समाचारं

१० डाउनिङ्ग् स्ट्रीट् : स्टारमरः वस्त्रस्य उपहारं न स्वीकुर्यात्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, लण्डन्, सितम्बर् २१ (रिपोर्टरः ओउयांग् कैयु) ब्रिटिशप्रधानमन्त्री केयर स्टारमरस्य धनिकव्यापारिणां उपहारं स्वीकुर्वन् इति बाह्यसमालोचनस्य प्रतिक्रियारूपेण १० क्रमाङ्कस्य डाउनिंग् स्ट्रीट् इत्यस्य नवीनतमप्रतिक्रियायां उक्तं यत् स्टारमरः एतादृशानि उपहाराः न स्वीकुर्यात्
पूर्वं मीडिया-माध्यमेषु समाचाराः आसन् यत् ब्रिटिश-माध्यम-उद्यमी, लेबर-पक्षस्य दीर्घकालीन-दाता च वाहिद-अली-इत्यनेन स्टारमर-महोदयाय सहस्राणि पाउण्ड्-मूल्यानि वस्त्राणि चक्षुषः च प्रदत्तानि इति।
तस्य प्रतिक्रियारूपेण १० क्रमाङ्कस्य डाउनिंग् स्ट्रीट् इत्यनेन उक्तं यत् भविष्ये स्टारमरः वस्त्रस्य उपहारं न स्वीकुर्यात् तदतिरिक्तं उपप्रधानमन्त्री एन्जेला रेनर्, कोषस्य कुलपतिः राचेल् रीव्स् च एतादृशानि उपहाराः अङ्गीकुर्वन्ति
ब्रिटिशविनियमानाम् अनुसारं सांसदाः उपहारं स्वीकुर्वितुं शक्नुवन्ति परन्तु उपहारस्य राशिं संसदबाह्य आयं च २८ दिवसेषु घोषयितुं अर्हन्ति। ब्रिटिशमाध्यमेन २१ तमे दिनाङ्के ज्ञापितं यत् २०१९ तमस्य वर्षस्य डिसेम्बरमासात् आरभ्य स्टारमरः एकलक्षपाउण्ड् (प्रायः ९३०,००० युआन्) अधिकं मूल्यं उपहारं मनोरञ्जनं च घोषितवान् यदा स्टारमरः दुष्कृतं अङ्गीकृतवान् तदा प्रधानमन्त्रिणा स्वीकृतं यत् उपहाराः "वास्तवमेव राजनैतिकदृष्ट्या हानिकारकाः" इति ।
उपहारदानस्य विषयस्य अतिरिक्तं स्टारमरस्य विशेषसल्लाहकारस्य ग्रे इत्यस्य अत्यधिकवेतनेन अपि अद्यतनकाले ब्रिटिशसर्वकारस्य अन्तः बहु चर्चा अभवत्
ब्रिटिशनिर्वाचनस्य अनन्तरं स्टारमरस्य विशेषसल्लाहकारः ग्रे इत्यनेन वेतनवृद्धिः प्राप्ता तस्याः वार्षिकवेतनं १७०,००० पाउण्ड् (प्रायः १५९ लक्षं युआन्) यावत् अभवत् अस्य अर्थः अस्ति यत् ग्रे न केवलं मन्त्रिमण्डलस्य मन्त्रिभ्यः अधिकं अर्जयति, अपितु ब्रिटिशप्रधानमन्त्री अपि अधिकं अर्जयति अतिरिक्तं ३,००० पाउण्ड् (प्रायः २८,००० युआन्) ।
अन्तिमेषु दिनेषु ब्रिटिशमाध्यमेषु अस्मिन् विषये सर्वकारस्य अन्तःस्थैः व्यक्तानि शिकायतां असन्तुष्टिः च बहुधा ज्ञापितानि सन्ति । श्रमिकदलेन तस्य प्रतिक्रियारूपेण उक्तं यत् तेन प्रासंगिकवेतननिर्णयेषु हस्तक्षेपः न कृतः इति ।
लेबर-पक्षः अवदत् यत् ग्रे-वेतन-लीक्स्, उपहारानाम् विषये प्रकाशनानि च कन्जर्वटिव-दलेन तेषां मीडिया-समर्थकैः च सर्वकारस्य बदनामीं कर्तुं सनसनीभूतं क्रियन्ते। (उपरि)
प्रतिवेदन/प्रतिक्रिया