समाचारं

संयुक्तराष्ट्रसङ्घस्य मानवअधिकारस्य उच्चायुक्तः "सामान्यसञ्चारसाधनानाम् शस्त्रीकरणस्य" निन्दां करोति: लेबनानदेशस्य घटनायाः अन्वेषणं कृत्वा उत्तरदायित्वं दातव्यम्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतदिनेषु लेबनानदेशे अनेकेषु स्थानेषु संचारसाधनविस्फोटाः निरन्तरं भवन्ति । १८ सितम्बर् दिनाङ्के अमेरिकी "न्यूयॉर्क टाइम्स्" इति पत्रिकायाः ​​प्रतिवेदनस्य उद्धृत्य सीसीटीवी न्यूज इत्यस्य अनुसारं बहुविधाः वर्तमानाः पूर्वाः च अमेरिकी रक्षागुप्तचरकर्मचारिणः अवदन् यत् लेबनानदेशस्य संचारसाधनविस्फोटः इजरायलस्य कारणेन अभवत् तथा च प्रासंगिकाः कार्याणि दीर्घकालं यावत् प्रचलन्ति इति कालः। अमेरिकनप्रसारणनिगमः अपि २० दिनाङ्के निवेदितवान् यत् सूत्रैः पुष्टिः कृता यत् इजरायल्-देशः एतेषां विस्फोटकसञ्चारसाधनानाम् निर्माणे प्रत्यक्षतया सम्बद्धः अस्ति, अयं कार्यः न्यूनातिन्यूनं १५ वर्षाणि यावत् गुप्तरूपेण सज्जीकृतः अस्ति

एसोसिएटेड् प्रेस-पत्रिकायाः ​​समाचारः अस्ति यत् लेबनान-देशः इजरायल्-देशेन एतानि आक्रमणानि आरब्धवान् इति आरोपः कृतः, येषु हिजबुल-सङ्घस्य लक्ष्यं दृश्यते किन्तु बालकाः सहितं बहवः नागरिकाः अपि हताः अभवन् संचारसाधनानाम् विस्फोटानन्तरं लेबनानसमाजस्य भयं प्रसरितुं आरब्धम् । स्थानीयाः मातापितरः अधिकविस्फोटकयन्त्राणां भयात् स्वसन्ततिं विद्यालयात् दूरं कुर्वन्ति। लेबनानस्य नागरिकरक्षाविभागसहिताः संस्थाः अनुशंसन्ति यत् जनाः अस्थायीरूपेण सम्बद्धानि उपकरणानि निष्क्रियं कुर्वन्तु, सर्वाणि बैटरीणि च निष्कासयन्तु लेबनानस्य नागरिकविमानविभागेन अपि अनुरोधः कृतः यत् बेरूत-अन्तर्राष्ट्रीयविमानस्थानकात् उड्डयनं कुर्वतां सर्वेषु विमानेषु पेजर्-वाकी-टॉकी-इत्येतत् अग्रे सूचनापर्यन्तं निषिद्धं भवतु।

२० सितम्बर् दिनाङ्के संयुक्तराष्ट्रसङ्घस्य मानवअधिकारस्य उच्चायुक्तः वोल्कर तुर्कः संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः आपत्कालीनसभायां अवदत् यत् साधारणसञ्चारसाधनानाम् शस्त्रीकरणं युद्धस्य नवीनतमः विकासः अस्ति, लेबनानदेशस्य जनाः पेजर्-माध्यमेन तस्य विषये अवगताः न सन्ति , इत्यादयः उपकरणैः क्रियमाणाः आक्रमणाः न केवलं अन्तर्राष्ट्रीयमानवाधिकारकानूनस्य उल्लङ्घनं कुर्वन्ति, अपितु अन्तर्राष्ट्रीयमानवतावादीकानूनस्य मूलभूतसिद्धान्तानां उल्लङ्घनं कुर्वन्ति ये नागरिकान् युद्धकर्तृभ्यः च भेदयन्ति, बलस्य प्रयोगस्य आनुपातिकता, नागरिकानां हानिनिवारणं च

तुर्कः अपि बोधितवान् यत् नागरिकेषु आतङ्कं प्रसारयति इति हिंसा युद्धापराधः अस्ति तथा च लेबनानदेशे आक्रमणानां स्वतन्त्रतया पारदर्शकतया च अन्वेषणं करणीयम्, ये एतान् आक्रमणान् आदेशं दत्तवन्तः, कृतवन्तः च तेषां उत्तरदायित्वं दातव्यम् इति।

अस्याः समागमात् पूर्वं यदा पृष्टः यत् लेबनानदेशे अद्यतनसञ्चारसाधनबमविस्फोटाः इजरायलेन कृताः वा इति तदा संयुक्तराष्ट्रसङ्घस्य इजरायलस्य स्थायीप्रतिनिधिः डैनी डैनन् इत्यनेन उक्तं यत् सः विशिष्टाक्रमणानां विषये टिप्पणीं न करिष्यति, परन्तु इजरायल् “सर्वं सम्भवं करिष्यति” इति । आतङ्कवादिनः विरुद्धं युद्धं कर्तुं नागरिकानां क्षतिं न्यूनीकर्तुं च प्रयत्नाः करणीयाः” इति । समागमे डैनन् अवदत् यत् यद्यपि इजरायल् व्यापकं संघर्षं न इच्छति तथापि "हिज्बुल-सङ्घं स्वस्य उत्तेजनं निरन्तरं कर्तुं न अनुमन्यते" इति ।

लेबनानदेशस्य विदेशमन्त्री अब्दुल्लाह बौ हबीबः सभायां चेतावनीम् अयच्छत् यत् यदि संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् अस्मिन् सप्ताहे घातकबमविस्फोटानां निन्दां न करोति, इजरायलस्य अपराधिनः इति नाम न ददाति तर्हि "पाण्डोरा-पेटी" उद्घाटिता भविष्यति।