समाचारं

नौसेना राष्ट्रियदिवसस्य अवकाशे किङ्ग्डाओनगरे पञ्च सक्रिययुद्धपोतानि सार्वजनिकदर्शनाय उद्घाटयिष्यति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

wechat सार्वजनिकलेखस्य "उत्तरसागरबेडा" तथा सिन्हुआ समाचार एजेन्सी इत्यस्य अनुसारं चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि आयोजयितुं उत्तरी नाट्यसेना किङ्ग्डाओनगरे विभिन्नप्रकारस्य सक्रिययुद्धपोतानां उद्घाटनस्य आयोजनं करिष्यति सर्वेषां कृते निःशुल्कं भ्रमणार्थं राष्ट्रियदिवसस्य अवकाशः।

अक्टोबर्-मासस्य प्रथमदिनात् तृतीयदिनपर्यन्तं उत्तर-रङ्गमण्डप-कमाण्डस्य नौसेना ओलम्पिक-नौका-केन्द्र-घाटे मार्गदर्शित-क्षेपणास्त्र-विध्वंसकं ताङ्गशान्-इत्येतत्, मार्गदर्शित-क्षेपणास्त्र-फ्रीगेट्-हण्डान्-इत्येतत् च उद्घाटयिष्यति, तथा च मार्गदर्शित-क्षेपणास्त्र-विध्वंसकं कििहार्, मार्गदर्शित-क्षेपणास्त्र-फ्रीगेट्-यान्चेङ्ग्-इत्येतत्, व्यापक-आपूर्ति-जहाजं च होह शील्-इत्येतत् उद्घाटयिष्यति किङ्ग्डाओ घाटस्थः सरोवरः 3. . अस्मिन् समये उद्घाटिताः पञ्च युद्धपोताः सर्वे नौसेनायाः सक्रियमुख्ययुद्धपृष्ठजहाजाः सन्ति, तेषु अधिकांशः एडेन्-खातेः अनुरक्षणं, विदेश-भ्रमणं, संयुक्त-अभ्यास-प्रशिक्षणम् इत्यादिषु प्रमुखेषु कार्येषु भागं गृहीतवान् अस्ति उद्घाटनकाले जनसमूहः भ्रमणार्थं जहाजे आरुह्य, नौसेनाधिकारिभिः सैनिकैः च सह साक्षात्कारं कर्तुं, नौसेनासंस्कृतेः निकटतया अनुभवं कर्तुं च शक्नोति

1. कालः स्थानं च

(1) किङ्ग्डाओ पोर्ट घाट 3

१ अक्टोबर् (मङ्गलवासर) तः ३ अक्टोबर (गुरुवासरः) पर्यन्तम् ।

प्रातः ०८:३०-११:३० वादने

सायं १४:००-१७:३० वा

पता : घाट 3, पुजी रोड, शिबेई जिला, किंगदाओ शहर

(2) ओलम्पिक नौकायन केन्द्र घाट

१ अक्टोबर् (मङ्गलवासर) तः ३ अक्टोबर (गुरुवासरः) पर्यन्तम् ।

प्रातः ०८:३०-११:३० वादने

सायं १४:००-१७:३० वा

पता : नम्बर 1, आओफन रोड, शिनान जिला, किंगदाओ शहर

2. आरक्षणविधिः

अस्य आयोजनस्य आरक्षणं निःशुल्कम् अस्ति कृपया "north sea fleet" wechat आधिकारिक खातेः अनुसरणं कुर्वन्तु तथा च जहाजस्य खुले आरक्षणलिङ्के क्लिक् कृत्वा ऑनलाइन पञ्जीकरणं कुर्वन्तु।

ऑनलाइन आरक्षणप्रक्रिया आधिकारिकतया 23 सितम्बर् दिनाङ्के आरभ्यते।23, 24, 25 दिनाङ्के 12:00 वादने एकवारं टिकटं विमोच्यते आरक्षणचैनलः 25 दिनाङ्के 15:00 वादने बन्दः भविष्यति।

