समाचारं

इजरायलसेनायाः "हत्यायाः लक्ष्यं" कृत्वा इब्राहिम अकिल् कः आसीत्?

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २२ सितम्बर् दिनाङ्के वृत्तान्तः२० सितम्बर् दिनाङ्के स्पेनदेशस्य अल्बेसा-पत्रिकायाः ​​जालपुटे "इजरायली-आक्रमणे मृतः, यस्य कृते अमेरिका-देशः ७ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां पुरस्कारं प्रस्तावितवान्, हिज्बुल-नेता इब्राहिम-अगुइलः कः" इति शीर्षकं प्रकाशितम् "वृत्तान्तः।

समाचारानुसारं लेबनानदेशे अन्तिमेषु दिनेषु संचारसाधनविस्फोटाः क्रमेण अभवन्, परन्तु इजरायल्-देशः हिज्बुल-सङ्घस्य प्रतिक्रियां न प्रतीक्षते स्म, अपितु तस्मिन् क्षेत्रे आक्रमणं निरन्तरं कुर्वन् आसीत् २० सितम्बर् दिनाङ्के इजरायल्-देशेन बेरूत-नगरस्य दक्षिण-उपनगरे इब्राहिम-अकिल्-इत्यस्य लक्ष्यं कृत्वा आक्रमणं कृतम् । "तहसिन्" इति नाम्ना अपि प्रसिद्धः सः शिया-अर्धसैनिकसमूहस्य नेता अस्ति ।

बमविस्फोटे मृतः अकिल् लेबनानस्य हिजबुलसङ्घस्य संगठनात्मकसंरचनायाः प्रमुखः व्यक्तिः इति मन्यते, विशेषतः संस्थायाः अन्तः सर्वोच्चसैन्यसंस्थायां जिहादपरिषदे महत्त्वपूर्णभूमिकायाः ​​कारणात् अस्मिन् वर्षे जुलैमासे समूहस्य वरिष्ठसैन्यसेनापतिः फुआद् शौकरस्य हत्यायाः अनन्तरं तस्य स्थितिः अधिकं प्रमुखा अभवत् ।

समाचारानुसारं एगुइलरः अमेरिकासहितस्य अनेकदेशानां विरुद्धं आक्रमणानां श्रृङ्खलायां भागं गृहीतवान् अस्ति । अमेरिकादेशेन २०१९ तमे वर्षे "विशेषरूपेण निर्दिष्टः वैश्विक आतङ्कवादी" इति सूचीकृतम् । अस्य कृते अमेरिकी-सर्वकारेण स्वस्य आधिकारिकजालस्थले उक्तं यत्, यत् सूचनां तं अन्वेष्टुं वा गृहीतुं वा शक्नुवन्ति, तेषां कृते ७ मिलियन-अमेरिकीय-डॉलर्-पर्यन्तं पुरस्कारं प्रदाति इति

१९८० तमे दशके हिजबुल-सङ्घस्य शाखायाः इस्लामिक-जिहाद्-इत्यस्मिन् अकिल्-इत्यनेन केन्द्रभूमिका कृता, यया अनेकानि आक्रमणानि अभवन् । तया आरब्धाः प्रमुखाः आक्रमणाः सन्ति : १९८३ तमे वर्षे एप्रिलमासे बेरूत-नगरे अमेरिकी-दूतावासस्य बम-प्रहारः, तस्मिन् एव वर्षे अक्टोबर्-मासे अमेरिकी-समुद्री-सेनायाः बैरेक्-इत्यत्र आक्रमणं कृत्वा २४१ अमेरिकी-कर्मचारिणः मृताः एतानि घटनानि लेबनानदेशेन सह अस्य क्षेत्रस्य अन्यैः देशैः सह अमेरिकीसम्बन्धे एकः मोक्षबिन्दुः अभवत् ।

बहुविध-आक्रमणेषु संलग्नतायाः अतिरिक्तं एगुइलरः लेबनान-देशे पाश्चात्य-बन्धक-ग्रहणेन सह सम्बद्धः इति कथ्यते, मुख्यतया अमेरिकन-जर्मन-नागरिकाणां १९८० तमे दशके यदा मध्यपूर्वस्य स्थितिः अत्यन्तं अस्थिरः आसीत् तदा लेबनानदेशस्य हिजबुल-सङ्घः अपहरणस्य उपयोगं दबावस्य साधनरूपेण उपयुज्यते स्म ।

संस्थायाः अन्तः अकिल् इत्यस्य महत्त्वं सैन्यकार्यक्रमानाम् योजनायां, निष्पादने च तस्य सक्रियभागित्वम् आसीत् । जिहादपरिषद् लेबनानदेशे हिजबुलस्य आक्रामककार्यक्रमस्य समन्वयं करोति, अन्तर्राष्ट्रीयगुप्तचरसंस्थाभिः च तस्य निकटतया निरीक्षणं भवति ।

समाचारानुसारं एगुइलरस्य मृत्युः संस्थायाः कृते प्रमुखः आघातः अस्ति, आगामिषु दिनेषु प्रतिक्रियां दातुं पुनर्गठनं च कर्तुं संस्थायाः क्षमता महत्त्वपूर्णा भविष्यति। इजरायल-लेबनान-हिजबुल-सङ्घयोः मध्ये मध्यपूर्वे तनावाः सर्वदा एव सन्ति, एगुइलरस्य मृत्युः च दर्शयति यत् अस्मिन् क्षेत्रे संघर्षः निरन्तरं वर्तते (संकलित/लिउ लाइफइ) २.