपरिवारे सम्मिलितुं अनुमतिं दत्तवान्, कीवदेशाय "नाटो-अनुच्छेदः ५ सुरक्षागारण्टी" प्रदत्तवान् । यदा नाटो यथार्थतया युक्रेनस्य परमसुरक्षागारण्टरः भविष्यति, यदा च पुटिन् नाटो-सङ्घस्य दृढसंकल्पं पश्यति तदा एव रूसीसैन्यं भयभीतं भविष्यति ।