समाचारं

अमेरिका चेतयति, 'यथाशीघ्रं गच्छतु' इति।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादनस्य नाम

22 दिनाङ्के cctv news इत्यस्य अनुसारं 21 सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीविदेशविभागेन लेवल 4 यात्राचेतावनीवक्तव्यं ("यात्रा मा कुरुत" चेतावनी) जारीकृतम्, यत्र उक्तं यत् इजरायल-लेबनान-हिजबुल-योः मध्ये निरन्तरं अप्रत्याशित-सङ्घर्षस्य कारणात्, अपि च यथा लेबनानस्य विभिन्नेषु भागेषु अप्रत्याशितघटनानि, यथा बेरूतविस्फोटः,अमेरिकीदूतावासः अमेरिकीनागरिकान् लेबनानदेशात् निर्गन्तुं आग्रहं करोति यदा वाणिज्यिकविमानयानानि उपलब्धानि सन्ति तथा च कथयति यत् दूतावासः अमेरिकीनागरिकाणां सहायतां कर्तुं न शक्नोति ये देशे स्थातुं चयनं कुर्वन्तिवक्तव्ये लेबनानदेशस्य अमेरिकीनागरिकान् चेतवति यत् यदि ते लेबनानदेशे स्थातुं चयनं कुर्वन्ति तर्हि यदि स्थितिः दुर्गता भवति तर्हि ते स्थाने आश्रयं प्राप्तुं सज्जाः भवेयुः इति।

चित्रस्य स्रोतः : विडियो स्क्रीनशॉट्

सीसीटीवी इन्टरनेशनल् न्यूज् इत्यस्य अनुसारं इजरायल्-माध्यमानां नवीनतम-वार्तानुसारं २१ सितम्बर्-दिनाङ्के स्थानीयसमये विलम्बेन रात्रौ इजरायल-वायुसेना दक्षिण-लेबनान-देशे बृहत्-प्रमाणेन वायु-आक्रमणानां नूतनं दौरं प्रारभते स्म

इजरायलसेना पूर्वं दक्षिणलेबनानदेशस्य लितानीनद्याः क्षेत्रे बृहत्प्रहारं कृतवती आसीत् इजरायलसैन्यं तत् "पूर्वप्रहारः" इति कथयति । इजरायलस्य सैन्यप्रवक्ता हगारी इत्यनेन उक्तं यत् २१ सितम्बर् दिनाङ्के हिजबुल-सङ्घस्य ४०० तः अधिकाः रॉकेट-प्रक्षेपण-मञ्चाः, सहस्राणि प्रक्षेपक-मञ्चाः च आक्रमिताः।