समाचारं

इरान् देशे नवीनतमाः स्वदेशीयनिर्मिताः क्षेपणास्त्राः, ड्रोन् च प्रदर्शिताः सन्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [xinhuanet] इत्यस्मात् पुनरुत्पादितः अस्ति;
सिन्हुआ न्यूज एजेन्सी, तेहरान, २१ सितम्बर (रिपोर्टर शादाती चेन् जिओ) अस्मिन् वर्षे इराण-इराक्-युद्धस्य प्रारम्भस्य ४४ वर्षाणि पूर्णानि सन्ति। इरान् राजधानी तेहराननगरे २१ दिनाङ्के सैन्यपरेडं कृत्वा स्वस्य नवीनतमं स्वदेशीयनिर्मितं क्षेपणास्त्रं, ड्रोन् च प्रदर्शितवान्।
इराणस्य फार्स् न्यूज एजेन्सी इत्यस्य अनुसारं इरान् इत्यनेन प्रथमवारं सैन्यपरेड इत्यत्र स्वस्य नवीनतमं घरेलुसटीकप्रहारं दीर्घदूरपर्यन्तं बैलिस्टिकक्षेपणास्त्रं "जहहद्" तथा च ड्रोन् "विटनेस-१३६बी" इति प्रदर्शनं कृतम्। "जहाद" ठोस ईंधनस्य उपयोगं करोति तथा च 1,000 किलोमीटर् यावत् लक्ष्यं सटीकरूपेण प्रहारं कर्तुं शक्नोति "witness-136b" इराणस्य इस्लामिक रिवोल्यूशनरी गार्ड कोर द्वारा विकसितम् अस्ति तथा च 2,500 किलोमीटर् परिधिमध्ये लक्ष्यं नष्टं कर्तुं शक्नोति;
इराणस्य राष्ट्रपतिः पेजेशिज्यान् सैनिकानाम् समीक्षां कृत्वा भाषणं कृतवान्, युद्धे स्वप्राणान् बलिदानं कृतवन्तः इराणस्य शहीदानां, सैनिकानाम्, जनानां च सम्मानं कृतज्ञतां च प्रकटयन्, सेनायाः जनानां च एकता एव उपनिवेशवादीदेशानां आक्रामकतायाः प्रतिरोधं कर्तुं शक्नोति इति च अवदत् . अद्य इरान् देशः विश्वे घोषयितुं शक्नोति यत् स्वदेशस्य रक्षणस्य अतिरिक्तं इरान् देशः अस्मिन् क्षेत्रे शान्तिं, सुरक्षां, शान्तिं च स्थापयितुं शक्नोति।
सैन्यपरेडस्य समये अनेकेषां ईरानी-रक्षा-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयानाम् छात्राः निरीक्षणार्थं पङ्क्तिं कृतवन्तः । तदनन्तरं इराणस्य इस्लामिकक्रांतिकारीरक्षकदलस्य आदर्श-एककेन, ईरानीसेना, पुलिस च क्रमशः स्वस्य नवीनतम-क्षेपणास्त्र-ड्रोन्, रडार-परिणामानां प्रदर्शनं कृतम्
प्रतिवेदन/प्रतिक्रिया