समाचारं

लावरोवः - चीनस्य रूसस्य च नाटोशैल्या सैन्यगठबन्धनस्य आवश्यकता नास्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:12
२० सितम्बर् दिनाङ्के मास्कोनगरे आरआईए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं रूसस्य विदेशमन्त्री लाव्रोवः अवदत् यत् रूस-चीन-देशयोः नाटो-सदृशं सैन्यगठबन्धनस्य आवश्यकता नास्ति यतोहि द्वयोः देशयोः निरन्तरं फलप्रदं द्विपक्षीयसैन्यसहकार्यं भवति।
"अस्माभिः प्रायः पृष्टं यत् कदा सैन्यगठबन्धनं कर्तव्यम्। अस्माकं तत् कर्तुं आवश्यकता नास्ति। वयं नियमितरूपेण संयुक्तसैन्यव्यायामान् कुर्मः, यत्र नौसेना, सेना, वायुसेना च अभ्यासाः सन्ति" इति लाव्रोवः स्काई न्यूज अरबीक् इत्यस्मै साक्षात्कारे अवदत् एकत्र कार्यं कुर्वन्तु, एकत्र कार्यं कुर्वन्तु, एकत्र प्रशिक्षणं च कुर्वन्ति, एतत् सर्वं नाटो इव सैन्यगठबन्धनं विना, वयं च निःसंदेहं सर्वेषु क्षेत्रेषु रणनीतिकरूपेण एकत्र कार्यं करिष्यामः।
लावरोवः दर्शितवान् यत् इदानीं यदा अमेरिकादेशः नाटो-संरचनायाः एशिया-प्रशांतक्षेत्रे "कर्षितुं" प्रयतते तथा च aukus इत्यादीन् "चतुष्पक्षीय-त्रिपक्षीय-समूहान्" निर्मितवान्, तदा चीन-रूस-देशयोः स्वकीयाः सुरक्षा-सुनिश्चिततायां साधारणाः स्वार्थाः सन्ति
लाव्रोवः बोधयति स्म यत् - "एतेषां सर्वेषां कार्याणां प्रकटं उद्देश्यं चीन-रूस-देशयोः नियन्त्रणम् अस्ति । अस्माभिः सतर्काः भवितव्याः, येन अस्मान् समीपं गमिष्यति । वयं स्वाभाविकाः भागिनः स्मः ।"
सम्पादकः : प्रशंसक यानफेई
सम्पादकः डेङ्ग ऐहुआ
प्रतिवेदन/प्रतिक्रिया