समाचारं

प्रतिवेदनम् : चीनदेशः दक्षिण एशियायां दक्षिणपूर्व एशियायां च डिजिटलपारिस्थितिकीप्रगतिं वर्धयति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, वुहान, 21 सितम्बर (रिपोर्टर मा फुरोङ्ग) "डिजिटल पारिस्थितिकसूचकाङ्कः 2024" पेकिङ्गविश्वविद्यालयस्य बिग डाटा एनालिसिस एण्ड् एप्लाइड टेक्नोलॉजी इत्यस्य राष्ट्रियइञ्जिनीयरिङ्ग प्रयोगशालायाः विश्वविद्यालयाः, उद्यमाः, शोधसंस्थाः च सहितं 30 तः अधिकैः इकाइभिः संयुक्तरूपेण सम्पन्नम् , अन्तर्जालमञ्चेषु च "रिपोर्ट्, वुहाननगरे २१ दिनाङ्के प्रकाशितम्।" दक्षिण एशियायां दक्षिणपूर्व एशियायां च डिजिटलपारिस्थितिकीशास्त्रस्य साधारणप्रगतेः प्रवर्धनार्थं चीनदेशः क्रमेण महत्त्वपूर्णं बलं भवति इति प्रतिवेदने सूचितम्।
प्रतिवेदने अन्तर्राष्ट्रीय-अङ्कीय-पारिस्थितिकीतन्त्र-सूचकाङ्कस्य गणना-परिणामानां माध्यमेन दक्षिण-एशिया-दक्षिण-पूर्व-एशिया-देशयोः १४ देशानाम् समग्र-अङ्कीकरण-स्तरस्य विकास-लक्षणस्य च संक्षेपेण विश्लेषणं कृतम् अस्ति परिणामेषु ज्ञायते यत् सिङ्गापुर, भारतं, मलेशिया, इन्डोनेशिया च क्षेत्रीय-डिजिटल-विकासस्य अग्रणी-स्तरं भवन्ति, तदनन्तरं वियतनाम, थाईलैण्ड्, फिलिपिन्स् च देशाः सन्ति ।
प्रतिवेदने उक्तं यत् २०२२ तः २०२३ पर्यन्तं चीन-आसियान-मुक्तव्यापारक्षेत्रम् इत्यादीनां क्षेत्रीयसहकारतन्त्राणां गहनीकरणस्य तथा "एकमेखला, एकः मार्गः" इति उपक्रमस्य धन्यवादेन दक्षिण एशिया, दक्षिणपूर्व एशियादेशानां, चीनस्य च क्षेत्रे सहकार्यं कृतम् of digital ecology will be significantly strengthened, promoting क्षेत्रे देशानाम् अङ्कीयपारिस्थितिकीस्कोरेषु सामान्यतया सुधारः अभवत्।
प्रतिवेदने सूचितं यत् चीनीयकम्पनयः दक्षिण-दक्षिण-पूर्व-एशिया-देशेषु संचार-जालस्य, आँकडा-केन्द्रस्य, अन्येषां च आधारभूत-संरचनानां निर्माणे सक्रियरूपेण भागं गृहीतवन्तः, येन क्षेत्रे तकनीकी-गोष्ठीभिः, संयुक्त-अनुसन्धान-विकास-परियोजनाभिः, क्षेत्रे संजाल-कवरेज-संचरण-गतिः च बहुधा सुधारः अभवत् इत्यादिषु द्वयोः पक्षयोः अङ्कीयप्रौद्योगिक्याः क्षेत्रे प्रगतिः अभवत् तथा च सहकार्यं अधिकाधिकं भवति तदतिरिक्तं ई-वाणिज्यम्, डिजिटल-भुगतानम्, स्मार्ट-नगराणि इत्यादिषु डिजिटल-आर्थिकक्षेत्रेषु अपि सहकार्यं निरन्तरं प्रवर्तते, संयुक्तरूपेण उद्घाटितम् अस्ति व्यापकं विपण्यस्थानं यावत्।
रिपोर्ट्-अनुसारम् अस्मिन् प्रतिवेदने अन्तर्राष्ट्रीय-अङ्कीय-पारिस्थितिकीतन्त्र-सूचकाङ्कः विश्वस्य १५९ देशान् आच्छादयति, एते सर्वे देशाः सन्ति यत्र अन्तर्जाल-उपयोक्तृणां संख्या कुलजनसंख्यायाः ३५% अधिका अस्ति , अन्तर्राष्ट्रीयदूरसञ्चारसङ्घः, यूरोपीयआयोगादिसंस्थाभ्यः २४ आँकडास्रोतेभ्यः एकत्रितः ।
प्रतिवेदनानुसारं चीन, अमेरिका, यूनाइटेड् किङ्ग्डम्, स्वीडेन्, इजरायल् इत्यादयः देशाः डिजिटलक्षमतायां उच्चस्थाने सन्ति । चीनदेशस्य डिजिटलप्रतिभासमूहे लाभः निरन्तरं वर्तते, अमेरिकादेशेन सह प्रौद्योगिकीनवाचारस्य अन्तरं क्रमेण संकुचितं कुर्वन् अस्ति। (उपरि)
प्रतिवेदन/प्रतिक्रिया