समाचारं

वैश्विकं ध्यानं丨"पेजरबम्बस्य" स्रोतस्य वैश्विकं अन्वेषणं, रहस्यपूर्णौ कम्पनीद्वयं उपरि आगतं

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सप्ताहे द्वौ दिवसौ क्रमशः ये संचारसाधनविस्फोटाः अभवन्, तेषां कारणेन लेबनानदेशः वैश्विकप्रकाशे स्थापितः।मध्यपूर्वस्य तनावपूर्णा स्थितिः पुनः खतरनाकयुद्धस्य कगारं यावत् धृता अस्ति।
१७ सेप्टेम्बर् दिनाङ्के लेबनान-राजधानी-बेरुट्-नगरे प्रायः युगपत् शतशः पेजर्-इत्यस्य विस्फोटः अभवत् । १८ दिनाङ्के बेरूत-नगरे बहुविधाः वाकी-टॉकी-विस्फोटाः अभवन् ।
विस्फोटस्य द्वयोः तरङ्गयोः ३७ जनाः मृताः, प्रायः ३००० जनाः घातिताः च । लेबनानदेशः एतस्य लक्षणं करोति यत्..."इजरायलस्य साइबर आक्रमणम्" ।. लेबनानदेशस्य हिजबुल-नेता नस्रल्लाहः १९ दिनाङ्के दूरदर्शने भाषणं दत्तवान् यत् इजरायल्-देशः "लालरेखां" लङ्घितवान् इति ।"युद्धस्य घोषणा" इत्यस्य तुल्यम्, २.इजरायल्-देशः "तीव्र-गणना-न्याय-दण्डस्य" अधीनः भविष्यति ।
इजरायल्-देशः अद्यावधि लेबनान-देशस्य आरोपानाम् प्रतिक्रियां न दत्तवान् । लेबनानदेशे संचारसाधनविस्फोटस्य एषः दौरः बहिः जगति उच्चतरतनावस्य खतरनाकः संकेतः इति गण्यते स्म ।किं वर्धमानः संघर्षः गाजा-देशस्य संघर्षस्य तुल्ययुद्धे परिणमति ?
▲२० सितम्बर् दिनाङ्के स्थानीयसमये इजरायलसेनायाः वायुयानेन बेरूत-नगरस्य दक्षिण-उपनगरेषु आक्रमणं कृतम् ।1
पेजर विस्फोट कर
दक्षिण लेबनानदेशः इजरायल्-देशस्य सीमां विद्यते ।मध्यपूर्वदेशद्वयं चिरकालात् वैरस्य अवस्थायां वर्तते, अद्यापि कूटनीतिकसम्बन्धः न स्थापितः ।
१९७८ तमे वर्षे एव इजरायल्-देशेन लेबनान-देशे आक्रमणं कर्तुं सैनिकाः प्रेषिताः । लेबनानदेशात् इजरायलसैनिकानाम् निवृत्तेः निरीक्षणार्थं संयुक्तराष्ट्रसङ्घः बहुराष्ट्रीयशान्तिसेनाः लेबनानदेशं प्रेषितवान्, अद्यपर्यन्तं कार्याणि च कुर्वन् अस्ति, इजरायल्-देशः यत्र निवृत्तः अस्ति, तत्र दक्षिणक्षेत्राणां प्रशासने लेबनान-सर्वकारस्य सहायतां कृतवान्
हिजबुल-सङ्घः दक्षिण-लेबनान-देशस्य नियन्त्रणं करोति, ।लेबनानदेशस्य कानूनीराजनैतिकदलेषु अन्यतमम् अस्ति । इजरायल्-देशः लेबनान-देशस्य हिज्बुल-सङ्घस्य प्रमुखं सुरक्षा-धमकी इति चिरकालात् मन्यते ।इरान् हिजबुल-सङ्घं प्रति शस्त्राणि प्रेषयति इति आरोपं कृत्वा,इजरायलस्य सुरक्षायाः कृते खतराम् उत्पद्यते।
