समाचारं

इदानीम्‌! अमेरिकी चेतावनी : यथाशीघ्रं गच्छन्तु!

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीविदेशविभागेन लेबनानदेशस्य कृते चतुर्थस्तरस्य यात्राचेतावनीवक्तव्यं ("यात्रा मा कुरुत" चेतावनी) जारीकृत्य अमेरिकीनागरिकान् लेबनानदेशात् निर्गन्तुं आग्रहं कृतवान् यदा व्यावसायिकविमानयानानि अद्यापि उपलब्धानि सन्ति, अमेरिकीदूतावासः न भवेत् इति च उक्तवान् लेबनानदेशे अवशिष्टानां अमेरिकीनागरिकाणां सहायतां कर्तुं समर्थाः भवेयुः। चतुर्थस्तरस्य चेतावनी अमेरिकीविदेशविभागेन निर्गतः सर्वोच्चयात्राचेतावनीस्तरः अपि अस्ति ।

सम्प्रति लेबनानदेशे इजरायलसेनायाः हिजबुल-सङ्घस्य च सशस्त्रसङ्घर्षः तीव्रः भवति । स्थानीयसमये २१ तमे दिनाङ्के इजरायलसेना दक्षिणलेबनानदेशे बृहत्प्रमाणेन आक्रमणं कृतवती । तस्य प्रतिक्रियारूपेण लेबनानदेशस्य हिजबुल-सङ्घः २२ दिनाङ्के प्रातःकाले उत्तर-इजरायल-नगरस्य हाइफा-नगरस्य समीपे रमत-डेविड्-वायुस्थानके "दर्जनशः क्षेपणास्त्राः प्रक्षेपितवान्"

केचन विश्लेषकाः दर्शयन्ति यत् मध्यपूर्वस्य स्थितिः पुनः तनावपूर्णा अभवत् इजरायल्, प्यालेस्टाइन, लेबनान च प्रमुखाः तैलनिर्मातारः न सन्ति, परन्तु यदि इरान् हस्तक्षेपं करोति तर्हि मध्यपूर्वे कच्चे तैलस्य उत्पादनं परिवहनं च प्रभावितं भवितुम् अर्हति।

विस्तृतं प्रतिवेदनं पश्यन्तु!

अमेरिकादेशः स्वनागरिकान् यथाशीघ्रं लेबनानदेशात् निर्गन्तुं आग्रहं करोति

अमेरिकीविदेशविभागेन २१ तमे स्थानीयसमये लेबनानदेशस्य कृते चतुर्थस्तरस्य यात्राचेतावनीवक्तव्यं ("यात्रा मा कुरुत" चेतावनी) जारीकृतम् । अमेरिकीविदेशविभागेन जारीकृतः सर्वोच्चः यात्राचेतावनीस्तरः इति चतुर्थस्तरस्य चेतावनीस्तरः इति अवगम्यते ।

वक्तव्ये उक्तं यत्, सम्पूर्णे लेबनानदेशे हाले बमविस्फोटस्य आलोके हिज्बुल-इजरायल-योः मध्ये प्रचलतः संघर्षस्य अप्रत्याशिततायाः च आलोके अमेरिकी-दूतावासः अमेरिकी-नागरिकान् लेबनान-देशात् निर्गन्तुं आग्रहं करोति, यदा वाणिज्यिक-विमानयानानि अद्यापि उपलभ्यन्ते |. अमेरिकीदूतावासः तेभ्यः अमेरिकीनागरिकेभ्यः सहायतां दातुं न शक्नोति ये लेबनानदेशे स्थातुं चयनं कुर्वन्ति ।