समाचारं

शाङ्घाई-नगरे वायुरक्षासायरनं ध्वनितुं प्रयत्नः कृतः, ततः २४६ लक्षाधिकाः जनाः यूएवी-आक्रामक-रक्षात्मक-युद्ध-अभ्यासेषु भागं गृहीतवन्तः ।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

02:42
अद्य (21 सितम्बर) राष्ट्रियरक्षाशिक्षादिवसः अस्ति नगरं वायुरक्षासायरनं ध्वनयितुं प्रयतते तथा च सर्वेषु जिल्हेषु वायुरक्षाभ्यासस्य आयोजनं भविष्यति। २२२ वीथिषु, नगरेषु, उद्यानेषु, ४,२९५ समुदायेषु, १७३२ विद्यालयेषु च अस्मिन् अभ्यासे कुलम् २४६७५ मिलियनतः अधिकाः जनाः भागं गृहीतवन्तः ।
प्रातः ११:३५ वादने सम्पूर्णं नगरं युगपत् अग्रिमचेतावनीं ध्वनितुं प्रयतितवान् । अभ्यासे प्रतिभागिनः शीघ्रं प्रतिक्रियां दत्तवन्तः।
सोङ्गजियाङ्ग-मण्डलस्य झोङ्गजियान्-जिंग्फुजिया-अपार्टमेण्ट्-मध्ये प्रत्येकं तलात् निवासिनः व्यवस्थितरूपेण निष्कासिताः आसन् ।
फेन्गुई यायुआन् समुदाये, झोउपु टाउन, पुडोङ्ग इत्यत्र निवासिनः सुरक्षात्मककवरणार्थं समीपस्थं भूमिगतनागरिकवायुरक्षापरियोजनाय निष्कासितवन्तः ।
सुझोउ नदीद्वारा व्यापक-अभ्यास-बिन्दौ, भूमिगत-नागरिक-वायु-रक्षा-परियोजनायां प्रवेशं कृत्वा पुनर्वास-क्षेत्रे सामग्री-सङ्कुलं प्राप्तवन्तः
चिकित्साक्षेत्रे चिकित्सादलः अस्वस्थानां निवासिनः निदानं चिकित्सां च करोति, आहतनिवासिनां कृते आपत्कालीनपट्टिकां उद्धारं च प्रदाति, आवश्यकतावशात् निवासिनः मनोवैज्ञानिकपरामर्शं च ददाति
११:४५ वादने वायुप्रहारस्य सायरनस्य ध्वनिः अभवत् । अस्मिन् समये शत्रु-ड्रोन्-द्वयं सहसा प्रतिबन्धितक्षेत्रे भग्नम्, ततः एकं ड्रोन्-विमानं विद्युत्-चुम्बकीय-हस्तक्षेप-बन्दूकस्य उपयोगेन अस्माकं कर्मचारिभिः शीघ्रमेव पातितम् अन्यः ड्रोन् शङ्कितान् विस्फोटकान् वहन् अविक्षिप्तः इव आसीत् ।
तस्मिन् एव काले भूमौ व्यावसायिक अग्निशामकबलाः नलिकां स्थापयित्वा आपत्कालीनचिकित्सायाः कृते जलपर्दां निर्मितवन्तः अन्वेषण-उद्धार-कर्मचारिणः भवने फसितानां घातितानां च परिवहनं अनुवर्तन-उपचारं च व्यावसायिक-चिकित्सा-उद्धार-बलेन कृतवन्तः भूमि।
वास्तविक-ड्रोन्-आक्रमणस्य रक्षा-कार्यक्रमस्य च अतिरिक्तं अस्मिन् अभ्यासे सांस्कृतिक-अवशेषाणां स्थानान्तरणम् इत्यादीनि नवीन-लिङ्कानि अपि योजितानि, अनेकविभागानाम् सहकारि-प्रतिक्रिया-क्षमतायाः परीक्षणं कृतम्
समाचारपत्रकाराः पश्यन्तु : चेन् जुन्जी, चेन् यी, याङ्ग लिउयी
सम्पादकः झाङ्ग बोयान्
प्रतिवेदन/प्रतिक्रिया