▲अगस्ट-मासस्य ४ दिनाङ्के इजरायल्-देशस्य “आयरन-डोम्”-वायुरक्षा-व्यवस्था उत्तर-इजरायल-देशं प्रति प्रहारित-रॉकेट्-प्रहारं अवरुद्धवती ।२००६ तमे वर्षे हिज्बुल-इजरायल-योः मध्ये ३४ दिवसान् यावत् बृहत् युद्धं प्रारब्धम् एकदा इजरायल्-सेना लेबनान-देशे आक्रमणं कृतवती, लेबनान-देशस्य सहस्राणि जनाः मृताः अन्तिमेषु वर्षेषु मध्यपूर्वे एकः मिलिशिया-सङ्घस्य निर्माणं जातम् यत्र इरान्-देशः कोरः, हमास-सङ्घः, यमन-देशे हुथी-सशस्त्रसेनाः, लेबनान-देशे हिज्बुल-सैनिकाः च मुख्यसदस्याः सन्ति"प्रतिरोधस्य चाप" गठबन्धन, इजरायलस्य आक्रमणं मुख्यं लक्ष्यं कृत्वा ।
यतः गतवर्षस्य अक्टोबर् मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रं प्रारब्धम्, तस्मात् लेबनान-हिजबुल-सङ्घः उत्तर-इजरायल-देशस्य सैन्य-लक्ष्येषु बहुधा आक्रमणं कृतवान् अस्तिहमासस्य दृढसमर्थनम्. सीमाक्षेत्रे प्रायः प्रतिदिनं द्वयोः पक्षयोः गोलीकाण्डस्य आदानप्रदानं भवति स्म । विगतमासत्रयेषु लेबनान-इजरायल-सीमायाः स्थितिः तनावपूर्णा अभवत् । इजरायलस्य वायुप्रहारैः हिज्बुल-सङ्घस्य बहवः वरिष्ठाः सेनापतयः मृताः ।
अस्मिन् सप्ताहे बहुविधविस्फोटानां श्रृङ्खला लेबनानदेशस्य तेषु क्षेत्रेषु अभवत् यत्र हिजबुलस्य प्रबलं उपस्थितिः अस्ति।
▲लेबनानदेशस्य संचारसाधनविस्फोटे मोटरसाइकिलस्य क्षतिः
प्रथमं यत् विस्फोटस्य कारणम् आसीत् तत् लेबनानदेशस्य अनेकस्थानेषु केषाञ्चन जनानां हस्तेषु वा जेबेषु वा पेजर्-इत्येतत् । १७ तमे स्थानीयसमये अपराह्णे .शतशः पेजर् प्रायः युगपत् तापयन्ति, विस्फोटयन्ति च
आधुनिकजनानाम् दृष्टौ चिरकालात् अप्रचलिताः पेजर्-समूहाः हिजबुल-सङ्घस्य कार्यसम्पर्कयोः महत्त्वपूर्णां भूमिकां निर्वहन्ति ।पेजर्-जनाः अन्तर्जालसङ्गणकेन सह न सम्बद्धाः इति कारणतः हिज्बुल-सदस्यानां निरीक्षणं, अनुसरणं च इजरायल्-देशेन न भवति ।तस्मिन् दिने विस्फोटस्य अनन्तरं लेबनानदेशस्य चिकित्सालयाः अतिसङ्कीर्णाः अभवन्, हिज्बुल-सङ्घस्य बहूनां घातिताः सदस्याः चिकित्सायै इरान्-देशं प्रति उड्डीयन्ते स्म । हिजबुल-सङ्घः तत्क्षणमेव तान् सूचितवान् यत् ते सर्वेषां पेजर्-उपयोगं त्यक्त्वा तस्य स्थाने वाकी-टॉकी-इत्यस्य उपयोगं कुर्वन्तु ।
