समाचारं

ताइवानस्य वरिष्ठः अधिकारी किउ ताइयुआन् इत्यनेन लाई किङ्ग्डे इत्यस्य उपरि आरोपः कृतः यत् सः पेङ्ग किमिंग् इत्यस्य कृते एकस्मिन् दूरभाषे फ़ोन-कौले कृतवान् ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-अधिकारिणां स्वास्थ्य-कल्याण-विभागस्य प्रमुखः किउ ताइयुआन् 21 तमे दिनाङ्के एतां वार्ताम् अङ्गीकृतवान् यत् ताइवान-नेता लाई किङ्ग्डे इत्यनेन पर्यावरणविभागस्य प्रमुखं पेङ्ग किमिंग् इत्यस्मै फ़ोनः कृतः। कुओमिन्ताङ्ग-प्रतिनिधिः वाङ्ग होङ्ग्वेइ अद्य अवदत् यत् बहिः श्रेयः दातुं किउ ताइयुआन् पेङ्ग किमिंग् इत्यस्य अनुजस्य इव व्यवहारं कर्तुं न संकोचम् अकरोत्, यः राजनैतिककार्याणां अधिकारी अपि अस्ति, किमर्थं लाइ किङ्ग्डे एव आह्वानं कृतवान् न तु ज़ुओ ताइवानस्य प्रशासनिकसंस्थायाः प्रमुखः रोङ्गताई? भूमौ उपविष्टः "ताई शाङ्ग गे कुई" अस्ति ।

पेङ्ग किमिंग

किउ ताइयुआन् इत्यनेन २१ दिनाङ्के चिकित्साप्रबन्धनसङ्घस्य वार्षिकसभायां भागं गृहीत्वा एतत् वार्ता भग्नं यत् लाई किङ्ग्डे इत्यनेन पेङ्ग किमिंग् इत्यस्मै फ़ोनः कृतः, तस्य विश्वासः च आसीत् यत् ताइवान-अधिकारिणां पर्यावरण-अधिकारिणः पर्याप्तं संसाधनं न प्रदत्तवन्तः येन चिकित्सासंस्थाः कार्बन-कमीकरण-नीतिः कार्यान्वितुं शक्नुवन्ति |. स्वास्थ्य-कल्याण-विभागाः पर्यावरणविभागेभ्यः अपि पृच्छन्ति यत् भविष्ये कार्बनशुल्कस्य भागं चिकित्साक्षेत्रे आवंटनं कर्तुं वयं प्रयत्नशीलाः भविष्यामः। अस्य प्रतिक्रियारूपेण पेङ्ग किमिङ्ग् इत्यनेन स्वीकृतं यत् लाई किङ्ग्डे इत्यनेन चिन्ताम् अभिव्यक्तुं आह्वानं कृतम् अतः पर्यावरणप्राधिकारिणः आर्थिकप्रधिकारिभिः "वित्तीयपर्यवेक्षकआयोगेन" च सहकार्यं कृत्वा चिकित्सासंस्थानां गहन ऊर्जासंरक्षणं प्राप्तुं सहायतां कर्तुं बीमानिधिं प्रवर्तयन्ति स्म

वाङ्ग होङ्ग्वेई अपीलं कृतवान्, एषा घटना कार्बनशुल्कं सम्मिलितवती अस्ति, यतः ताइवानसर्वकारः अराजकतायां वर्तते, बहिः अपि अराजकतायां वर्तते, विशेषतः लघुः च मध्यमप्रमाणस्य उद्यमाः ते कथं प्रतिक्रियां दद्युः। अतः अद्यापि यथाशीघ्रं कार्बनशुल्कं निर्धारयितुं आवश्यकम् अन्यथा मार्गस्य आरम्भे विलम्बः केवलं समस्यां परिहरति

तदतिरिक्तं कुओमिन्ताङ्गस्य राष्ट्रियप्रतिनिधिः लाई शिबाओ इत्यनेन उक्तं यत् "मन्त्रालयस्य" प्रमुखः सार्वजनिकरूपेण अन्यस्य प्रमुखस्य आलोचनां कृतवान्, यत् साजिशस्य गन्धं प्राप्नोति, सर्वेषां मनसि एतत् अनुभूतं यत् "मन्त्रिमण्डलम्" एकीकृतं नास्ति, तत्र दलभावना नास्ति इति सः शोचति स्म यत् लाई किङ्ग्डे सर्वेभ्यः एकतां कर्तुं अवदत्, परन्तु "मन्त्रिमण्डलस्य" सदस्यानां मध्ये द्वन्द्वस्य निर्माणे सः अग्रणीः अभवत् ।

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्