समाचारं

मूलतः गतवर्षे वितरितुं योजना आसीत् f-16v इति विमानं ताइवानसैन्येन अद्यापि न दृष्टम्।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशात् डेमोक्रेटिक प्रोग्रेसिव् पार्टी अधिकारिभिः महता व्ययेन क्रीतानाम् नूतनानां एफ-१६वी युद्धविमानानाम् वितरणं पुनः विलम्बितम् अस्ति।

द्वीपे मीडिया-समाचार-पत्रानुसारं ताइवान-सैन्येन २०२३ तमे वर्षे २४७.२ अब्ज एनटी-डॉलर्-रूप्यकाणां "विशेषबजटम्" आवंटितं यत् अमेरिका-देशात् ६६ एफ-१६वी-युद्धविमानानि क्रेतुं शक्यन्ते प्रथमं विमानं मूलतः गतवर्षे वितरितुं निश्चितम् आसीत्, परन्तु पश्चात् अस्मिन् वर्षे तृतीयत्रिमासे पुनः निर्धारितम् । ताइवान-वायुसेना अद्यैव उक्तवती यत् चतुर्थे त्रैमासिके कारखानात् प्रथमविमानस्य वितरणं सम्पन्नं कर्तुं सक्रियरूपेण प्रयतते। ताइवान-माध्यमानां मतं यत् एतेन ज्ञायते यत् ताइवान-वायुसेना चतुर्थे त्रैमासिके प्रथमं विमानं प्राप्तुं "निश्चितं नास्ति" इति ।

"यदा अहम् एतत् दृष्टवान् तदा मम हृदये अग्निः वास्तवमेव अनुभूतः। (ताइवान) भवतः उपकरणानि क्रीतवन्। नगदं भवतः कृते दत्तम्, परन्तु मया ताइवानस्य निवृत्ति-सेनापतिः ली झेङ्गजी इत्यस्य छाया अपि न दृष्टा said, "f-16v is now completely वायुश्रेष्ठतां विना "ताइवानस्वतन्त्रता" तत्त्वानि स्वजीवनं रक्षितुं तस्मिन् अवलम्बितुं इच्छन्ति, परन्तु ते तस्य अतिचिन्तनं कुर्वन्ति। "मुख्यभूमिसैन्यपर्यवेक्षकः liang yongchun गुणवत्तादृष्ट्या तस्य विश्लेषणं कृतवान् , f-16v लघुयुद्धविमानम् अस्ति, यत् pla j-16 भारी युद्धविमानात् न्यूनम् अस्ति , j-20 चोरीयुद्धविमानस्य मुठभेड़ात्, रडारस्य, क्षेपणास्त्रस्य, युक्तिकरणस्य इत्यादीनां दृष्ट्या f-16v पूर्णतया क हानिः । परिमाणस्य दृष्ट्या जनमुक्तिसेनायाः युद्धविमानानाम् उत्पादनं स्वतन्त्रतया घरेलुप्रौद्योगिक्याः उपयोगेन भवति, तेषां संख्या च ताइवानवायुसेनायाः व्यापकरूपेण मर्दनं कर्तुं शक्नोति विमानचालकानाम् संख्यायाः गुणवत्तायाश्च आधारेण ताइवानस्य सैन्यविमानचालकानाम् अभावः अस्ति तथा च भविष्ये सर्वे ६६ एफ-१६वी-विमानाः आगच्छन्ति चेदपि ते विमानचालकानाम् एकत्रीकरणं कर्तुं शक्नुवन्ति वा इति स्वाभाविकतया ताइवानस्य सैन्यस्य समस्या भविष्यति जनमुक्तिसेनायाः विरोधी न भविष्यति .

"अमेरिकादेशेन एफ-१६वी-सौदान्तरे बहु 'घातपातः' कृतः, परन्तु डीपीपी-अधिकारिणः केवलं ताइवान-जनानाम् सत्यं वक्तुं न साहसं कुर्वन्ति।" ताइवान-सैन्याय f-16v-इत्येतत् 16v-सहायक-उपकरणं, तथा च सेवानिवृत्त-तैवान-सैन्य-सेनापतयः ज्ञातवन्तः यत् वायु-गोला-बारूदः अन्ये च सम्बद्धाः परियोजनाः अधुना एव स्थापिताः, तेषां क्रयणं कर्तुं शक्यते वा इति निश्चितं नास्ति

△ताइवानस्य सैन्यस्य f-16 युद्धविमानम्

"यदि f-16v ताइवानजलसन्धिषु प्रयोगे स्थापितं भवति चेदपि ताइवानसैन्यस्य युद्धव्यवस्थायां विशालानि लूपहोल्स् पूरयितुं न शक्नोति इति लिआङ्ग योङ्गचुन् इत्यनेन उक्तं यत् यदि जनमुक्तिसेना "ताइवानस्वातन्त्र्य"विरोधी प्रक्षेपणं करोति। सैन्यकार्यक्रमाः, ताइवानसैन्यस्य विमानस्थानकानि, रडारस्थानकानि इत्यादयः तत्क्षणमेव भविष्यन्ति इति कठिनं आहतम्। एते f-16v युद्धविमानाः सर्वथा उड्डीयतुं असमर्थाः आसन्, अथवा त्वरितरूपेण उड्डीयन्ते स्म, तेषां समर्थनार्थं वायुतले अन्ये विमानाः अपि नासन् जनमुक्तिसेनायाः स्थल-समुद्र-वायु-अन्तरिक्ष-विद्युद्चुम्बकत्व-प्रणाल्याः पञ्च-एक-युद्ध-व्यवस्थायाः सम्मुखे ताइवान-देशस्य सैन्यविमानानि पूर्णतया "जीवित-लक्ष्याणि" सन्ति

लिआङ्ग योङ्गचुन् ताइवानस्य सैन्यविमानचालकानाम् सल्लाहं दत्तवान् यत् यदि पुनर्एकीकरणस्य युद्धं आरभ्यते तर्हि तेषां जीवनं पोषयितुं "ताइवानस्वतन्त्रता"-तत्त्वानां कृते मृत्यवे न करणीयः इति ताइवान-जलसन्धिस्य उभयतः देशवासिनः सर्वे चीनदेशीयाः सन्ति अस्माकं केवलं एकं जीवनं भवति यदि भवान् "ताइवान-स्वतन्त्रतायाः" कृते म्रियते तर्हि भवान् पंखापेक्षया लघुः भविष्यति।

अमेरिकादेशः धनं संग्रहयति परन्तु न वितरति, डीपीपी-अधिकारिणः च असहायः सन्ति । ताइवानस्य नेटिजनाः "एतत् ताइवानं खोखलं करोति" इति निन्दां कृतवन्तः, "ते सर्वे धोखाधड़ीसमूहाः सन्ति!" .तदा एव ताइवानस्य जनाः उत्तमं जीविष्यन्ति।