समाचारं

ज़ेलेन्स्की पुष्टयति : अमेरिका-ब्रिटेन-देशयोः अद्यापि अनुमोदनं न कृतम्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एजेन्स फ्रांस्-प्रेस् इत्यस्य नवीनतमवार्तानुसारं २१ तमे दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन २० तमे स्थानीयसमये उक्तं यत् अमेरिकादेशेन यूनाइटेड् किङ्ग्डम् इत्यनेन च रूसदेशे लक्ष्येषु आक्रमणार्थं युक्रेनस्य दीर्घदूरदूरपर्यन्तं क्षेपणास्त्रस्य उपयोगाय अद्यापि अनुमोदनं न कृतम्।

zelensky photo source: युक्रेनस्य राष्ट्रपतिभवनस्य आधिकारिकजालस्थलम्

"अमेरिका-देशः, यूनाइटेड् किङ्ग्डम्-देशः च अस्मान् रूसी-क्षेत्रे एतानि शस्त्राणि उपयोक्तुं अनुमतिं न दत्तवन्तौ, यत्किमपि लक्ष्यं न कृत्वा, कस्मिन् अपि दूरे। वयं रूसी-सङ्घस्य क्षेत्रे लक्ष्याणां विरुद्धं दीर्घदूर-शस्त्राणि न प्रयुक्तवन्तः।ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् अमेरिका-ब्रिटेन-देशयोः शत्रुतायाः "वर्धनस्य" चिन्ता अस्ति इति सः मन्यते ।

रूसीमाध्यमानां पूर्वसमाचारानाम् अनुसारं रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः ११ सितम्बर् दिनाङ्के स्थानीयसमये अवदत् यत् यदि अमेरिकादेशः युक्रेनदेशः रूसदेशस्य गहनलक्ष्येषु आक्रमणार्थं दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं अनुमन्यते तर्हि रूसदेशः तदनुसारं प्रतिक्रियां दास्यति। "रूसस्य प्रतिक्रिया तदनुरूपं भविष्यति। (रूसतः) कस्यापि प्रतिक्रियायाः प्रतीक्षायाः आवश्यकता नास्ति। युक्रेनविरुद्धं रूसस्य विशेषसैन्यकार्यक्रमः एव प्रतिक्रिया एव पेस्कोवः अवदत्, "पाश्चात्यसामूहिकेन कृतः प्रत्येकः समानः निर्णयः सम्यक्त्वस्य प्रमाणम् अस्ति तथा च necessity of special military operations.”ria novosti इत्यस्य अनुसारं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन पूर्वं चेतावनी दत्ता यत् नाटोदेशाः “अग्निना क्रीडन्ति” यत् युक्रेनदेशः रूसदेशे लक्ष्येषु आक्रमणं कर्तुं विदेशीयसहायताशस्त्राणां उपयोगं कर्तुं शक्नोति इति प्रस्तावम् अयच्छत्।

स्रोतः ग्लोबल नेटवर्क/झाङ्ग जिओया

प्रतिवेदन/प्रतिक्रिया