समाचारं

कजाकिस्तानदेशे प्रथमा "अन्तर्राष्ट्रीयचीनीशिक्षकप्रमाणपत्रम्" परीक्षां भवति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन न्यूज सर्विस, आस्ताना, 21 सितम्बर (रिपोर्टर शान लू) कजाकिस्तानस्य प्रथमा लिखितपरीक्षा अल्माटीनगरे 21 तमे स्थानीयसमये अभवत्।
इयं परीक्षा चीनस्य शिक्षामन्त्रालयस्य चीनीयविदेशीयभाषाविनिमयसहकारकेन्द्रेण प्रायोजिता अस्ति तथा च अली फराबी कजाखराष्ट्रविश्वविद्यालये कन्फ्यूशियससंस्थायाः आयोजकत्वं भवति। लिखितपरीक्षापत्रयोः द्वयोः समुच्चययोः सह परिकल्पितम् अस्ति, ययोः द्वयोः अपि वस्तुनिष्ठप्रश्नाः सन्ति, चीनीयशिक्षणपद्धतिः, कक्षायाः संगठनं प्रबन्धनं च इत्यादिषु केन्द्रीकृत्य अभ्यर्थीनां व्यापकपरीक्षां क्रियते। ये लिखितपरीक्षायां उत्तीर्णाः भवन्ति ते वर्षान्ते साक्षात्कारेषु उपस्थिताः भविष्यन्ति।
कजाकिस्तानदेशस्य चीनदेशस्य मूलनिवासी शिक्षका गुलिया इत्यस्याः कथनमस्ति यत् अस्याः परीक्षायाः माध्यमेन चीनीयशिक्षाक्षेत्रे स्वस्य दुर्बलसम्बद्धानां विषये ज्ञातवती। "अद्यापि मम चीनीयसाहित्ये इतिहासे च अधिकं अध्ययनस्य आवश्यकता वर्तते। ये शिक्षकाः चीनीभाषां पाठयन्ति ते एतादृशीम् परीक्षां ददति, येन तेषां शिक्षणस्तरं सुधारयितुम् साहाय्यं भविष्यति" इति गु लिया अवदत्।
“एतत् परीक्षां दातुं अहं प्रतिदिनं समीक्षां कुर्वन् अस्मि, अस्मिन् वर्षे एव स्नातकपदवीं प्राप्तः जवाहरः भविष्ये चीनीयशिक्षकः भवितुम् योजनां करोति अग्रे अध्ययनार्थं चीनदेशे अध्ययनं कर्तुं भविष्ये चीनीभाषायां प्रवृत्तुं च” इति ।
अली फराबी कजाखस्तान-राष्ट्रियविश्वविद्यालयस्य कन्फ्यूशियस-संस्थायाः चीनीयनिदेशकः डेङ्ग-हाङ्गः अवदत् यत् चीन-कजाकिस्तानयोः मध्ये अधिकाधिकं आर्थिकव्यापार-आदान-प्रदानं सांस्कृतिक-आदान-प्रदानं च भवति चेत् कजाकिस्तानस्य “चीनीज्वरः” निरन्तरं तापितः अस्ति इयं "अन्तर्राष्ट्रीयचीनीशिक्षकप्रमाणपत्रम्" इति परीक्षा चीनीयशिक्षकाणां सैद्धान्तिकस्तरं, शिक्षणक्षमतां, व्यापकगुणवत्तां च सुधारयितुम्, विदेशेषु चीनीयशिक्षायाः गुणवत्तायां अधिकं सुधारं कर्तुं गारण्टीं च प्रदास्यति। (उपरि)
प्रतिवेदन/प्रतिक्रिया