समाचारं

“मेड इन हुनान्” लघुविमानं घरेलुविपण्यभागे प्रथमस्थानं प्राप्नोति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के हुआशेङ्ग ऑनलाइन न्यूज (सर्वमीडिया रिपोर्टरः काओ ज़ियान् संवाददाता लियू पेङ्गफेई) २० सितम्बर् दिनाङ्के प्रायः १०:०० वादने २९९ तमे ३०० तमे च "अरोरा" विमानयोः झूझोउ शान्हे स्टार विमाननविमानन उद्योगाधारे विधानसभारेखातः लुठित्वा वितरितम् गुआङ्गडोङ्ग-अन्हुइ-नगरयोः ग्राहकानाम् कृते।
सनवर्डस्य "अरोला" विमानं चीनस्य प्रथमं स्वतन्त्रतया विकसितं सर्व-समष्टि-लघु-क्रीडा-विमानम् अस्ति यत् नागरिक-विमान-विमान-योग्यता-प्रमाणपत्रं उत्तीर्णं कृतवान्, येन अनेके "घरेलु-प्रथम" निर्मिताः २००८ तमे वर्षे प्रथमं विमानं उत्पादनपङ्क्तौ त्यक्त्वा कुलम् ३०० "अरोरा" श्रृङ्खलाविमानानि वितरितानि, येषु देशस्य २८ प्रान्ताः नगराणि च सन्ति, यत्र १७२ ग्राहकाः सन्ति आन्तरिकविपण्यभागः बहुवर्षेभ्यः प्रथमस्थानं प्राप्तवान् अस्ति ।
"राष्ट्रीयब्राण्ड्-समूहस्य समर्थनं करणीयम्!" अनहुई क्षियाङ्गफेई विमानन कम्पनी लिमिटेड् इत्यनेन सामान्यविमानविपण्यं उद्घाटितम्, परितः शॉपिङ्ग् कृत्वा सनवर्ड स्टार एयरलाइन्स् इत्यस्य चयनं कृतम् । कम्पनीयाः महाप्रबन्धकः रेन् फुगुइ इत्यनेन उक्तं यत् "अरोला" विमानस्य सुरक्षा, विश्वसनीयता, व्यावहारिकता च सत्यापिता, विपणेन पूर्णतया मान्यता च प्राप्ता अस्ति।
नवीनतया प्रसारितं "अरोरा" विमानं "शान्हे नेबुला" स्मार्ट-मञ्चेन सुसज्जितम् अस्ति । "एषा मम देशस्य प्रथमा बुद्धिमान् दूरस्थप्रबन्धनप्रणाली अस्ति या लघुविमानेषु बैच-रूपेण प्रयुक्ता अस्ति, यत् बृहत्विमानेषु 'ब्लैकबॉक्स' इत्यस्य बराबरम् अस्ति" इति सनवर्ड एरोस्पेस् मानवयुक्तविमानसंशोधनसंस्थायाः उपनिदेशकः गुआन् बिन् अवदत्। इदं स्मार्टमञ्चं बेइडो, जीआईएस भौगोलिकसूचनाप्रणालीं अन्तर्जालदूरस्थसञ्चारप्रौद्योगिकीञ्च गभीररूपेण एकीकृत्य मोबाईल एपीपी इत्यस्य माध्यमेन उपयोक्तारः विमानस्य उपयोगः, उड्डयनप्रक्षेपवक्रता, ऊर्जायाः उपभोगः इत्यादीनां प्रमुखसूचनाः कदापि कुत्रापि द्रष्टुं शक्नुवन्ति, तथा च विमानस्य प्रबन्धनं घण्टायाः परितः कर्तुं शक्नुवन्ति
सम्प्रति "अरोरा" विमानस्य मूल्यं 1.03 मिलियन युआन् तः 1.25 मिलियन युआन् यावत् अस्ति । सनवर्ड स्टार एयरलाइन्स् तथा अनहुई ज़िंगताई फाइनेंशियल लीजिंग कंपनी लिमिटेड् इत्यनेन स्थले एव वित्तीयपट्टे कृते गहनं रणनीतिकसहकार्यसम्झौते हस्ताक्षरं कृतम् अस्ति यत् विमानक्रयणस्य पूर्वभुक्तिः १०% इत्येव न्यूनः अस्ति, येन हल्के विमानाः सार्वजनिकउपभोगस्य उत्तमं सेवां कर्तुं शक्नुवन्ति।
राष्ट्रियनीतीनां दृढप्रवर्धनेन न्यून-उच्चतायाः अर्थव्यवस्था "उच्चं उड्डीय" इति सज्जा अस्ति । समाचारानुसारं "अरोरा" इति विमानस्य श्रृङ्खलायाः प्रथमतः शततमं यावत् गन्तुं १० वर्षाणाम् अधिकं समयः अभवत्, १०० तः २०० यावत् ततः ३०० यावत् गन्तुं केवलं प्रायः २ वर्षाणि यावत् समयः अभवत्, येन चीनस्य द्रुतविकासे साहाय्यं कृतम् सामान्य विमानन उद्योग .
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया