समाचारं

तृतीयः जिंगडोङ्ग कृषिविशेषता शॉपिंग महोत्सवः अफलाइनरूपेण आरभ्यते

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य चीनकृषकफसलमहोत्सवस्य कृषकाणां फलानां उत्सवस्य प्रदर्शनं तथा च जेडी कृषिविशेषतानां शॉपिङ्ग् महोत्सवस्य अफलाइनप्रक्षेपणसमारोहः बीजिंगनगरे आयोजितः

जेडी डॉट कॉम इत्यस्य मुख्यकार्यकारी जू रान् इत्यनेन प्रारम्भसमारोहे उक्तं यत् जेडी डॉट कॉम, डिजिटल-वास्तविकता च एकीकृत्य नूतन-सत्ता-उद्यमरूपेण ग्रामीणपुनरुत्थाने सक्रियरूपेण भागं गृह्णाति, कृषिसहायार्थं रणनीतयः निरन्तरं विकसितवान्, उद्योगविकासं गभीरं करोति, तथा च... कोटिकोटि कृषकैः सह समृद्धं भविष्यं निर्मातुं कार्यं कुर्वन्। अस्मिन् कृषिविशेषमहोत्सवे जेडी डॉट कॉम इत्ययं नकदसहायतायां यातायातसम्पदां च १.५ अर्बं निवेशं करिष्यति येन उपभोक्तारः "मूलमूल्येषु" विश्वस्य सर्वेभ्यः उच्चगुणवत्तायुक्तानां कृषिविशेषतानां स्वादनं कर्तुं शक्नुवन्ति

ज्ञातं यत् जेडी डॉट कॉम इत्यनेन आयोजितः एषः तृतीयः क्रमशः कृषिविशेषताशॉपिङ्गमहोत्सवः अस्ति, यः ३० सितम्बरपर्यन्तं स्थास्यति।जेडीसुपरमार्केट् क्रयणविक्रयणं देशस्य २००० तः अधिकेभ्यः औद्योगिकक्षेत्रेभ्यः कृषिविशेषजन्यपदार्थानाम् चयनं कृतवान् अस्ति।

रिपोर्ट्-अनुसारं, लक्षशः ग्रामान् आच्छादयन् स्वस्य स्वनिर्मित-रसद-अन्तर्निर्मित-संरचना-जालस्य आधारेण जेडी-डॉट्-कॉम्-संस्थायाः कृषकाणां लाभाय उपायानां श्रृङ्खलां कार्यान्वितं, आपूर्ति-शृङ्खला-प्रतिरूपे नवीनता कृता, तथा च विभेदित-लाभैः सह त्रीणि कृषि-सहायता-प्रतिमानाः निर्मिताः जिंगडोङ्ग सुपरमार्केट् स्वस्य स्वसञ्चालितलाभानां लाभं लभते तथा च कृषिविशेषतां विक्रयति ये “अनुसन्धानयोग्याः चयनिताः च सन्ति” । "अनुसन्धानयोग्यचयनम्" इति प्रतिरूपं यत् jd.com इत्यस्य क्रयणं विक्रयं च 2,000 औद्योगिकमेखलानां क्षेत्रेषु गभीरं गच्छति, उच्चगुणवत्तायुक्तकृषिपदार्थानाम् चयनं करोति, ग्रेडिंगमानकानुसारं क्रयविक्रयं च करोति, मम देशस्य कार्यान्वयनस्य प्रचारं च निरन्तरं करोति कृषि मानकीकरण निर्माण।

तस्मिन् एव काले जेडी सुपरमार्केट् कृषिजन्यपदार्थानाम् कृते "प्रत्यक्ष-स्रोतः" इति प्रतिरूपं अपि स्वीकुर्वति, यत् फसलस्य कटनात् वितरणपर्यन्तं चक्रं लघु करोति, उच्चगुणवत्तायुक्तानि कृषिपदार्थानि उत्पादनस्थानात् प्रत्यक्षतया भोजनमेजपर्यन्तं गन्तुं शक्नुवन्ति तस्मिन् एव काले कृषिविशेषतानां सुरक्षा, विश्वसनीयता, प्रथमश्रेणीगुणवत्ता च सुनिश्चित्य जेडी सुपरमार्केट् गुणवत्तानिरीक्षणपरिपाटनानि अपि कार्यान्वयति यथा उत्पत्तिनिरीक्षणं, गोदामनिरीक्षणं, आश्चर्यजनकं अघोषितनिरीक्षणं, प्रत्यक्षतया निर्यातितानां कृषिविशेषतानां रहस्यपूर्णनमूनानिरीक्षणं च स्त्रोतात् । वर्तमान समये जिंगडोङ्ग सुपरमार्केटस्य "स्रोतः प्रत्यक्षवितरणम्" १६,००० तः अधिकप्रकारस्य कृषिजन्यपदार्थानाम् आच्छादनं कृतवान् अस्ति ।

प्रतिवेदन/प्रतिक्रिया