ऑनलाइन-आरक्षणं वास्तविक-नाम-प्रणाल्याः उपयोगेन क्रियते, सर्वाणि आरक्षणं च द्वितीय-पीढीयाः निवासी-परिचय-पत्र-सूचनायाः आधारेण भवितुमर्हति ।

कार्मिकसूचनायाः सत्यापनार्थं प्रायः ३ कार्यदिनानि भवन्ति ।

अधिकाधिकजनानाम् आगमनस्य आवश्यकतानां पूर्तये प्रत्येकं व्यक्तिः सम्पूर्णे आयोजने प्रतिव्यक्तिं एकं आरक्षणं यावत् सीमितं भवति ।

3. उष्णं स्मारकम्

1. भ्रमणकाले कृपया परिचयसत्यापनं सुरक्षानिरीक्षणं च सचेतनतया स्वीकुर्वन्तु, तथा च भवन्तः जहाजे ज्वलनशीलं विस्फोटकं च निषिद्धवस्तूनि, खतरनाकवस्तूनि, पालतूपजीविनः, बृहत्सामानं च आनेतुं न अर्हन्ति।

2. भ्रमणकाले कृपया रेलिंग्-उपरि अवलम्बं न कुर्वन्तु, गोदी-सुविधासु न उपविशन्तु, जहाज-उपकरणं वा इच्छानुसारं न स्पृशन्तु ।

3. कृपया सचेतनतया स्ववस्त्राणि सुव्यवस्थितानि शिष्टानि च स्थापयन्तु विचित्रवस्त्रधारिणः जनाः भ्रमणार्थं घाटस्य प्रवेशं कर्तुं न शक्नुवन्ति।

4. जहाजस्य आन्तरिकमार्गेषु विडियो रिकार्डिङ्गस्य अनुमतिः नास्ति।

5. भ्रमणकाले कृपया सचेतनतया पङ्क्तौ प्रतीक्ष्य सुव्यवस्थां स्थापयन्तु।

6. स्थले जनानां विशालप्रवाहस्य कारणात् गर्भिणीनां, सीमितगतिशीलतायुक्तानां वृद्धानां, पञ्चवर्षेभ्यः न्यूनानां बालकानां च भ्रमणं न अनुशंसितम्

7. विभिन्नेषु आपत्कालेषु अथवा प्रतीक्षाक्षेत्रे जनानां घनत्वं अधिकं भवति चेत् कृपया स्थले स्थितानां कर्मचारिणां निर्देशान् अनुसरणं कुर्वन्तु।

8. द्वयोः मुक्तस्थलयोः बाह्यपार्किङ्गसेवाः न प्राप्यन्ते भ्रमणार्थं सार्वजनिकयानयानेन गन्तुं अनुशंसितम्।

1किंग्डाओ पोर्ट घाट 3. बसः : ८, २१५, २१७ वा ६२४ क्रमाङ्कस्य बसयानं गृहीत्वा फुकेट् न्यू डिस्ट्रिक्ट् स्टेशनतः अवतरन्तु तथा तत्र गन्तुं प्रायः ५०० मीटर् यावत् पदातिना गच्छन्तु : मेट्रो : लाइन् २ गृहीत्वा ताइशन् रोड् स्टेशनं (एक्जिट बी) यावत् गत्वा प्रायः ९०० मीटर् यावत् चलित्वा गन्तुं शक्नुवन्ति तत्र। ।

2 ओलम्पिक नौकायन केन्द्र घाट। बसः : बसः क्रमाङ्कः २१०, २२५ अथवा ४०२ गृहीत्वा किङ्ग्डाओ ओलम्पिक नौकायानकेन्द्रस्थानकं गत्वा प्रायः ४०० मीटर् यावत् पदयात्रायाः मार्गः : यानेर्दाओ रोड् स्टेशनं (exit c) यावत् रेखा २ गृहीत्वा आगन्तुं प्रायः १,४०० मीटर् यावत् गच्छन्तु