समाचारं

२०२४ बीजिंग सांस्कृतिकमञ्चः : आदानप्रदानस्य परस्परशिक्षणस्य च माध्यमेन विश्वं संयोजयितुं

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् २१ (रिपोर्टरः डु यान जू जिंग्) नीलगगनस्य श्वेतमेघानां च अधः ड्रम-गोपुरः, नदीं चुपचापं व्याप्नोति वानिङ्ग-सेतुः, भव्यं निषिद्धं नगरं, सरलं सुरुचिपूर्णं च योङ्गडिङ्ग्-द्वारम्... "स्मृतिः of humanity - - china's world heritage" इति छायाचित्रप्रदर्शने चीनदेशीयाः विदेशीयाः च अतिथयः २०२४ तमे वर्षे बीजिंग-सांस्कृतिकमञ्चस्य सम्मेलनभवनस्य बहिः स्थगितुं आकर्षिताः मलेशियादेशस्य वास्तुकारः झाङ्ग जियानवेन् इत्यादयः अतिथयः गच्छन् वार्तालापं कृतवन्तः यत् "बीजिंगस्य केन्द्रीयः अक्षः चीनीयसभ्यतायाः निरन्तरविकासस्य उत्पादः अस्ति तथा च मानवसांस्कृतिकविरासतां अनिवार्यः भागः अस्ति।
"विरासतां, नवीनता, परस्परशिक्षणं च" इति स्थायिविषयेण बीजिंग-सांस्कृतिकमञ्चः अस्मिन् वर्षे सितम्बर्-मासस्य १९ दिनाङ्कात् २१ दिनाङ्कपर्यन्तं आयोजितः तथा क्षेत्राणि मञ्चे उपस्थिताः आसन्।
अन्तर्राष्ट्रीयस्मारकस्थलपरिषदः विशेषज्ञेषु अन्यतमः इति नाम्ना झाङ्ग जियान्वेन् २०२३ तमे वर्षे बीजिंग-नगरस्य केन्द्रीय-अक्षस्य स्थले एव निरीक्षणं कृतवान् । अद्यत्वे बीजिंग-नगरस्य केन्द्रीय-अक्षः विश्वविरासतां कृते सफलतया आवेदनं कृतवान् अस्ति, २०२४ तमे वर्षे बीजिंग-सांस्कृतिकमञ्चस्य मुख्यमञ्चस्य महत्त्वपूर्णविषयेषु अन्यतमः अभवत्
१९ सितम्बर् दिनाङ्के मलेशियादेशस्य वास्तुकारः झाङ्ग जियान्वेन् (वामतः प्रथमः) "मानवस्मृतिः - चीनस्य विश्वविरासतां" इति छायाचित्रप्रदर्शनस्य दर्शनं कृतवान् । चीन न्यूज सर्विस इत्यस्य संवाददाता डु यान् इत्यस्य चित्रम्
तस्य मतेन बीजिंग-नगरस्य मध्य-अक्षे गमनेन सांस्कृतिकविरासतां रक्षणाय, उत्तराधिकाराय च नगरस्य प्रयत्नाः अनुभूयन्ते । बीजिंग-नगरस्य मध्य-अक्षः चीनदेशस्य अद्वितीयः अस्ति तथा च विश्वस्य अपि अस्ति "संरक्षणस्य विषये कोऽपि प्रतिबन्धः नास्ति। उत्तम-परम्परागत-संस्कृतेः उत्तराधिकारं नवीनतां च प्रवर्तयितुं अस्माकं दायित्वम् अस्ति।