परन्तु परदिने यदा पूर्वदिवसस्य पीडितानां अन्त्येष्टौ भागं ग्रहीतुं बहवः हिजबुल-सदस्याः समागताः तदा अन्यः सामूहिकः वाकी-टॉकी-विस्फोटः अभवत्हिजबुल-सङ्घः सर्वेभ्यः सदस्येभ्यः इलेक्ट्रॉनिकसञ्चारयन्त्राणि परित्यक्तुं आह।
बेरूतनगरे संचारसाधनविस्फोटस्य पीडितानां अन्त्येष्टिः १८ सितम्बर् दिनाङ्के2
आपूर्तिशृङ्खलायां प्रविशन्तु
बहिः विश्लेषकाः मन्यन्ते यत् यदि एते विस्फोटाः इजरायल्-देशेन कृताः तर्हि...लेबनानदेशं प्रति नियतानाम् उपकरणानां आपूर्तिशृङ्खलानां गुप्तचरसंस्थानां दीर्घकालीनप्रवेशं गृह्यताम्
इजरायल् इत्यनेन पूर्वं हिजबुल-सङ्घस्य विभिन्नमाध्यमेन घुसपैठस्य प्रयासः कृतः । विदेशात् हिजबुल-सङ्घस्य क्रयणेषु गुप्तचर-अधिकारिणः सम्मिलिताः सन्ति ।निजी लैण्डलाइनदूरभाषः, कार्यालयस्य वायुप्रवाहव्यवस्थाः अन्ये च उपकरणानिते तत्र सम्मिलितुं प्रयतन्ते स्म, परन्तु ते सर्वे हिज्बुल-सङ्घटनेन विफलाः अभवन् ।
गतवर्षे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारब्धस्य अनन्तरं हिजबुल-नेता नस्रल्लाहः चेतावनीम् अयच्छत् यत् इजरायल-गुप्तचर-संस्थाः हिजबुल-सङ्घस्य मोबाईल-फोन-जालस्य अन्तः प्रवेशं कृतवन्तः इति।
इजरायल्-देशेन हिजबुल-सङ्घस्य केषाञ्चन वरिष्ठानां कर्मचारिणां लक्ष्यं कृत्वा वधस्य अनन्तरं नस्रुल्लाहस्य विश्वासः आसीत् यत् इजरायल्-देशेन हिजबुल-सदस्यानां स्थानं ज्ञातुं सेलफोन्-इत्यस्य उपयोगः कर्तुं शक्यते इति । अतः नस्रल्लाहः मोबाईलफोनस्य निलम्बनं पेजर्-उपयोगस्य विस्तारस्य च आह्वानं कृतवान् ।
अनेन इजरायल्-गुप्तचर-संस्थाः अपि अन्यं घुसपैठस्य अवसरं द्रष्टुं शक्नुवन्ति स्म । अमेरिकीमाध्यमानां समाचारानुसारं .न्यूनातिन्यूनम् एकवर्षपूर्वं इजरायल्-गुप्तचर-संस्थाः आक्रमण-प्रक्षेपणार्थं आच्छादनार्थं संचार-उपकरण-निर्माणे संलग्नं कम्पनीं स्थापितवन्तः, परस्परं परिचयं गोपयितुं च शेल्-कम्पनयः स्थापितवन्तः
▲१८ सितम्बर् दिनाङ्के लेबनानदेशस्य संचारसाधनविस्फोटस्य पीडितानां अन्त्येष्टौ हिजबुलसदस्येन वाकी-टॉकी-वाहनस्य बैटरी अपसारिता
यस्मिन् पेजरे विस्फोटितम् आसीत् तस्य सुवर्णस्य अपोलो लेबलम् आसीत् । गोल्डन् अपोलो इत्यनेन उक्तं यत् एते पेजर् कम्पनीद्वारा न निर्मिताः, अपितु कम्पनीद्वारा अधिकृताः सन्ति ।bac इति हङ्गरीदेशस्य एकः कम्पनीoem उत्पादन।
