समाचारं

द्वितीयदिनस्य कृते पङ्क्तिबद्धरूपेण ! इजरायलसेना लेबनानदेशे "अधिकतमहिंसकवायुप्रहारं" करोति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा संघर्षः तीव्रः भवति तथा तथा इजरायल् द्वितीयदिनं यावत् लेबनानदेशे "अत्यन्तं हिंसकं वायुप्रहारं" करोति

२० सितम्बर् दिनाङ्के इजरायल्-देशेन लेबनान-राजधानी-बेरुट्-नगरस्य दक्षिण-उपनगरेषु क्षेपणास्त्रैः "लक्षित-प्रहारः" कृतः, यस्मिन् ३७ जनाः मृताः, येषु न्यूनातिन्यूनं द्वौ वरिष्ठौ हिज्बुल-सैन्यसेनापतौ अपि आसन् इजरायलसेनायाः लेबनानस्य हिजबुल-सङ्घस्य च सशस्त्रसङ्घर्षः तीव्रः अभवत् ।

२१ तमे स्थानीयसमये इजरायलसेना दक्षिणलेबनानदेशे बृहत्प्रमाणेन आक्रमणं कृतवती ।

इजरायल-रक्षासेना २२ दिनाङ्के प्रातःकाले अवदत् यत् इजरायल-सेना २१ दिनाङ्के लेबनान-हिज्बुल-सशस्त्रसेनायाः प्रायः २९० लक्ष्याणि प्रहारितवती। २१ दिनाङ्के सायं इजरायलसेना दक्षिणलेबनानदेशे हिज्बुल-सशस्त्रसेनानां प्रायः ११० लक्ष्येषु अन्यं आक्रमणं कृतवती इजरायलसैन्येन लेबनानदेशस्य हिजबुलसशस्त्रसेनायाः युद्धक्षमता दुर्बलं भवति इति उक्तम्। रायटर् इत्यनेन उक्तं यत्,गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमस्य आरम्भात् परं २१ तमे दिनाङ्के इजरायल-सेना लेबनान-देशे द्वितीयदिनं यावत् क्रमशः "अत्यन्तं हिंसक-वायु-आक्रमणानि" आरब्धवती

इजरायल-रक्षा-सेना अपि तस्मिन् एव दिने घोषितवान् यत् २० दिनाङ्के बेरूत-नगरस्य दक्षिण-उपनगरेषु आक्रमणस्य प्रतिकारं कर्तुं लेबनान-हिजबुल-सङ्घस्य सम्भावनायाः कारणात् उत्तर-इजरायल-नगरात् हाइफा-नगरात् उत्तरदिशि लेबनान-इजरायल-देशपर्यन्तं क्षेत्रे क्रियाकलापाः सङ्गृहीताः अस्थायी सीमा प्रतिबन्धिता भविष्यति।

लेबनानदेशस्य हिजबुल-सङ्घः २१ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् लेबनान-हिजबुल-सशस्त्रसेनाभिः तस्मिन् दिने उत्तर-इजरायल-देशे, इजरायल-नियन्त्रणे गोलान्-उच्चेषु च न्यूनातिन्यूनं सप्त-सैन्यस्थानेषु रॉकेट्-प्रहारः कृतः लेबनानदेशस्य हिजबुल-सङ्घः उक्तवान् यत् यावत् इजरायल् गाजा-पट्टिकायां युद्धविरामं कर्तुं न सहमतः तावत् इजरायलसेनायाः विरुद्धं युद्धं करिष्यति। इजरायलसैन्येन उक्तं यत् २१ दिनाङ्के अपराह्णपर्यन्तं लेबनानदेशस्य हिजबुलसैनिकाः इजरायलसैन्यलक्ष्यस्थानेषु प्रायः ९० रॉकेट्-प्रहारं कृतवन्तः । सम्प्रति मृतानां वार्ता नास्ति।

स्रोत |.cctv news client