समाचारं

नगरस्य सप्तमराष्ट्रीयक्रीडायाः अनुरक्षणं कुर्वन्तः सशस्त्रपुलिसपदाधिकारिणः सैनिकाः च ध्वजारोहणसमारोहे स्वस्य वीरभावनाम् अदर्शयत्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के सायं हेचुआन्-जिल्ला-क्रीडाङ्गणे सशस्त्राः पुलिस-अधिकारिणः सैनिकाः च उज्ज्वल-पञ्च-तारक-लाल-ध्वजं राष्ट्रिय-ध्वज-स्थानकं प्रति अनुसृत्य गतवन्तः तस्मिन् एव दिने ७ तमे चोङ्गकिङ्ग्-क्रीडाक्रीडायाः आरम्भः अभवत् । चोङ्गकिंग् सशस्त्रपुलिसदलस्य प्रथमः कर्तव्यदलः पूर्वमेव योजनां कृत्वा सक्रियरूपेण कार्यं कृतवान्, उद्घाटनध्वजरोहणसमारोहं च सफलतया सम्पन्नवान्
सप्तमः चोङ्गकिङ्ग्-क्रीडाः उच्चतम-मानक-युक्तः, बृहत्तम-परिमाणेन, उच्चतम-स्तरेन, नगरे व्यापकतम-प्रभावेन च व्यापकः क्रीडा-कार्यक्रमः अस्ति अस्मिन् वर्षे मार्चमासे प्रथमः कार्यक्रमः आयोजितः ततः सितम्बर् १२ दिनाङ्कपर्यन्तं ६३ विभागाः ८८८ आयोजनानि च सम्पन्नानि सन्ति, यत्र १०० क्रीडकाः २२१ जनाः च नगरस्य अभिलेखान् भङ्गं कृतवन्तः
उद्घाटनसमारोहे, दीप्तिमत् ताराप्रकाशस्य अधः, सशस्त्राः पुलिस-अधिकारिणः सैनिकाः च उच्च-उत्साहेन, उत्तम-सैन्य-रूपेण च आसन्, ते उज्ज्वल-पञ्च-तारक-लाल-ध्वजं, चोङ्गकिंग-क्रीडा-क्रीडा-ध्वजं, चोङ्गकिंग्-सप्तम-क्रीडा-ध्वजं च अनुसृत्य, तथा च ध्वनितैः शक्तिशालिभिः सोपानैः राष्ट्रध्वजस्थानकं प्रति गतः।
सशस्त्रपुलिसपदाधिकारिणः सैनिकाः च चोङ्गकिङ्ग् क्रीडाक्रीडायाः ध्वजं राष्ट्रियध्वजस्थानकं प्रति अनुसृत्य गतवन्तः ।
यथा यथा "स्वयंसेवकानां मार्चः" वाद्यते स्म, तथैव प्रेक्षकाः एकस्वरं गायन्ति स्म, ध्वजवाहकः बाहून् क्षोभयति स्म, राष्ट्रध्वजः च शनैः शनैः उत्थितः ।
यस्मिन् क्षणे ध्वजस्तम्भस्य शिखरे स्थगितम्, पञ्चतारकः रक्तध्वजः ध्वजस्तम्भस्य उपरि एव वायुना विस्फुरन् स्थगितवान्, क्रीडाङ्गणं च सहसा आनन्दसमुद्रं जातम्
अस्मिन् कार्ये अयं टुकड़ी अनेकानि स्थले सर्वेक्षणं कृतवती, विस्तृतानि कर्तव्ययोजनानि निर्मितवती, ध्वज-उत्थापन-समारोहस्य पूर्वाभ्यासस्य आयोजनं कृतवती, जनान्, पदं, पदं, उत्तरदायित्वं च निर्धारयति स्म, एतेन सशस्त्र-पर्वत-नगरस्य सद्प्रतिबिम्बं पूर्णतया प्रदर्शितम् पुलिसं कृत्वा प्रेक्षकाणां उच्चप्रशंसाम् अवाप्तवान्।
अपस्ट्रीम न्यूज गुओ चुआन्, वू फैन् हाओवेई तथा याओ माओमाओ द्वारा विशेष फोटोग्राफी रिपोर्ट
प्रस्तुति ईमेल: [email protected]
प्रतिवेदन/प्रतिक्रिया