समाचारं

विदेशीयमाध्यमाः : ज़ेलेन्स्की अस्मिन् वर्षे द्वन्द्वस्य समाप्तिः भवेत् इति वदति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २१ सितम्बर् दिनाङ्के वृत्तान्तः २० सितम्बर् दिनाङ्के मास्कोनगरे आरआइए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् २०२४ तमे वर्षे द्वन्द्वस्य समाप्तिः भवितुमर्हति। तस्य वचनं युक्रेनराज्यस्य जालपुटेन उद्धृतम्।
"वयं शान्तिं इच्छामः। युक्रेनदेशं यथाशक्ति सुदृढं कर्तव्यं येन अस्मिन् वर्षे द्वितीयं शिखरसम्मेलनं आयोजनं कृत्वा तस्य (सङ्घर्षस्य) अन्त्यं कर्तुं शक्नुमः" इति सः अवदत्।
युक्रेनदेशस्य मीडिया-समाचारस्य अनुसारं जेलेन्स्की इत्यनेन यूरोपीय-आयोगस्य अध्यक्षेन वॉन् डेर् लेयेन् इत्यनेन सह संयुक्त-पत्रकारसम्मेलने २०२४ तमे वर्षे द्वन्द्वस्य समाप्तिः अपि स्वस्य अभिप्रायः प्रकटितः
आरआईए नोवोस्टी इत्यनेन ज्ञापितं यत् रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अस्मिन् मासे उक्तवान् यत् यदि युक्रेनदेशः वार्तालापं कर्तुं इच्छति तर्हि रूसदेशः न अङ्गीकुर्यात्, परन्तु इस्तान्बुलसम्झौतेः आधारेण वार्ता भविष्यति।
समाचारानुसारं पूर्वं स्विट्ज़र्ल्याण्ड्देशे जूनमासस्य १५ तः १६ पर्यन्तं युक्रेनविषये अन्तर्राष्ट्रीयसम्मेलनं आयोजितम् आसीत् । क्रेमलिन् कथयति यत् रूसस्य संलग्नतां विना युक्रेनदेशे द्वन्द्वस्य समाधानं प्राप्तुं सर्वथा अतार्किकं व्यर्थं च। सभायाः अनन्तरं जारीकृते संयुक्तविज्ञप्तौ रूसदेशः कीवदेशं प्रति जापोरोझ्ये परमाणुविद्युत्संस्थानस्य नियन्त्रणं प्रत्यागन्तुं आह्वानं कृतवान्, तथा च द्वन्द्वस्य पक्षद्वयेन कृष्णसागरस्य अजोवसागरस्य च स्वतन्त्रयानयात्रा सुनिश्चित्य, आदानप्रदानं च कर्तुं आह्वानं कृतम् सर्वान् युद्धबन्दीन् च मुक्तं कुर्वन्तु। दस्तावेजे द्वन्द्वस्य समाप्त्यर्थं पक्षद्वयस्य संवादस्य अपि आह्वानं कृतम् अस्ति । (झाओ ज़िपेङ्ग इत्यनेन संकलितः)
प्रतिवेदन/प्रतिक्रिया