समाचारं

ताइवानसेना दावान् करोति यत् जनमुक्तिसेना गन्सुनगरे कार्यवाही कुर्वती अस्ति! अमेरिकी-देशस्य एकस्य वरिष्ठस्य अधिकारीणः गम्भीरः चेतावनी? गु लिक्सिओङ्गः पुनः बकवासं वदति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-सैन्येन गांसु-नगरे जनमुक्ति-सेनायाः कार्याणि ज्ञातानि, अमेरिकी-देशस्य एकस्य वरिष्ठस्य अधिकारीणः वचनेन "ताइवान-स्वतन्त्रता" पुनः बृहत्-वचनं वक्तुं आरब्धम्!

अद्यैव ताइवानस्य "रक्षाविभागेन" निरीक्षणं कृतम् यत् जनमुक्तिसेना १८ दिनाङ्के प्रातःकालात् आरभ्य क्रमशः जे-१६, वायुपुलिस ५०० इत्यादीनि विमानानि कुलम् १५ वारं समुद्रं प्रति प्रेषितवती यत् तेन युद्धपोतैः सह सहकार्यं कर्तुं शक्यते "संयुक्तयुद्धसज्जतागस्त्यम्" निर्वहन् ।

स्पष्टतया ताइवान-अधिकारिणः अस्य अधिकाधिक-सामान्य-प्रशिक्षण-कार्यक्रमस्य प्रायः अभ्यस्ताः अभवन् ।

"ताइवान-स्वतन्त्रता"-तत्त्वान् यत् वस्तुतः घबराहटं कृतवान् तत् आसीत् यदा लिओनिङ्ग-विमानवाहक-निर्माणं ताइवान-द्वीपस्य ईशानदिशि जलमार्गेण प्रवहति स्मताइवान-सैन्येन उक्तं यत्, गान्सु-नगरे जनमुक्तिसेनायाः प्रक्षेपितानि बहुविध-प्रक्षेपण-रॉकेट्-आकाराः ज्ञातवन्तः ।

अस्य आधारेण ताइवान-सैन्यस्य मतं यत् यद्यपि उपरिष्टात् मुख्यभूमिस्य दूरगामी अग्निसैनिकाः उपरि उल्लिखिते "संयुक्तयुद्धसज्जताप्रशिक्षणे" भागं न गृहीतवन्तः तथापि ते भागं गृहीतवन्तः"दूरस्थ समन्वयनम्" २.प्रशिक्षणक्रियासु प्रपत्रं समाविष्टं भवितुम् अर्हति।

भवन्तः अवश्यं ज्ञातव्यं यत् दूरस्थ-अग्निबलस्य सैन्य-अभ्यासेषु समावेशस्य अर्थः अस्ति यत् जन-मुक्ति-सेना ताइवान-जलसन्धिं परितः कृत्वा "ताइवान-स्वतन्त्रता"-तत्त्वानां जीवन-स्थानं संपीडयितुं महत्त्वपूर्णं कदमम् अङ्गीकृतवती अतः ताइवान-अधिकारिणः स्वाभाविकतया घबराहटाः सन्ति |.