समाचारं

अत्र गन्तुं फेङ्गक्सियनतः ३ घण्टाः यावत् वाहनयानं यावत् समयः अभवत्! प्रथमे शङ्घाई-अन्तर्राष्ट्रीयप्रकाश-छाया-महोत्सवे प्रथमसप्ताहस्य समाप्तेः समये बहवः आगन्तुकाः आकर्षिताः, २०,००० आरक्षणं च पूर्णतया बुकं कृतम्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अहं फेङ्गक्सियनतः आगत्य त्रिघण्टायाः बसयानं कृतवान्।" पूर्वमेव स्वयंसेवकाः तेषां नियुक्तिं कर्तुं साहाय्यं कृतवन्तः सौभाग्येन, अद्यापि स्थानानि सन्ति। नगरपालिकायाः ​​हरितीकरण-नगर-रूप-ब्यूरो-प्रभारी सम्बद्धः व्यक्तिः अवदत् यत् प्रथमस्य शङ्घाई-अन्तर्राष्ट्रीय-प्रकाश-छाया-महोत्सवस्य कृते शङ्घाई-प्रदर्शनकेन्द्रस्य मुख्यस्थले आगन्तुकानां संख्या प्रतिदिनं प्रायः २०,००० जनाः सन्ति full.यदि कोऽपि नियुक्तिं कर्तुं असफलः भवति अथवा रद्दं करोति तर्हि विकल्पः कर्तुं शक्यते, परन्तु एकः अधिकतमः जनानां संख्या अस्ति।

अद्य अपराह्णे शाङ्घाई-प्रदर्शनकेन्द्रं जनानां पूर्णम् आसीत् । यतो हि दक्षिणचतुष्कस्य दिने वास्तुशिल्पप्रक्षेपणप्रदर्शनं नास्ति, केवलं केन्द्रीयभवने गुम्बदप्रक्षेपणप्रदर्शनं, पश्चिमभवन १ इत्यस्मिन् प्रदर्शनी च द्रष्टुं शक्यते, तथा च आन्तरिकस्थले जनसमूहः अधिकं समागच्छति

सायं ६ वादनस्य समीपे शङ्घाई-प्रदर्शनकेन्द्रस्य यान्-आन्-मध्यमार्ग-प्रवेशद्वारे संवाददाता दृष्टवान् यत् प्रकाश-छाया-प्रदर्शनं द्रष्टुं बहवः नागरिकाः आगच्छन्ति स्म "मया टीवी-माध्यमेन प्रकाश-छाया-महोत्सवः दृष्टः। अतीव रोचकम् आसीत्, अतः अहं चिन्तितवान् यत् मया आगत्य अवश्यं द्रष्टव्यम्, अतः अहं मम पुत्रेण सह ३ घण्टायाः कारयात्राम् अकरोम्। तथापि आरक्षणं करिष्यामि इति अहं न अपेक्षितवान् पूर्वमेव" इति लु चाची अवदत्। सौभाग्येन प्रकाश-छाया-महोत्सवस्य स्वयंसेवकाः मातुलस्य मोबाईल-फोने सफलतया नियुक्तिं कर्तुं साहाय्यं कृतवन्तः ।

"भवन्तः केवलं दिवसे एव आयोजनस्थलस्य अन्तः द्रष्टुं शक्नुवन्ति, रात्रौ च वास्तुशिल्पप्रदर्शनानि सन्ति, अतः वयं विशेषतया रात्रौ समयस्य अवधिं चिनोमः, या याङ्गपुमण्डलात् आगता।

सायं ६ वादनस्य समीपे शङ्घाईप्रदर्शनकेन्द्रस्य यान'आन् मध्यमार्गस्य प्रवेशद्वारम्

प्रदर्शनीकेन्द्रे प्रवेशस्य किञ्चित्कालानन्तरं दक्षिणचतुष्कस्य प्रक्षेपणप्रदर्शनं आरब्धम् । झाङ्ग-मातुलः चित्राणि गृह्णाति स्म, "इदं अतीव सुन्दरम्, प्रथमवारं मया दृष्टम्।"

दक्षिणचतुष्कस्य वास्तुप्रक्षेपणप्रदर्शनं कतिपयेषु निमेषेषु पाशरूपेण क्रीड्यते इति अवगम्यते । केन्द्रीयभवनस्य सम्मुखे स्थितस्य फव्वारस्य समीपे बहवः आगन्तुकाः छायाचित्रं ग्रहीतुं समागताः इति संवाददाता दृष्टवान् ।

केन्द्रीयभवने अपि बहवः प्रेक्षकाः आसन् । मूलतः प्रतिदिनं केन्द्रीयभवने चत्वारि गुम्बदप्रक्षेपणप्रदर्शनानि निर्धारितानि आसन्, अपराह्णे द्वौ, सायंकाले द्वौ च तथापि अद्यत्वे वास्तविकस्थित्या पश्यन् शोणां संख्या चतुर्णाम् अपेक्षया दूरम् अधिका अस्ति तस्मिन् एव काले पूर्वपश्चिमोद्यानेषु पूर्वचतुष्कोणे च प्रक्षेपणप्रदर्शनानि प्रकाशछायास्थापनानि च अनेके नागरिकाः आकर्षितवन्तः यद्यपि सम्पूर्णे प्रदर्शनकेन्द्रे यात्रिकाणां प्रवाहः शाङ्घाई पुस्तकमेला इव लोकप्रियः नास्ति तथापि अद्यापि सः अत्यन्तं विशालः अस्ति ।

आयोजकः नागरिकान् स्मारयति यत् आरक्षणकोटा उच्चसीमाम् अवाप्तवान् इति कारणेन आयोजनस्थलं प्राप्त्वा प्रवेशं आरक्षितुं असमर्थं न भवेत् इति कृत्वा damai.com इत्यादिभिः चैनलैः "shencheng light and shadow" इत्यादिभिः चैनलैः पूर्वमेव आरक्षणं कर्तुं सर्वोत्तमम् .

प्रतिवेदन/प्रतिक्रिया