परन्तु हङ्गरी-सर्वकारस्य प्रवक्ता अवदत् यत् बीएसी केवलं मध्यस्थः एजेण्टः एव अस्ति, एते पेजर्-जनाः "हङ्गरीदेशे कदापि सर्वथा न प्रादुर्भूताः" इति । हङ्गेरी-देशस्य मीडिया-माध्यमेषु एतेषां पेजर्-क्रीडकानां विक्रयः वस्तुतः...नॉर्टा ग्लोबल कम्पनीसुकरं करोति।
कम्पनी बुल्गारियादेशस्य राजधानी सोफियानगरे पञ्जीकृता अस्ति ।बल्गेरिया राज्य सुरक्षा सेवा१९ तमे दिनाङ्के उक्तं यत् लेबनानदेशस्य पेजरविस्फोटप्रसङ्गे कम्पनीयाः भूमिकायाः ​​अन्वेषणं कुर्वन् अस्ति।संयोगवशं उपरि उल्लिखितौ यूरोपीयकम्पनीद्वयं २०२२ तमे वर्षे प्रायः समानसमये एव पञ्जीकृतम् ।नॉर्टा ग्लोबल इत्यस्य संस्थापकः लिन्सेन् जोस् सम्प्रति नॉर्वेदेशे निवसति ।ओस्लो पुलिस, नॉर्वेउक्तवान् यत् तया "उद्घाटितसूचनायाः प्रारम्भिकं अन्वेषणं" आरब्धम्।यत्र जोसः कार्यं करोति तस्य मीडियाकम्पन्योः मुख्याधिकारी रायटर्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् जोसः अमेरिकादेशं गन्तुं प्रवृत्तः अस्ति ।
विस्फोटितस्य अनन्तरं संचारसाधनम्अमेरिकीमाध्यमानां समाचारानुसारं हिजबुल-सङ्घं सत्यम् इति प्रत्यययितुंएताः शेल्-कम्पनयः अन्तर्राष्ट्रीय-पेजर-आपूर्तिकर्तारूपेण अभिनयं कुर्वन्ति, ग्राहकेभ्यः जेनेरिक-पेजर-परिधिं विक्रयन्ति,परन्तु तस्य "एकमात्रः महत्त्वपूर्णः ग्राहकः" हिजबुलः अस्ति ।
२०२२ तमे वर्षात् आरभ्य हिज्बुल-सङ्घः एतान् पेजर्-क्रीडकान् क्रेतुं आरब्धवान्, अधुना क्रयणस्य मात्रा च तीव्रगत्या वर्धिता, अद्यापि च विस्फोटस्य पूर्वदिनपर्यन्तं स्वसदस्यानां कृते वितरिता हिजबुल-सङ्घः यथासाधारणं पेजर्-इत्यस्य निरीक्षणं कृतवान्, परन्तु अन्तः विस्फोटकं न प्राप्नोत् ।१७ दिनाङ्के गुप्तचरसंस्थायाः अरबीभाषायां हिजबुलस्य वरिष्ठाधिकारिणां अनुकरणं कृत्वा सूचनाः प्रकाशिताः, तथा च यदा प्रासंगिकाः कर्मचारिणः सूचनां पश्यन्ति स्म तदा उपकरणानि विस्फोटितवती
पेजर-विस्फोटस्य अनन्तरं हिजबुल-सङ्घः अन्येषां संचार-उपकरणानाम् अपि छेदनं कृतम् इति शङ्कितवान्, तत्क्षणमेव व्यापक-निरीक्षणस्य आदेशं दत्तवान् । परन्तु निरीक्षणं न सम्पन्नम् अभवत्, परदिने अन्यः वाकी-टॉकी-विस्फोटः अभवत् ।
