समाचारं

एटीपी चेङ्गडु टेनिस् ओपन : शाङ्ग जुन्चेङ्गः क्वार्टर् फाइनलपर्यन्तं गच्छति, मुसेट्टी च पदार्पणे विजयं प्राप्नोति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, चेङ्गडु, २२ सितम्बर् (रिपोर्टरः हे शाओकिङ्ग्) २१ दिनाङ्के सायं आयोजिते एटीपी चेङ्गडु टेनिस् ओपनस्य द्वितीयपरिक्रमे चीनीयक्रीडकाः रूसीक्रीडकस्य ५:७, ६:३, ६:३ इति क्रमेण विपर्ययम् अवाप्तवन्तः खिलाडयः पूर्वसत्रं च एटीपी चेङ्गडु टेनिस् ओपन उपविजेता सफी उलिन् सफलतया क्वार्टर् फाइनलपर्यन्तं गतः।

२१ दिनाङ्के सायं शाङ्ग जुन्चेङ्ग् एटीपी चेङ्गडु टेनिस् ओपन स्पर्धायां स्पर्धां कृतवान् । एटीपी चेंगडु टेनिस ओपन आयोजकसमित्याः सौजन्येन चित्रम्

अमेरिकी ओपन-क्रीडायां अधुना एव शीर्ष-३२ मध्ये प्रवेशं प्राप्तवान् शाङ्ग-जुन्चेङ्गः विश्वस्य शीर्ष-७० मध्ये उन्नतः इति अवगम्यते । केवलं १९ वर्षीयः सः अस्मिन् वर्षे प्रथमवारं आस्ट्रेलिया-ओपन-क्रीडायाः शीर्ष-३२ मध्ये प्रविष्टवान्, मुख्यभूमि-चीन-देशस्य प्रथमः पुरुष-क्रीडकः च अभवत् यः विम्बल्डन्-क्रीडायाः मुख्य-ड्रा-क्रीडायां विजयं प्राप्तवान् एटीपी चेङ्गडु टेनिस् ओपन इति प्रथमवारं शाङ्ग जुन्चेङ्ग्, सफिउलिन् च परस्परं विरुद्धं क्रीडितौ न। २०२२ तमे वर्षे शाङ्ग जुन्चेङ्ग् इत्यनेन लेक्सिङ्गटन-चैलेन्ज-क्रीडायां सफिउलिन्-इत्येतत् पराजितम् ।

"यदा अहं प्रथमः सेट् हारितवान् तदा प्रेक्षकाणां जयजयकारः मां त्यक्त्वा धैर्यपूर्वकं प्रत्येकं बिन्दुं क्रीडितवान् इति कारणेन शाङ्ग जुन्चेङ्गः अवदत् यत् श्वः सः बुब्लिक् इत्यनेन सह सेमीफाइनल्-क्रीडायाः कृते स्पर्धां करिष्यति इति .कठिन क्रीडा। ततः पूर्वं पुनः सुस्थितौ प्राप्तुं सर्वोच्चप्राथमिकता अस्ति ।

प्रथमपरिक्रमे बाय-प्राप्तः शीर्ष-एकलबीजः लोरेन्जो मुसेट्टी तस्मिन् दिने आस्ट्रेलिया-देशस्य खिलाडी क्रिस्टोफर-ओकोनेल्-विरुद्धं पदार्पणं कृतवान् । तयोः मध्ये स्पर्धा अतीव तीव्रा आसीत्, प्रथमतृतीयसेट् द्वौ अपि टाई-ब्रेक्-मध्ये प्रविष्टौ । अन्ते मुसेट्टी २:१ इति क्रमेण क्रीडां जित्वा ।

"भवन्तः कदापि लघुतया ग्रहीतुं न शक्नुवन्ति" इति मुसेट्टी अद्य विजयं प्राप्तवान् यतः सः प्रतिद्वन्द्वी अपेक्षया अधिकं धैर्यवान् अस्ति इति। तस्मिन् एव काले सः घटनास्थले चेङ्गडु-नगरस्य जनानां स्वागतं समर्थनं च अनुभवति स्म । "अत्र क्रीडितुं यथार्थतया उत्तमं भवति।"