समाचारं

huawei दीर्घस्मृतिस्मृतेः नूतनप्रतिमानेन सह ai बृहत् मॉडलप्रशिक्षणं अनुमानं च सक्षमं कर्तुं नूतनं ai भण्डारणं विमोचयति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के हुवावे कनेक्ट् सम्मेलन २०२४ इत्यस्य समये आयोजिते डाटा स्टोरेज शिखरसम्मेलने हुवावे इत्यस्य उपाध्यक्षः डाटा स्टोरेज प्रोडक्ट लाइन् इत्यस्य अध्यक्षः च डॉ. झोउ युफेङ्ग् इत्यनेन नूतनं एआइ भण्डारणं ओशनस्टोर् ए८०० विमोचितम्, यत् एआइ बृहत् मॉडल् प्रशिक्षणं व्यापकरूपेण सुधारयति दीर्घस्मृतिस्मृतेः नूतनप्रतिमानेन सह तर्कक्षमतायाः च सह, सहस्राणि उद्योगानि अङ्कीयबुद्धियुगे पादं प्रविष्टुं साहाय्यं कुर्वन्ति।
हुवावे इत्यस्य उपाध्यक्षः, डाटा स्टोरेज प्रोडक्ट लाइन् इत्यस्य अध्यक्षः च झोउ युफेङ्ग् इत्यनेन मुख्यभाषणं कृतम्
प्राचीनपाषाणयुगात् आरभ्य कृषियुगपर्यन्तं औद्योगिकयुगपर्यन्तं मानवसभ्यता विकसिता अस्ति, अधुना च डिजिटलबुद्धियुगपर्यन्तं नूतनानां उत्पादकशक्तीनां विकासाय आँकडा एकः प्रमुखः उत्पादनकारकः अभवत् एआइ बृहत् मॉडल्, मूर्तबुद्धिः, विज्ञानस्य कृते एआइ इत्यादिषु मूल-एआइ-क्षेत्रेषु महत् विकासं प्राप्तुं जनाः आँकडानां उपयोगं कुर्वन्ति ।
अङ्कीयबुद्धियुगं दत्तांशस्य स्वर्णयुगम् अस्ति यदा दत्तांशस्य परिमाणं विस्फोटकरूपेण वर्धते तथा च दत्तांशस्य मूल्यं वर्धमानं भवति तदा xpu इत्यस्य अपर्याप्तबैण्डविड्थः भण्डारणं च, कम्प्यूटिंगक्लस्टरस्य न्यूनानुपलब्धता, विस्तारिता च इत्यादीनां आव्हानानां सामनां कुर्वन् अस्ति अनुमानसमयः, यः भण्डारणार्थं अधिकानि आवश्यकतानि अग्रे स्थापयति . अङ्कीयबुद्धियुगं एआइ-कृते भण्डारणस्य आह्वानं करोति, यत्र अन्तिमप्रदर्शनं, उच्चमापनीयता, आँकडालचीलता, स्थायिविकासः, नवीनदत्तांशप्रतिमानाः, आँकडाबुननक्षमता च एआइ-अङ्कीयबुद्धियुगस्य एकमात्रः मार्गः अस्ति
उपर्युक्तचुनौत्यस्य निवारणाय हुवावे इत्यनेन बृहत् एआइ मॉडल् इत्यस्य कुशलप्रशिक्षणक्षमतायाः आधारेण स्वस्य नूतनं एआइ-भण्डारणं विमोचितम् अस्ति तथा च क्लस्टर-प्रदर्शने नूतन-आँकडा-प्रतिमानयोः च छलांगं कृत्वा अनुप्रयोगस्य प्रचारः कृतः सहस्रेषु उद्योगेषु एआइ इत्यस्य व्यापारः कार्यान्वितः भवति।
