समाचारं

शोधकेन्द्रस्य स्थापनायाः अनन्तरं चीनीयविमानवाहकं र्युक्युजलमार्गं लङ्घ्य जापानदेशं प्रति "समीपतः उद्घाटितम्" ।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयमाध्यमानां समाचारानुसारम्१८ सेप्टेम्बर्-दिनाङ्के १८ सितम्बर्-दिनाङ्कस्य घटनायाः ९३ तमे वर्षे चीनीय-नौसेनायाः विमानवाहक-नौका लियाओनिङ्ग्-इत्येतत् र्युक्यु-द्वीपेषु योनागुनी-द्वीपस्य इरिओमोटे-द्वीपस्य च मध्ये जलमार्गेण गत्वा पश्चिम-प्रशान्त-सागरस्य जलं प्रविष्टम्. एतेन निःसंदेहं जापानदेशः शीतलस्वेदेन भग्नः अभवत् ।

[चीनीविमानवाहकबेडाः ओकिनावादेशे दृश्यन्ते]।

यथा वयं सर्वे जानीमः,र्युक्यु इति जापानदेशः ओकिनावा इति कथयति ।. ऐतिहासिकदृष्ट्या र्युक्युः स्वतन्त्रः राज्यः आसीत्, तत् अस्माकं वसीयतराज्यम् आसीत् तथापि परवर्तीकाले किङ्ग्-वंशस्य भ्रष्टाचारस्य, कायरतायाः च कारणात् र्युक्युः अनुभवितवान् अनेकाः औपनिवेशिकाः आक्रमणाः।

तस्मिन् समये मेइजी-पुनर्स्थापनानन्तरं सैन्यवादी जातः जापानदेशः स्वस्य विदेशविस्तारं र्युक्यु-नगरे एव लक्ष्यं कृतवान् अन्ततः १८७९ तमे वर्षे र्युक्यु-राजस्य समाप्तिः अभवत्, र्युक्यु-राज्यस्य नाम जापानस्य ओकिनावा-प्रान्तः इति अभवत्अस्मिन् काले जापानदेशेन र्युक्यु-सम्बद्धानां गृहपञ्जीकरणदस्तावेजानां बहूनां संख्यायां दग्धाः, अनेके छद्म-इतिहासाः च निर्मिताः ।राजनीतिषु, अर्थव्यवस्थायां, संस्कृतिषु, शिक्षायां इत्यादिषु र्युक्युजनानाम् आत्मसातनीतयः कार्यान्वितुं अभिप्रायः;

द्वितीयविश्वयुद्धस्य समाप्तेः अनन्तरं पोट्स्डैम्-सञ्चारपत्रस्य, कैरो-घोषणायाः च आधारेण,पराजितः देशः इति नाम्ना जापानस्य क्षेत्रे केवलं होन्शु, शिकोकु, क्युशु, होक्काइडो च सन्ति ।परितः द्वीपाः जापानीयक्षेत्रस्य सन्ति वा इति विषये चीनदेशः, अमेरिका, संयुक्तराज्यसंस्था, रूसदेशः च मिलित्वा चर्चां निर्णयं च कर्तुं प्रवृत्ताः सन्ति ।