ब्रिटिश-माध्यमेन लेबनान-सुरक्षाविभागस्य सूचना उद्धृत्य उक्तं यत् हिजबुल-सङ्घः पञ्चमासात् पूर्वं एतानि वाकी-टॉकी-पत्राणि क्रीतवन्तः, प्रायः पेजर्-समूहस्य समानसमये एव।हिज्बुल-सङ्घस्य मतं यत् इजरायल्-देशः अपेक्षितवान् यत् वाकी-टॉकी-मध्ये निगूढाः विस्फोटकाः शीघ्रमेव निरीक्षणकाले उजागरिताः भविष्यन्ति, अतः तान् विस्फोटयितुं निश्चयं कृतवान्
१८ सितम्बर् दिनाङ्के लेबनानदेशस्य बेरूट्-नगरे सेनायाः बम्ब-निष्कासन-कर्मचारिणः संदिग्ध-वाकी-टॉकी-इत्यस्य निरीक्षणं कृतवन्तः ।
3
खतरनाकः मोक्षबिन्दुः
इजरायल-लेबनान-हिजबुल-योः मध्ये अस्य द्वन्द्वस्य चक्रस्य वर्धनस्य कारणं अस्ति यत् प्यालेस्टाइन-इजरायल-योः मध्ये नूतनस्य द्वन्द्वस्य दौरस्य प्रारम्भात् प्रायः एकवर्षात् परं लेबनान-इजरायल-सीमायां हिजबुल-इजरायल-सेनायोः मध्ये गोलीकाण्डस्य आदान-प्रदानं जातम् | अस्य परिणामेण शतशः लेबनानीजनाः, दशकशः इजरायलीयाः च मृताः ।सीमायाः उभयतः दशसहस्राणि जनाः विस्थापिताः सन्ति
अन्तिमेषु सप्ताहेषु इजरायल-अधिकारिणः गहनतया संकेतान् प्रसारितवन्तः, येन इजरायल-सैन्यः हिज्बुल-सङ्घस्य उपरि आक्रमणं तीव्रं करिष्यति इति सूचितवन्तः । इजरायलस्य रक्षामन्त्री गलान्ट् उक्तवान् यत्,इजरायलसेना"गाजापट्टे मासान् यावत् युद्धं कृत्वा उत्तरदिशि ध्यानं गतम्" इति ।यावत् लेबनान-इजरायल-अन्तरिमसीमायां द्वन्द्वात् पलायितानां उत्तर-इजरायल-निवासिनां सुरक्षितं पुनरागमनं न भवति
▲इजरायलस्य रक्षामन्त्री गलान्टे (कृष्णशर्टधारी व्यक्तिः)सामान्यतया उत्तरदिशि बृहत्तरस्य इजरायलसैन्यकार्यक्रमस्य पूर्वाभ्यासरूपेण दृश्यन्ते ।मिस्रस्य विदेशमन्त्री अब्दुल अट्टी चेतवति यत् दक्षिणे लेबनानदेशे "अजिम्मेदारिकस्य लापरवाहस्य च एकपक्षीयकार्याणां कारणात्" खतरनाकाः विकासाः भवन्ति।मध्यपूर्वः खतरनाके मोक्षबिन्दौ अस्ति
इजरायलस्य मीडिया-माध्यमेन उक्तं यत् इजरायल-उत्तर-कमाण्डस्य सेनापतिः ओरी गोल्डिन् दक्षिण-लेबनान-देशे बृहत्-प्रमाणेन स्थल-आक्रमणस्य अनुमोदनार्थं मन्त्रिमण्डलस्य निर्णयकर्तृणां सक्रियरूपेण पैरवीं कुर्वन् अस्ति। किन्तु,इजरायल-सर्वकारेण अद्यापि लेबनान-देशे बृहत्-प्रमाणेन आक्रमणं कर्तव्यम् इति निर्णयः न कृतःलेबनानदेशः २०१९ तः आर्थिककठिनतानां सामनां कृतवान् ।२०२० तमे वर्षे बेरूत-बन्दरगाहस्य विस्फोटस्य कारणेन सर्वकारेण सामूहिक-त्यागस्य घोषणा कृता अयं सर्वकारः अद्यापि परिचर्या-सर्वकारः अस्ति । यदि लेबनानदेशः इजरायल् च पूर्णयुद्धे पतन्ति तर्हि लेबनानस्य स्थितिः अपि दुर्गता भविष्यति।