सम्मेलने उपस्थिताः चीनीयाः विदेशीयाः च अतिथयः ६ समानान्तरमञ्चेषु विकीर्णाः अभवन्, "सांस्कृतिकविरासतां: व्यवस्थितसंरक्षणं जीवितविरासतां च" तथा "सांस्कृतिकविनिमयः: सभ्यतानां परस्परशिक्षणं साधारणप्रगतिः च" इत्यादिषु चर्चां कृत्वा बीजिंगस्य केन्द्रीयक्षे गतवन्तः and climbed to the beijing olympic tower ...बीजिंग-नगरस्य प्राचीनराजधानीयाः सौन्दर्ये निमग्नाः भूत्वा आधुनिकमहानगरस्य जीवनशक्तिं निकटतः अवलोकयन्तु |. केचन अतिथयः अवसरं न त्यक्तुम् इच्छन्ति स्म जर्मनी, ट्यूनीशिया, रोमानिया इत्यादिदेशेभ्यः अतिथयः अपि सांस्कृतिकविनिमयस्य प्रवर्धनार्थं सभ्यतानां मध्ये परस्परशिक्षणस्य गहनतायै मञ्चेन स्थापिते मञ्चे "अनुशंसाः" प्रारब्धाः
जर्मनीदेशे "संस्कृतेः वाच्यशब्दः" इति प्रसिद्धस्य ड्रेस्डेन्-नगरस्य समृद्धः इतिहासः, सांस्कृतिकविरासतां च अस्ति । ड्रेस्डेन्-नगरस्य उपमेयरः अङ्कचिन् क्लेप्श् इत्यस्य मतं यत् एतत् जीवन्तं महानगरं शास्त्रीयं आधुनिकं च संस्कृतिं, कलां, अर्थव्यवस्थां, विज्ञानं, अनुसन्धानं च एकीकृत्य स्थापयति। अस्मिन् नगरे १९११ तमे वर्षे निर्मितं चीनीशैल्याः भवनम् अपि अस्ति, यत् "चीनीमण्डपः" इति नाम्ना प्रसिद्धम् अस्ति, यत् संस्कृतिकलायां रुचिं विद्यमानानाम् जनानां आकर्षणं करोति । सा सर्वान् ड्रेसडेन्-नगरं स्थानीयभोजनस्य, मद्यस्य, सुन्दरदृश्यानां च स्वादनार्थं आमन्त्रितवती ।
६ समानान्तरमञ्चानां अतिरिक्तं २०२४ तमे वर्षे बीजिंग सांस्कृतिकमञ्चे ३२ व्यावसायिकसलोनानि अपि आयोजितानि, येषु "सभ्यतानां उत्तराधिकारद्वारा सांस्कृतिकनवाचारस्य प्रवर्धनम्", "विश्वसभ्यतानां आदानप्रदानं परस्परं च शिक्षणं शान्तिपूर्णविकासश्च", "विरासतां नवीनता च - उभरते सांस्कृतिक प्रारूपों में पारम्परिक संस्कृति" "wait.
२० सितम्बर् दिनाङ्के टेन्सेन्ट् इत्यस्य बीजिंग-मुख्यालये "विरासतः नवीनता च—उदयमानसांस्कृतिकस्वरूपेषु पारम्परिकसंस्कृतिः" इति व्यावसायिकसैलून् आयोजितम् चीन न्यूज सर्विस इत्यस्य संवाददाता वाङ्ग जिरु इत्यस्य चित्रम्
प्रारम्भात् आरभ्य प्रथमः घरेलुः एएए-क्रीडा "ब्लैक् मिथ्: वुकोङ्ग" इत्यनेन विश्वे "जर्नी टू द वेस्ट् ज्वरः" इति प्रवर्तते, येन विश्वस्य सर्वेभ्यः खिलाडयः पारम्परिकचीनीसंस्कृतौ रुचिं लभन्ते गेम साइंसस्य संस्थापकः मुख्यकार्यकारी च "ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य निर्माता च फेङ्ग जी एकस्मिन् सैलून-कार्यक्रमे उपस्थितः अभवत्, अस्मिन् क्रीडनेन आकृष्टस्य वैश्विक-अवधानस्य विषये स्वविचाराः साझाः कृताः: एकं महत्त्वपूर्णं कारणं यत् अस्मिन् वास्तविक-ऐतिहासिक-पृष्ठभूमिः बहु समाविष्टा अस्ति मानवतावादी च तत्त्वानि। एते तत्त्वानि क्रीडायाः कथानकस्य पूरकं भवन्ति, येन क्रीडकानां ऐतिहासिकसंस्कृतेः ऐतिहासिकव्यक्तिनां च गहनतया अवगमनं भवति । तत्सह पारम्परिकसंस्कृतेः विकासाय प्रसाराय च डिजिटलप्रौद्योगिक्याः स्वाभाविकाः लाभाः सन्ति । क्रीडायाः वाहकस्य आधारेण युवानः पारम्परिकसंस्कृतेः स्वीकारं कर्तुं प्रेम्णा च दातुं प्रभावीमार्गेषु अन्यतमम् अस्ति ।
१९ सितम्बर् दिनाङ्के बीजिंगनगरे २०२४ तमे वर्षे बीजिंग-सांस्कृतिकमञ्चस्य उद्घाटनं जातम् । चित्रे यूनेस्को-संस्थायाः पूर्वमहानिदेशिका इरिना बोकोवा उद्घाटनसमारोहे भाषणं कुर्वती दृश्यते । चीन न्यूज सर्विस इत्यस्य संवाददाता तियान युहाओ इत्यस्य चित्रम्
"तरुणपीढीयाः कृते अन्यदेशानां ऐतिहासिकविरासतां संस्कृतिं च अवगन्तुं, पारसांस्कृतिकक्षमतानां संवर्धनं, साझेदारी-संवादस्य च मूल्यानां प्रवर्धनं च आवश्यकम् अस्ति, युनेस्को-संस्थायाः पूर्वमहानिदेशिका इरिना बोकोवा इत्यनेन... बीजिंग-सांस्कृतिकमञ्चः यस्य जनानां आवश्यकता अस्ति इतिहासात् पाठं ज्ञातव्यं, सह-अस्तित्वं कथं भवति, परस्परं इतिहासं अवगन्तुं, समानतायाः प्रशंसाम्, भेदानाम् आदरं च कुर्वन्तु।
जर्मनीदेशस्य बोन् विश्वविद्यालये कार्यकालीनः प्राध्यापकः, शङ्घाई अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालये अन्तर्राष्ट्रीयसांस्कृतिकविनिमयविद्यालये विशिष्टः प्राध्यापकः च गु बिन् इत्यस्य मतं यत् मानवसभ्यतायाः विकासः, प्रगतिः च आदानप्रदानात्, परस्परशिक्षणात्, समावेशीत्वात् च अविभाज्यः अस्ति . विभिन्नदेशेषु राष्ट्रियतासु च सभ्यतासंस्कृतौ भेदाः सन्ति, जनानां मध्ये संचारं प्रवर्धयितुं परस्परं अवगमनस्य, अवगमनस्य च मानसिकतां निर्वाहयितुम् आवश्यकम् अस्ति
बीजिंग-सांस्कृतिकमञ्चः सांस्कृतिकविकासस्य नूतनानां अवधारणानां साझेदारी, सांस्कृतिकनिर्माणस्य नूतनविचारानाम् चर्चा, सांस्कृतिकविनिमयस्य नूतनमार्गाणां अन्वेषणं च कर्तुं प्रतिबद्धः अस्ति यथा चीनीयसामाजिकविज्ञान-अकादमीयाः अध्यक्षः गाओ क्षियाङ्गः मञ्चे अवदत् यत्, “सभ्यता-बाधां अतिक्रमितुं सभ्यतानां आदान-प्रदानं, सभ्य-सङ्घर्षान् अतिक्रमितुं सभ्यतानां परस्परं शिक्षणं, सभ्यता-श्रेष्ठतां अतिक्रम्य सभ्यतानां सह-अस्तित्वस्य च वकालतम् कुर्मः भिन्न-भिन्न-सभ्यतानां सामञ्जस्यपूर्ण-सह-अस्तित्वं प्रवर्धयति तस्मिन् समकालीन-जगति, मानवजातेः साझीकृत-भविष्यस्य समुदायस्य निर्माणाय प्रतिबद्धः यः परस्परनिर्भरः भवति, धन-दुःखं च साझां करोति” इति (अन्तम्)” इति ।
प्रतिवेदन/प्रतिक्रिया