समाचारं

अमेरिकादेशः लेबनानदेशे द्वौ दिवसौ यावत् क्रमशः "अत्यन्तं हिंसकवायुप्रहारं" कृतवान्, नागरिकान् गन्तुं आग्रहं कृतवान्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ सितम्बर दिनाङ्के, स्थानीयसमये, २.इजरायलस्य युद्धविमानैः दक्षिणलेबनानदेशे न्यूनातिन्यूनं द्वौ चक्रौ बृहत्प्रमाणेन वायुप्रहारः कृतः ।

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् एव एतत् वायु-आक्रमण-चक्रं आरब्धम् इति मीडिया-माध्यमेन उक्तम् ।इजरायलसेना लेबनानदेशे द्वितीयदिनं यावत् "अधिकतमहिंसकवायुप्रहारं" करोति

स्थानीयसमये २१ तमे दिनाङ्के लेबनानदेशस्य अधिकारिणः नवीनतमदत्तांशं प्रकाशितवन्तः यत् गतदिनेषु लेबनानदेशे इजरायलस्य आक्रमणानां कारणं जातम् इतिकुलम् ८२ जनाः मृताः

"पूर्व-निवारक प्रहार"।

इजरायलसेना एकस्मिन् दिने लेबनानदेशे द्वौ तीव्रवायुप्रहारं कृतवती

इजरायलसेना२१ तमे दिनाङ्के लेबनानदेशस्य हिजबुलसशस्त्रसेनायाः प्रायः २९० लक्ष्याणि आक्रमणानि अभवन्२१ तमे दिनाङ्के सायंकाले ।इजरायलसेना दक्षिणलेबनानदेशे हिजबुल-उग्रवादिनः उपरि अन्यं आक्रमणं कृतवतीअन्यः आक्रमणस्य चक्रः प्रायः ११० लक्ष्याणि प्रहरति

इजरायलसेना २१ दिनाङ्के सायंकाले सम्मुखीभवति स्मदक्षिणलेबनानस्य लितानीनद्याः क्षेत्रे बृहत्रूपेण वायुप्रहाराः आरब्धाः, इति कथ्यते यत् वायुप्रहारस्य लक्ष्यं हिज्बुलस्य "हाइफा-तेल अवीव-देशयोः लक्ष्यं कृत्वा रॉकेट्-प्रक्षेपकाः" आसन् ।इजरायलसैन्यः तत् "पूर्वप्रहारः" इति कथयति ।, अपेक्षित इति उक्तम्लेबनानदेशस्य हिजबुल-सङ्घः अल्पकाले एव इजरायल्-देशे बृहत्-प्रमाणेन आक्रमणं कर्तुं शक्नोति ।