अमेरिकीमाध्यमेषु उक्तं यत्,अमेरिकी रक्षाविभागस्य आशङ्का अस्ति यत् इजरायल् लेबनानदेशस्य विरुद्धं भूयुद्धं कर्तुं प्रवृत्तः अस्ति. अमेरिकी-सर्वकारः चिन्तितः अस्ति यत् इजरायल्-देशः २००६ तमे वर्षे इव दक्षिण-लेबनान-देशे आक्रमणं कर्तुं शक्नोति, यत् अनिवार्यतया व्यापकं संघर्षं प्रेरयिष्यति, अमेरिका-देशं जले कर्षयिष्यति चलेबनान-इजरायल-सीमायां सैन्यतनावः अपि गाजा-देशे युद्धविराम-वार्तालापं पुनः गतिरोधं जनयितुं शक्नोति, यस्याः मध्यस्थता एतावता मिस्र-कतार-अमेरिका-देशयोः मध्ये असफलाः अभवन्
▲अस्मिन् वर्षे अगस्तमासे लेबनानदेशे इजरायलस्य वायुप्रहारैः नष्टानि भवनानि जनाः अवलोकितवन्तः
२० सितम्बर् दिनाङ्कस्य अपराह्णे स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य चीनदेशस्य स्थायीप्रतिनिधिः फू काङ्गः लेबनान-इजरायल-देशयोः स्थितिः सुरक्षापरिषदः आपत्कालीनसमीक्षायाः समये व्यक्तवान् यत् सः लेबनानदेशे संचारसाधनानाम् विस्फोटस्य व्यापकं समये च अन्वेषणस्य आह्वानं कृतवान् , योजनाकारानाम् अपराधिनां च उत्तरदायित्वं स्थापयितुं च।
फू काङ्ग् इत्यनेन उक्तं यत् लेबनान-इजरायल-देशयोः स्थितिः अधिकं वर्धयितुं शक्नोति इति वयं अतीव चिन्तिताः स्मः, सर्वेभ्यः पक्षेभ्यः अधिकतमं संयमं कर्तुं आह्वयामः च।विशेष आवाहनम्इजरायल्-देशः बलस्य प्रयोगस्य आकर्षणं त्यक्तवान् अस्ति ।इदानीं स्थगयतुगाजादेशे सैन्यकार्यक्रमाः, २.इदानीं स्थगयतुलेबनानस्य सार्वभौमत्वस्य सुरक्षायाश्च उल्लङ्घनम्, २.इदानीं स्थगयतुएकं साहसिकं यत् प्रदेशं नूतनविपत्तौ कर्षितुं शक्नोति. वयम्‌दृढतया आग्रहः कृतःइजरायल्-देशे येषां देशानाम् प्रभावः अस्ति, ते व्यावहारिककार्याणि कुर्वन्ति,इजरायल्-देशं अधिकं गलत्-मार्गेण गन्तुं निवारयन्तु
सन्दर्भाः : १.सिन्हुआ न्यूज एजेन्सी, सीसीटीवी न्यूज, चाइना न्यूज वीकली इत्येतयोः प्रासंगिकाः प्रतिवेदनाः तथा च विदेशमन्त्रालयस्य आधिकारिकजालस्थलात् अन्याः प्रासंगिकाः सूचनाः
गुआंगझौ दैनिक मीडिया प्रमुख प्रयोगशाला द्वारा निर्मित
पाठ/लिन चुआनलिंगतु/सिन्हुआ न्यूज एजेन्सी, सीसीटीवी न्यूजगुआंगझौ दैनिक नवीन फूल शहर सम्पादक: लिन चुआनलिंग
प्रतिवेदन/प्रतिक्रिया