1. एआइ भण्डारणयन्त्राणां एकः समुच्चयः 100,000-कार्ड-स्तरस्य बृहत्-माडल-प्रशिक्षणस्य समर्थनं करोति । अग्र-अन्त-जाल-कार्डस्य पूर्ण-साझेदारी-सहितं तथा च नियन्त्रकाणां पृष्ठ-अन्त-ssd-डिस्कस्य च पूर्ण-अन्तर-संयोजनेन सह एकं तकनीकी-वास्तुकला-निर्माणं कृत्वा, एकः भण्डारण-यन्त्रः 100,000-कार्ड-स्तरीय-क्लस्टरस्य पूर्ण-अन्तर-संयोजनस्य समर्थनं कर्तुं शक्नोति oceanstor a800 भण्डारणस्य एकः समुच्चयः 192,000 कार्ड् पर्यन्तं प्रशिक्षणसमूहेन सह स्थिरपूर्णसंयोजनं साक्षात्कर्तुं शक्नोति, यत् 40% कार्यप्रदर्शने सुधारं करोति तथा च स्थानस्य उपयोगं 80% न्यूनीकरोति
2. भण्डारणस्य गणनायाश्च उपयोगेन एआइ-समूहानां उपलब्धता 30% वर्धते । एआइ प्रशिक्षणस्य व्यत्ययः बहुधा भवति, आँकडानुसारं एआइ प्रशिक्षणकेन्द्रे सर्वाधिकं दीर्घकालं यावत् निरन्तरप्रशिक्षणसमयः केवलं २.६ दिवसाः एव भवति, येन जीपीयू/एनपीयू पुनः पुनः सीकेपीटी-आँकडानां रक्षणं करोति चीन मोबाईल बृहत् मॉडल प्रशिक्षणार्थं huawei oceanstor ai भण्डारणस्य उपयोगं करोति, 150pb एकल भण्डारणसमूहं, 8tb/s बैण्डविड्थं, 230 मिलियन iops क्षमतां च प्राप्नोति, क्लस्टरस्य उपलब्धता 32% वर्धिता अस्ति, यत् अनन्तरं बृहत्तर-परिमाणस्य बृहत् मॉडल-प्रशिक्षणस्य कृते सशक्तं समर्थनं प्रदाति .
3. भण्डारण-आधारित-गणना, दीर्घ-स्मृति-भण्डारणेन तर्क-अनुभवं सुधरति तथा च प्रणाली-व्ययस्य न्यूनीकरणं भवति ।
दीर्घकालीनः सन्दर्भः बृहत् आदर्शतर्कस्य कृते अपरिहार्यः विकासप्रवृत्तिः अभवत् व्यावसायिक एआइ भण्डारणस्य माध्यमेन दीर्घसन्दर्भस्य विशालमध्यवर्तीतर्कटोकनस्य च दीर्घकालं यावत् संग्रहणं कर्तुं शक्यते, येन बृहत्प्रतिमानानाम् तार्किकचिन्तनस्य तर्कक्षमतायाश्च अधिकतमं भवति, विशेषतः मन्दचिन्तनक्षमता।
दीर्घस्मृतिक्षमतां प्रदातुं उद्योगस्य प्रथमं भण्डारणयन्त्रत्वेन, oceanstor a800 अभिनवरूपेण बहुस्तरीयं kv-सञ्चय-तन्त्रं स्वीकरोति यत् kv-cache-इत्यस्य स्थायित्वं कुशलतया च उपयोगं करोति, येन बृहत्-माडल-तर्कस्य दीर्घ-स्मृति-क्षमता भवति तथा च prefill-पदे पुनः पुनः गणनाः न्यूनीकर्तुं शक्यते ग्राहक-अनुमान-विलम्बता ७८% न्यूनीकृता भवति, तथा च एकस्य xpu-कार्डस्य थ्रूपुट् ६७% वर्धते, येन अनुमान-अनुभवे महत्त्वपूर्णः सुधारः भवति, तथा च व्ययस्य न्यूनीकरणं भवति
डिजिटलबुद्धियुगे नूतनः एआइ-भण्डारणः वित्तीयऋणः, निवेशसंशोधनविश्लेषणं, चिकित्सास्वास्थ्यं, औषधसंशोधनविकासः इत्यादिषु उद्योगपरिदृश्येषु मूल्यं प्रदर्शयति झोउ युफेङ्ग् इत्यनेन उक्तं यत्, आँकडानां स्वर्णयुगे हुवावे इत्यनेन स्वस्य अभिनव-एआइ-भण्डारणेन उन्नत-आँकडा-भण्डारण-क्षमतां मुक्तं कृत्वा डिजिटल-बुद्धि-युगस्य आधारः स्थापितः
प्रतिवेदन/प्रतिक्रिया