समाचारं

dongying जिला xingzhi प्रयोगात्मक विद्यालयः इतिहासं स्मरणं कृत्वा अस्माकं सशक्तः देशः अस्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इतिहासे युद्धज्वाला: हृदये च सङ्केतघण्टाः ध्वनिन्ते इति मा विस्मरतु । १८ सितम्बर् दिनाङ्कस्य विशेषदिने डोङ्गिंग्-मण्डलस्य जिङ्ग्झी-प्रयोगशालायाः सर्वे पञ्चमश्रेणीयाः शिक्षकाः छात्राः च "डोङ्गिंग्-शक्तिशालिनः देशः" इति शोध-आधारं प्रति "इतिहासं स्मर्यताम्, सशक्तः देशः मम अस्ति" ९.१८ इति क्रियाकलापं कर्तुं आगतवन्तः
रक्तशालायां प्रशिक्षकः ९० वर्षाणाम् अधिककालपूर्वं "सेप्टेम्बर्-मासस्य १८ दिनाङ्कस्य घटनायाः" कथां, चीनीयजनानाम् विरुद्धं जापानी-आक्रमणकारिभिः कृतानां जघन्य-अपराधानां, चीनीय-जनानाम् धैर्यस्य, दृढसङ्घर्षस्य च कथां च सजीवरूपेण कथितवान् story of the battle of songhu, the war to resist u.s. aggression and aid korea राष्ट्रीयरक्षाशिक्षासामग्री यथा युद्धं, द्वयोः बम्बयोः एकस्य उपग्रहस्य च शोषणं, विमानवाहकपोतविकासस्य इतिहासः इत्यादयः। शृण्वन्तः चिन्तयन्तः च छात्राः चीनीराष्ट्रस्य यत् गहनं दुःखं अनुभवन्ति स्म, क्रान्तिकारीशहीदानां वीर-निर्भय-युद्ध-भावनायाः भावः, शान्तिपूर्णे समृद्धे च नूतने युगे जीवितुं प्रसन्नाः अभवन् , ते च सर्वे अवदन् यत् ते कठिनतया अध्ययनं कुर्वन्तु, मातृभूमिसेवा च कुर्वन्तु इति।
"शिखरस्य आरोहणं", "बाधानां उपरि गोलीपातः", "वनस्य अधः न पतनम्", "उलूखलं बाजूका ज्ञानं च शिक्षितुं" इत्यादिषु कार्येषु छात्राः सक्रियरूपेण भागं गृहीतवन्तः, कष्टात् न भयभीताः, एकत्र कार्यं कृतवन्तः यथा एकं दलं, तथा च विविधाः प्रशिक्षणाः सफलतया सम्पन्नाः, इच्छाशक्तिः संवर्धितः अस्ति, सहकार्यस्य भावना च संवर्धितः अस्ति।
इयं अध्ययनक्रिया मानसिकप्रशिक्षणं आध्यात्मिकं बप्तिस्मा च अस्ति छात्राः इतिहासं स्मरन्तः दृढतया अग्रे गमिष्यन्ति तथा च स्वस्य अल्पदेशभक्त्या मातृभूमिस्य भविष्याय अधिकं रङ्गिणं अध्यायं लिखिष्यन्ति। (लोकप्रिय समाचार·huangjiao morning news संवाददाता du meixuan संवाददाता cui changfang)
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "qilu one point" app डाउनलोड् कुर्वन्तु, अथवा wechat लघुकार्यक्रमं "qilu one point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया