समाचारं

युक्रेनदेशाय अमेरिकीसाहाय्यस्य समर्थनं कुर्वतां f-16 क्षेपणानां विरुद्धं रूसीसेना कथं युद्धं करिष्यति?

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के पोलिटिको-जालस्थले प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकादेशः नवगठितस्य युक्रेन-सर्वकारस्य कृते सहायतायोजनायां ३७५ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां नूतन-परिक्रमे सहायतां दातुं विचारयतिएफ-१६ युद्धविमानसैनिकानाम् कृते "मध्यमदूरस्य क्षेपणानि" प्रदत्तानि आसन् ।

△"राजनैतिकसमाचार" इत्यस्य जालपुटे प्रतिवेदनस्य स्क्रीनशॉट्।

  चीन केन्द्रीयरेडियो-दूरदर्शनस्य वैश्विकसूचनाप्रसारणस्य "वैश्विकसैन्यप्रतिवेदनस्य" मुख्यसम्पादकः वेई डोङ्ग्क्सुः ।समाचारानुसारं युक्रेनदेशस्य साहाय्यार्थं अस्मिन् समये अमेरिकीमाध्यमेन उल्लिखितानां मध्यमदूरपर्यन्तं क्षेपणास्त्रप्रकाराणां कृते द्वौ सम्भावनाः सन्ति-

प्रथमा सम्भावना मध्यमपरिधिवायुतः वायुपर्यन्तं क्षेपणास्त्र-एआईएम-१२० अस्ति । परन्तु अस्य क्षेपणास्त्रस्य व्याप्तिः कतिपयानि दर्जनानि किलोमीटर्मात्राणि सन्ति, येन मूलतः १०० किलोमीटर् दूरे स्थितानि लक्ष्याणि प्रहारयितुं असम्भवं भवति । अपि च, अमेरिकादेशः पूर्वं युक्रेनदेशं एआइएम-१२० श्रृङ्खलायाः वायु-वायु-क्षेपणास्त्रं प्रदास्यति इति प्रतिज्ञां कृतवान् अस्ति, अतः पुनः एतादृशी-सहायता-योजनां सूचीकृतुं असम्भाव्यम्

द्वितीया सम्भावना लघुतरं वायुतः भूमौ गन्तुं क्रूज-क्षेपणास्त्रम् अस्ति । अमेरिकीमाध्यमेन उक्तं यत् अस्य क्षेपणास्त्रस्य व्याप्तिः १०० किलोमीटर् अधिकः अस्ति इति विचार्य, सर्वाधिकं सम्भाव्यते यत् "स्लैम्" इति । इदं क्षेपणास्त्रं "हार्पून" जहाजविरोधी क्षेपणास्त्रस्य आधारेण विकसितम् अस्ति मूलभूतप्रतिरूपस्य व्याप्तिः प्रायः १०० किलोमीटर् अस्ति । परन्तु मूलभूतं "sram" बहुकालपूर्वं विच्छिन्नम् अस्ति यदि अधुना अमेरिकादेशः युक्रेनदेशं तत् प्रदाति तर्हि तत् उन्नतं "sram-er" भवितुम् अर्हति । अस्य आधिकारिकं नाम response enhanced standoff land attack missile इति । एफ-१६ युद्धविमानं प्रक्षेपणानन्तरं क्षेपणास्त्रस्य उड्डयनवेगः मच् ०.८ यावत् भवितुं शक्नोति, यस्य व्याप्तिः प्रायः २७० किलोमीटर् यावत् भवति लक्ष्याणि चलितानि जललक्ष्याणि च।

सहनाटोसदस्यराज्यैः युक्रेनदेशं प्रति वितरितानां एफ-१६ युद्धविमानानाम् संख्या क्रमेण वर्धमाना अस्ति, तथा च अमेरिकादेशः युक्रेनदेशस्य वायुसेनायाः कृते अधिकाधिकं उन्नतवायुवाहनप्रहारशस्त्राणि अपि प्रदास्यति यदि भविष्ये युक्रेन-सेनायाः एफ-१६ युद्धविमानानि दमनं कर्तुं न शक्यन्ते तर्हि रूसीसेना अधिकानां कष्टानां सामना अवश्यं करिष्यति।

△"कीव इन्डिपेण्डन्ट्" इत्यस्य जालपुटात् प्रतिवेदनस्य स्क्रीनशॉट्।

वेई डोङ्ग्क्सु इत्यनेन विश्लेषितं यत् अमेरिका-देशेन तस्य नाटो-सहयोगिभिः च युक्रेन-देशाय प्रदत्तानां युद्धविमानानाम्, वायुवाहनशस्त्राणां च वर्धमानस्य सम्मुखे रूसीसैन्यं भू-सैनिकानाम्, स्थल-लक्ष्याणां च रक्षणाय वायु-युद्ध-व्यवस्थायाः क्षमतां सुधारयति, सुदृढां च करोति

रूसः सु-५७ चोरीयुद्धविमानानाम्, सु-३५एस भारीयुद्धविमानानां च उत्पादनं वर्धयति, रूसी-वायु-अन्तरिक्ष-सेनानां युद्ध-सेनाभ्यः वितरणं त्वरितुं आरब्धवान् च यदि पर्याप्तं उन्नतं युद्धविमानं अग्रपङ्क्तिक्षेत्रेषु नियोक्तुं शक्यते, ततः च भू-आधारितवायुरक्षाक्षेपणास्त्रसैनिकैः सह सहकार्यं कृत्वा प्रासंगिकक्षेत्रेषु वायुश्रेष्ठतां प्रभावीरूपेण नियन्त्रयितुं शक्यते, तर्हि रूसीसेना युक्रेनदेशस्य एफ-१६ युद्धविमानानाम् अवरुद्ध्य दमनं कर्तुं शक्नोति greatest extent, and also f-16 द्वारा प्रक्षेपितानि क्रूज-क्षेपणास्त्राणि अवरुद्धुं शक्नोति ।

कृष्णसागरस्य दिशि रूसीवायुरक्षाबलाः, भूजहाजसेनाः च अधिकं सतर्काः भवेयुः, स्वस्य टोही, अन्वेषणं, रक्षाक्षमता च सुदृढाः भवेयुः अधुना रूसीसेना युक्रेनस्य गहनक्षेत्रेषु वायुसेनास्थानकेषु विमानस्थानकेषु च दीर्घदूरपर्यन्तं अग्निशक्तिप्रहारक्षमतां वर्धयितुं आरब्धा, भूमौ एफ-१६ विमानानाम् नाशं कर्तुं, युक्रेनदेशस्य एफ-१६ विमानानाम् तैनातीस्थानेषु समर्थकविमानसुविधाः लकवाग्रस्तं कर्तुं च प्रयतते .