समाचारं

युवानां अध्यायः丨कृत्रिमबुद्धिप्रशिक्षकः तियानजिन् पोर्टतः यः तकनीकीविद्यालयात् स्नातकः अभवत्: कृत्रिमबुद्धिं कृत्रिमकौशलेन सशक्तं कृत्वा जनाः सर्वाधिकं चतुराः सन्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ सितम्बर् दिनाङ्कस्य सायं कालस्य २०२४ तमे वर्षे "मातृभूमिभूमौ युवानां महिमा लिखन्तु" इति ऑनलाइनविषयप्रचारः, वैचारिकराजनैतिकपाठ्यक्रमस्य च अन्तरक्रियाशीलमार्गदर्शनकार्यक्रमः नानकाईविश्वविद्यालये आयोजितः तियानजिन् पोर्ट् फर्स्ट पोर्ट् कम्पनी लिमिटेड् इत्यस्य टोइंग्-दलस्य उपकप्तानः च राष्ट्रिय-माडल-कार्यकर्ता चेङ्ग वेइडोङ्ग् मञ्चे उक्तवान्, स्मार्ट-बन्दरगाहानां हरित-बन्दरगाहानां च निर्माणे तियानजिन्-बन्दरगाहस्य उपलब्धीनां विषये च चर्चां कृतवान्रेड स्टार न्यूज् इत्यस्य संवाददातृणां साक्षात्कारे चेङ्ग वेइडोङ्ग् इत्यनेन उक्तं यत् सः अन्तिमेषु वर्षेषु स्वस्य अनुभवस्य उपयोगं कृत्वा बन्दरगाहे बुद्धिमान् उपकरणानि प्रशिक्षयति, एतेषां रोबोट्-समूहानां "मास्टरः" च भवितुम् अर्हति ९२ "अप्रेंटिस" इदानीं सुचारुतया समन्वयं कर्तुं शक्नुवन्ति, स्वयमेव चार्जं कर्तुं, पङ्क्तिं कर्तुं च शक्नुवन्ति, बुद्धिमान् वाहनचालनस्तरः च l4 प्राप्तवान् अस्ति ।
▲तियानजिन् बन्दरगाह
चेङ्ग वेइडोङ्ग इत्यनेन परिचयः कृतः यत् तियानजिन्-बन्दरगाहः २०२१ तमे वर्षे विश्वस्य प्रथमं स्मार्ट-जीरो-कार्बन्-टर्मिनल् निर्मास्यति, अनेके उन्नताः कृत्रिम-गुप्तचर-उपकरणाः च बन्दरगाह-उत्पादने प्रवेशं करिष्यन्ति परन्तु वास्तविककार्य्ये चेङ्ग वेइडोङ्ग इत्यनेन ज्ञातं यत् एतानि उच्चप्रौद्योगिकीयुक्तानि उपकरणानि केवलं बन्दरगाहकार्यस्य "नवीनः" एव सन्ति । एते स्मार्ट-यन्त्राणि कदा भ्रमितव्यानि, कदा लेन् परिवर्तयितव्यानि, दशकशः उपकरणानि कथं मिलित्वा कार्यं कुर्वन्ति इति न जानन्ति । परन्तु २६ वर्षाणाम् अनुभवेन सह टो ट्रकचालकस्य चेङ्ग वेइडोङ्गस्य कृते एतानि वस्तूनि तस्य बहुमूल्यानि जादुशस्त्राणि सन्ति सः प्रत्येकं तकनीकीलिङ्कं बहु सम्यक् जानाति।
फलतः चेङ्ग वेइडोङ्गः टो ट्रक-मास्टरः यः तान्त्रिक-विद्यालयात् स्नातकः अभवत्, सः २०२१ तमे वर्षे तियानजिन्-बन्दरे बुद्धिमान्-उपकरणस्य स्वामी अभवत् ।
चेङ्ग वेइडोङ्गः गर्वेण पत्रकारैः अवदत् यत् तेषां मार्गदर्शने तस्य ९२ "प्रशिक्षुः" अर्थात् ९२ कृत्रिमबुद्धिपरिवहनरोबोट् पूर्वमेव अतीव सुचारुतया सहकार्यं कर्तुं शक्नुवन्ति। ते उपकरणस्य कृते एल्गोरिदम् अपि स्थापयन्ति यदा ट्रेलरस्य शक्तिः समाप्तः भवति तदा सः स्वयमेव चार्जं कर्तुं पार्श्वे आकर्षयिष्यति यदा पूर्णतया चार्जः भवति तदा सः पुनः परिवहनदलस्य समीपं गमिष्यति यत् कार्यं निरन्तरं कर्तुं शक्नोति।
