समाचारं

बीजिंग यिझुआङ्ग योजना भविष्यसूचना अन्ये षट् भविष्यस्य उद्योगप्रदर्शनक्षेत्राणि

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, १९ सितम्बर (रिपोर्टरः जू जिंग) बीजिंग आर्थिकप्रौद्योगिकीविकासक्षेत्रस्य कार्यसमितेः उपसचिवः प्रबन्धनसमितेः निदेशकः च कोङ्ग लेई १९ दिनाङ्के आयोजिते पत्रकारसम्मेलने परिचयं दत्तवान् यत् आर्थिकः तथा... प्रौद्योगिकीविकासक्षेत्रं भविष्यस्य सूचनायाः भविष्यस्य स्वास्थ्यस्य च योजनां करिष्यति , भविष्यस्य निर्माणस्य अन्येषां षट् भविष्यस्य उद्योगप्रदर्शनक्षेत्राणां च योजनां करिष्यति, संयुक्तरूपेण "एकः गलियारा, एकः मेखला, बहुकेन्द्राणि, मुक्तता तथा च विशेषता उद्यानानां सह-निर्माणम् "" ।
कोङ्ग लेई इत्यनेन परिचयः कृतः यत् नवीनता-सञ्चालित-विकास-रणनीतिं सम्यक् कार्यान्वितुं प्रौद्योगिकी-औद्योगिक-परिवर्तनस्य नूतन-चक्रस्य अवसरान् च ग्रहीतुं आर्थिक-विकास-क्षेत्रं मूल-उद्योगानाम् आधारेण स्थानीय-स्थितीनां आधारेण नवीन-उत्पादक-शक्तीनां विकासं करिष्यति, तथा च व्यापकरूपेण भविष्यस्य सूचनां, भविष्यस्य स्वास्थ्यं, भविष्यस्य निर्माणं, षट् भविष्यस्य उद्योगाः: भविष्यस्य ऊर्जा, भविष्यस्य सामग्रीः, भविष्यस्य अन्तरिक्षं च विन्यस्यन्ति।
आर्थिकविकासक्षेत्रस्य २० भविष्येषु उद्योगक्षेत्रेषु ९ क्षेत्रेषु पूर्वमेव उत्तमविकासमूलम् अस्ति । यथा, वाणिज्यिक-वायु-अन्तरिक्ष-क्षेत्रे ५० तः अधिकाः वाणिज्यिक-वायु-अन्तरिक्ष-कम्पनयः एकत्रिताः सन्ति, निजी-रॉकेट-विकास-कम्पनीनां संख्या च देशस्य ७०% अधिका अस्ति, सम्प्रति बीजिंग-रॉकेट-वीथिं निर्मातुं प्रयत्नाः क्रियन्ते, स्पेस स्ट्रीट्; ubtech मानवरूपी रोबोट् मुख्यालयपरियोजनायाः निर्माणं तथा च xiaomi रोबोट् प्रदर्शनपरियोजना। रोबोटिक्सक्षेत्रे अग्रणीं धारं अधिकं निर्वाहयितुम् बीजिंग एम्बोडिड् इंटेलिजेण्ट् रोबोट् इनोवेशन सेण्टर् तथा बीजिंग रोबोट् औद्योगिक उद्यानं निर्मायताम्।
तस्मिन् एव काले आर्थिकविकासक्षेत्रं सक्रियरूपेण केचन भविष्यस्य उद्योगान् विन्यस्यति ये अद्यापि विकासस्य प्रारम्भिकपदे एव सन्ति। कोङ्ग लेई इत्यनेन परिचयः कृतः यत् षष्ठी-पीढीयाः मोबाईल-सञ्चारस्य क्षेत्रे आर्थिकविकासक्षेत्रं अल्ट्रा-वाइडबैण्ड् टेराहर्ट्ज-सञ्चारस्य अनुसन्धानं विकासं च सुदृढं कर्तुं बीजिंग-भविष्यत्-सूचना-प्रौद्योगिकी-अनुसन्धान-संस्थायाः निर्माणं करिष्यति, सुरक्षित-वायरलेस्-लैन्-इत्यादीनां प्रौद्योगिकीनां च निर्माणं करिष्यति yicheng fortune center इत्यत्र "beijing 6g laboratory" इति सूचीकृत्य मस्तिष्कविज्ञानस्य मस्तिष्क-कम्प्यूटर-अन्तरफलकस्य च क्षेत्रे, नैदानिक-चिकित्सायां अन्येषु क्षेत्रेषु च अभिनव-मस्तिष्क-कम्प्यूटर-अन्तरफलक-उत्पादानाम् प्रदर्शन-अनुप्रयोगं त्वरितम् सामग्रीं, उद्यमैः उच्चगुणवत्तायुक्तानां जैवचिकित्सासामग्रीणां विकासं अनुप्रयोगं च प्रवर्तयति, औद्योगिकस्थानं विन्यस्यति तथा च "बीजिंग" yizhuang भविष्यस्य जैवसामग्रीणां विशेषता औद्योगिकनिकुञ्जस्य सूचीं करोति” इति।
अग्रिमे चरणे आर्थिकविकासक्षेत्रं कृत्रिमजीवविज्ञानं नवीनऊर्जाभण्डारणं च इत्यादीनां उपविभक्तक्षेत्राणां सङ्ख्यायाः नीतीनां निर्गमनं त्वरितं करिष्यति, विशेषतायुक्तानां औद्योगिकनिकुञ्जानां संख्यां सूचीबद्धं करिष्यति, अत्याधुनिकप्रौद्योगिकीसफलतां प्राप्स्यति, आकर्षयिष्यति अनेकाः प्रमुखाः परियोजनाः, तथा च व्यवस्थितरूपेण भविष्यस्य उद्योगानां विकासं प्रवर्धयन्ति, अन्तर्राष्ट्रीयसहकार्यं आदानप्रदानं च सुदृढं कुर्वन्ति, भविष्येषु उद्योगेषु वैश्विकश्रमविभाजने गभीररूपेण भागं गृह्णन्ति, भविष्यस्य उद्योगानां स्रोतः निर्मान्ति, भविष्यस्य उद्योगानां विकासाय दिशायां मार्गदर्शनं कुर्वन्ति विशेषीकरणं, परिशुद्धता, अन्तर्राष्ट्रीयीकरणं च। (उपरि)
प्रतिवेदन/प्रतिक्रिया