समाचारं

दक्षिणकोरियादेशे अनेकेषु स्थानेषु अतिवृष्ट्या प्रायः सहस्रं जनाः निष्कासिताः

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणकोरियादेशस्य केन्द्रीय-आपदा-सुरक्षा-प्रतिकार-मुख्यालयस्य २१ सितम्बर्-दिनाङ्के प्राप्तस्य प्रतिवेदनस्य अनुसारं दक्षिणकोरियादेशस्य अधिकांशेषु भागेषु प्रचण्डवृष्ट्याः कारणात् अस्य प्रचण्डवृष्ट्या नदीजलप्लावनम्, पङ्कस्खलनं च इत्यादीनि गौण-आपदानि अभवन् २१ दिनाङ्के स्थानीयसमये १८:०० वादनपर्यन्तं दक्षिणकोरियादेशस्य बुसान, चुङ्गचेओङ्गबुक्-डो, चुङ्गचेओन्ग्नाम्-डो, ग्योङ्गसाङ्गबुक्-डो, ग्योङ्गसाङ्ग्नाम्-डो, जेओल्लनम्-डो इत्यादिषु षट् नगरेषु प्रान्तेषु च ९०० तः अधिकाः जनाः आपत्कालीनरूपेण निष्कासिताः आसन् . तदतिरिक्तं प्रचण्डवृष्ट्या अपि शतशः मार्गाः जलप्लाविताः, शतशः गृहाणि, दुकानानि च जलप्लावितानि, ४००० हेक्टेर् अधिकानि कृषिभूमिः अपि जलप्लाविता अभवत्
△बुसान-नगरस्य सासाङ्ग-मण्डले एकस्मिन् मार्गे बृहत् भूषणं जातम्, ततः द्वौ ट्रकौ गर्ते पतितौ।
दक्षिणकोरियादेशस्य द्वितीयं बृहत्तमं नगरं बुसान्-नगरे २१ दिनाङ्के प्रातःकालादेव प्रतिघण्टां ८० मिलीमीटर् यावत् प्रचण्डवृष्टिः अभवत् २१ दिनाङ्के स्थानीयसमये १७:०० वादनपर्यन्तं सञ्चितवृष्टिः ३०० मिलीमीटर् अतिक्रान्तवती, येन स्थानीयमार्गाः जलप्लाविताः, निवासस्थानानि, दुकानानि च जले निमग्नाः अभवन् निरन्तरं प्रचण्डवृष्ट्या बुसानस्य सासाङ्गमण्डले एकस्मिन् मार्गे प्रायः १० मीटर् दीर्घः ५ मीटर् विस्तृतः च विशालः डुबकी मारितः। तदतिरिक्तं बुसान-नगरस्य १४ क्षेत्रेषु मलबाप्रवाहस्य चेतावनी जारीकृता, ग्योङ्गसाङ्गबुक्-डो-नगरस्य १२ क्षेत्रेषु मलबाप्रवाहस्य चेतावनी जारीकृता अस्ति स्थानीयसर्वकारेण समीपस्थनिवासिनः सुरक्षायाः विषये ध्यानं दातुं स्मरणं कृतम्।
कोरिया-मौसम-प्रशासनस्य अनुसारं दक्षिण-पश्चिम-दक्षिण-कोरिया-देशस्य जेओल्ला-प्रान्ते, दक्षिण-पूर्व-दक्षिण-कोरिया-देशस्य ग्योङ्गसाङ्ग-प्रान्ते च भारी वर्षा-चेतावनी जारीकृता अस्ति record highs.सम्बद्धानां अभिलेखानां आरम्भात् सितम्बरमासे सर्वाधिकं दैनिकवृष्टेः नूतनं अभिलेखं स्थापितवान् ।
△21 दिनाङ्के प्रातःकाले बुसानस्य गङ्गसेओमण्डलस्य एकः मार्गः अत्यधिकवृष्ट्या जलप्लावितः अभवत्।
कोरियारेलवेनिगमस्य प्रतिवेदनानुसारं बहुषु स्थानेषु अत्यधिकवृष्ट्या दक्षिणकोरियादेशे चतुर्णां रेलमार्गाणां पञ्चखण्डेषु रेलयानस्य परिचालनं विलम्बितम् अथवा बाधितं जातम्। पश्चिमसमुद्रे ५ मीटर् यावत् ऊर्ध्वतायां प्रचण्डवायुः, विशालतरङ्गाः च इञ्चेओन्-नगरात् प्रस्थायमाणानां १४ मार्गाणां मध्ये १३ मार्गाः दक्षिणपश्चिमे मोक्पो, वाण्डो, येओसु इत्यादिषु स्थानेषु गन्तुं गन्तुं च निषिद्धाः सन्ति अपि संचालनं प्रतिषिद्धम्। (मुख्यालयस्य संवाददाता झाङ्ग युन्)
स्रोतः : cctv news client
प्रतिवेदन/प्रतिक्रिया