अद्यत्वे चेङ्ग वेइडोङ्गः तस्य सहकारिणः च कृत्रिमबुद्धिपरिवहनरोबोट्-इत्यस्य कार्यक्षमतायाः उन्नयनस्य, घुमावत्रिज्या, टायर-परिवर्तन-कोणस्य, एकत्र कार्यं कथं कर्तव्यम् इत्यादीनां अनुकूलनं कर्तुं उपायान् चिन्तयन्ति तेषां ध्यानं न केवलं एकस्य गोदामस्य एकस्य वाहनस्य च कार्यक्षमतायाः विषये वर्तते, अपितु सम्पूर्णस्य जहाजस्य समग्रदक्षतायाः उन्नयनस्य विषये अपि वर्तते
▲tianjin पोर्ट बुद्धिमान प्रेषण प्रणाली
चेङ्ग वेइडोङ्ग इत्यस्य मतं यत् एतेषु अनुकूलनप्रक्रियासु मानवस्य अनुभवः चिन्तनं च महत् लाभं कर्तुं शक्नोति मानवाः सर्वाधिकं बुद्धिमान् प्राणिनः सन्ति, सर्वाधिकं मानवसदृशाः कार्याणि च सर्वाधिकं बुद्धिमान् क्रियाः सन्ति
भविष्ये तियानजिन्-बन्दरस्य डिजिटलरूपान्तरणं निरन्तरं भविष्यति । स्वस्य रोबोट् "प्रशिक्षुणां" नेतृत्वं निरन्तरं कर्तुं अतिरिक्तं, चेङ्ग वेइडोङ्गः बृहत्-परिमाणस्य बन्दरगाह-प्रतिमानानाम् अनुसन्धान-विकासे अपि भागं गृह्णीयात्, तेषां सञ्चित-अनुभवस्य उपयोगेन, बन्दरगाह-उत्पादनस्य विविधानि तत्त्वानि, प्रक्रियाः, कार्याणि, प्रणाली-विनियमाः अपि शिक्षयिष्यति वर्षेषु बृहत् मॉडल् प्रशिक्षितुं अनुभवः।
एकः टो ट्रकचालकः यः तकनीकीविद्यालयात् स्नातकः अभवत्, सः चेङ्ग वेइडोङ्ग इत्यस्य मतं यत् विज्ञानस्य प्रौद्योगिक्याः च वर्तमानस्य उन्नतिः, औद्योगिकपरिवर्तनं, समयस्य विकासः च तेषां सदृशेषु पारम्परिकेषु श्रमिकेषु महत् प्रभावं कृतवान् अनेके औद्योगिककर्मचारिणः कुत्र इति न जानन्ति ते भविष्ये गमिष्यन्ति। परन्तु प्रौद्योगिकी कियत् अपि उन्नता न भवतु, उच्चप्रौद्योगिकीयुक्तानि उपकरणानि केवलं मनुष्यैः निर्मितं साधनं भवति भविष्ये मनुष्याः उत्पादनवास्तविकताम् संयोजयित्वा अधिकानि उन्नतानि चतुराणि च साधनानि निर्मास्यन्ति।
परन्तु अस्मिन् क्रमे औद्योगिककर्मचारिभिः निरन्तरं शिक्षितुं प्रगतिः च करणीयम् ।
चेङ्ग वेइडोङ्गः अवदत् यत् सः सर्वदा स्वस्य कृते यत् लक्ष्यं निर्धारितवान् तत् उत्तमं प्रौद्योगिकीं ज्ञातुं, सर्वोत्तमः चालकः भवितुम्, सर्वोत्तमः कर्मचारी च भवितुम् अर्हति यदि सः साधारणं साधारणं च कार्यं चरमपर्यन्तं कर्तुं शक्नोति तर्हि सः सर्वोत्तमं करिष्यति ,। अस्माकं जीवनस्य मूल्यं प्रतिबिम्बयितुं शक्नोति। भविष्ये सः एकं वस्तु चित्वा स्वजीवनं समर्पयिष्यति, २६ वर्षाणि यावत् कृतं कार्यं निरन्तरं करिष्यति, तत् च उत्तमं करिष्यति।
रेड स्टार न्यूजस्य संवाददाता फू याओ, इण्टर्न रिपोर्टरः लियू याझोउ च तियानजिन्तः समाचारं दत्तवन्तौ
सम्पादक गुओ झुआंग सम्पादक वी कोंगमिंग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया