समाचारं

नूतनस्य फ्रांस-सर्वकारस्य सदस्यानां सूची घोषिता, अधिकांशं मन्त्रिपदं च परिवर्तितम् अस्ति ।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, पेरिस्, २१ सितम्बर (रिपोर्टर ली याङ्ग) २१ सितम्बर् दिनाङ्कस्य सायंकाले नूतनस्य फ्रांससर्वकारस्य सदस्यानां सूची घोषिता, यत्र आन्तरिकमन्त्री, सहितं अधिकांशं मन्त्रिपदं प्रतिस्थापितम्। अर्थमन्त्री वित्तमन्त्री, विदेशमन्त्री इत्यादयः .

तस्याः रात्रौ प्रधानमन्त्रिणा बार्नियरेन प्रदत्तां सूचीं फ्रांसदेशस्य राष्ट्रपतिभवने घोषितम् । नूतनसर्वकारे अनेके नूतनाः मुखाः सन्ति, येषु ब्रूनो लेतायो आन्तरिकमन्त्री, जीन्-नोएल बैरो विदेशमन्त्री, एण्टोनी आर्मण्ड् च आर्थिक-आर्थिक-कार्याणां मन्त्रीरूपेण कार्यं करिष्यति।

फ्रान्सदेशस्य नूतनः आन्तरिकमन्त्री लेतायो (६३) फ्रांसदेशस्य सिनेट् (संसदस्य उच्चसदनस्य) रिपब्लिकनपक्षस्य अध्यक्षः अस्ति सः रिपब्लिकनशिबिरे महत्त्वपूर्णः व्यक्तिः अस्ति नूतनः विदेशमन्त्री बैरो ४१ वर्षीयः अस्ति, सः सत्ताधारीदलशिबिरात् आगतः अस्ति, सः पूर्वं फ्रांसदेशस्य राष्ट्रियसभायाः (संसदस्य निम्नसदनस्य) विदेशकार्याणां समितिस्य अध्यक्षत्वेन कार्यं कृतवान् अर्थशास्त्रवित्तमन्त्री नूतनः आर्माण्ड् ३३ वर्षीयः अस्ति, पूर्वं फ्रांसदेशस्य राष्ट्रियसभायाः आर्थिकसमितेः अध्यक्षरूपेण कार्यं कृतवान्

केवलं मुष्टिभ्यां जनाः एव मन्त्रिणः अवशिष्टाः, यथा ले कोर्नी रक्षामन्त्री, दातिः संस्कृतिमन्त्री च । डार्मनिन्, ले मैरे, मोरेट्टी च मन्त्रीरूपेण न स्थापिताः । विदेशमन्त्री बैरो इत्यस्य पूर्ववर्ती सेजोर्न् औद्योगिकरणनीत्यादिविषयेषु उत्तरदायी यूरोपीयआयोगस्य कार्यकारी उपाध्यक्षत्वेन नामाङ्कितः अस्ति।

अस्मिन् मासे प्रारम्भे राष्ट्रपतिना मैक्रों इत्यनेन बार्नियरस्य प्रधानमन्त्री नियुक्तस्य अनन्तरं सः नूतनसर्वकारस्य निर्माणे मुख्यदलैः सह तीव्रपरामर्शं कर्तुं च व्यस्तः अस्ति। सः १९ दिनाङ्के मैक्रों इत्यस्मै सर्वकारस्य सदस्यानां प्रारम्भिकसूचीं प्रदत्तवान् । फ्रांसदेशस्य बीएफएम-दूरदर्शनेन ज्ञातं यत् मैक्रों इत्यस्य सूचीयां व्यक्तिगत-अभ्यर्थीनां विषये आक्षेपाः सन्ति, परन्तु मैक्रोन् सार्वजनिकरूपेण अवदत् यत् बार्नियर् इत्यस्य सर्वकारस्य निर्माणार्थं "पूर्णस्वतन्त्रता" अस्ति । बार्नियरः २० दिनाङ्के सायंकाले मैक्रों इत्यस्मै सर्वकारस्य सदस्यानां अन्तिमसूचीं प्रदत्तवान् ।

विश्लेषकाः सामान्यतया मन्यन्ते यत् नूतनं फ्रांस-सर्वकारं स्पष्टतया दक्षिणदिशि झुकति, यत्र बहवः दक्षिणपक्षीयाः रिपब्लिकन-सदस्याः मन्त्रिणः अथवा मन्त्रि-प्रतिनिधिरूपेण कार्यं कुर्वन्ति बार्नियरः स्वयमेव रिपब्लिकन्-पक्षस्य अस्ति । तदतिरिक्तं अद्यापि मन्त्रिपदार्थिनः पर्याप्तः भागः सत्ताधारीदलात् आगच्छति । नूतनसर्वकारे वामपक्षस्य महत्त्वपूर्णं प्रतिनिधित्वं नासीत् । न तु सुदूरवामपक्षः न सुदूरदक्षिणपक्षः नूतनसर्वकारे सम्मिलितः।

सूची घोषितस्य अनन्तरं बार्नियरः सामाजिकमाध्यमेषु अवदत् यत् सर्वकारीयदलस्य निर्माणं जातम् अधुना कार्यं आरब्धम् अस्ति। (उपरि)