समाचारं

षड् वर्षाणि पूर्वं ज़ियान्जी इत्यनेन झू जुन् इत्यस्य उपरि यौन-उत्पीडनस्य मिथ्या आरोपः कृतः, येन तस्य कार्यं त्यक्त्वा प्रतिष्ठा अपि नष्टा अभवत् ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वयं सर्वे सीसीटीवी-मध्ये झू जुनस्य स्थितिं जानीमः तस्य सौहार्दपूर्णं प्रतिबिम्बं उत्तमं आतिथ्यकौशलं च प्रेक्षकाणां मान्यतां प्राप्तवान् अस्ति।

परन्तु २०१८ तमे वर्षे एकः वार्ताखण्डः सम्पूर्णं अन्तर्जालं तूफानेन गृहीतवान् ।

ज़ियान्जी नामिका बालिका २०१४ तमे वर्षे झू जुन् इत्यनेन तस्याः यौन-उत्पीडनं कृतम् इति निवेदितम् ।फलतः तस्याः विषये बहु ध्यानं प्राप्तम्, झू जुन् इत्यस्याः सीसीटीवी-तः निष्कासनं कृतम् ।

परन्तु पश्चात् विषयः परिवर्तितः ।

२०१८ तमस्य वर्षस्य जुलैमासे मैशाओ क्लासमेट् इति खातेः एकः दीर्घः लेखः प्रकाशितः, यस्य विषयवस्तु आश्चर्यजनकः आसीत् ।

सम्पूर्णः लेखः क्षियान्जी नामिका बालिकायाः ​​लिखितः, तस्मिन् च सीसीटीवी-प्रस्तोता झू जुन् इत्यस्य विरुद्धं तस्याः आरोपः आसीत् ।

सामग्री पठ्यते यत् २०१४ तमस्य वर्षस्य जूनमासस्य ९ दिनाङ्के क्षियान्जी अद्यापि कनिष्ठा छात्रा आसीत् सा सीसीटीवी-इत्यत्र इण्टर्न्शिप्-कृते आगता, मेकअप-कलाकारस्य साक्षात्कारं कर्तुं सज्जा आसीत्, झू जुन्-इत्यस्य साक्षात्कारं कर्तुं सज्जा आसीत्

परन्तु झू जुन् इत्यनेन उक्तं यत् क्षियान्जी तस्य पत्नी इव दृश्यते, तस्याः हस्तं गृहीत्वा तस्याः हस्ततलं पठितुं याचते स्म, परन्तु सा अङ्गीकारं कर्तुं न साहसं करोति स्म ।

पश्चात् झू जुन् तस्याः वस्त्रद्वारा तस्याः उत्पीडनं कृतवान्, सा च अतीव भीता अभवत् ।

एवं झु जुन् ५० निमेषान् यावत् तस्याः उत्पीडनं कृतवान् यावत् गायकः यान् वेइवेन् वासःगृहं न गतः तावत् सा निश्चिन्तः न अभवत् ।

एतेन अनुभवेन क्षियान्जी अतीव भयभीता अभवत्, तस्याः शक्तिः नासीत्, यावत् झू जुन् इत्यस्य विरुद्धं मुकदमान् कर्तुं पर्याप्तं प्रमाणं न संगृहीतं तावत् केवलं बहुवर्षपर्यन्तं तत् सहितुं शक्नोति स्म ।

अयं लेखः प्रकाशितः एव अनेके नेटिजनाः झू जुन् इत्यस्य आलोचनां कर्तुं आरब्धवन्तः सीसीटीवी-होस्ट् इति नाम्ना झू जुन् एतादृशं कार्यं कथं कर्तुं शक्नोति यत् जनप्रतिबिम्बं कलङ्कयति?

केचन जनाः तस्य व्यवहारस्य आलोचनां कृतवन्तः यत् सः तस्य भार्यायाः बालकानां च विश्वासघातः अस्ति ।

झू जुन् एकदा सीसीटीवी इत्यस्य शीर्षभ्राता आसीत् १९८८ तमे वर्षे सः लान्झौ सैन्यक्षेत्रस्य युद्धगीत-नृत्यसमूहे नियुक्तः अभवत् तथा च वायव्ये अधिकारिणां, सैनिकानाम्, जनानां च कृते ५०० तः अधिकानि क्रॉसटॉक-प्रदर्शनानि कृतवान्, येन सर्वेषां कृते आनन्दः प्राप्तः

१९९३ तमे वर्षे झू जुन् प्रथमवारं सीसीटीवी-प्रवेशं कृत्वा "दक्षिणपूर्व, दक्षिणपूर्व, उत्तरपश्चिम, मध्य" इति कार्यक्रमस्य आयोजकत्वं कृतवान् मुखं, सः सर्वेषां कृते बहु आनन्दम् अपि आनयत्।

२००० तमे वर्षे सः सीसीटीवी-कार्यक्रमस्य "कलाजीवनम्" इति कार्यक्रमस्य आयोजकत्वं कर्तुं आरब्धवान् तदतिरिक्तं सीसीटीवी-कार्यक्रमानाम् विभिन्नेषु चैनलेषु अपि सः अदृश्यत, यत् सीसीटीवी-मध्ये तस्य स्थितिं दर्शयति

झू जुन् इत्यस्य दशकशः अभिनयवृत्तौ कदापि किमपि घोटाला न अभवत् सः तस्य पत्नी च अतीव स्नेहपूर्णौ स्तः यदि एतादृशः अत्यन्तं सम्माननीयः यजमानः एतादृशव्यवहारस्य सम्मुखीभवति तर्हि सीसीटीवी इत्यत्र तस्य स्थितिः अनिवार्यतया नष्टा भविष्यति।

अतः २०१८ तमे वर्षे झू जुन् केवलं दुःखेन एव सीसीटीवी त्यक्तुं शक्नोति स्म यद्यपि सः दावान् अकरोत् यत् सः कदापि तारं न स्पृष्टवान् तथापि सार्वजनिकव्यक्तित्वेन यदि सः वदति तर्हि सः अनिवार्यतया बहुसंख्यकनेटिजनानाम् दुरुपयोगं आरोपं च उत्तेजयिष्यति, अतः सः कदापि न अतिशयेन अस्य विषयस्य रक्षणं कृतवान् , परन्तु न्यायालयेभ्यः विषयं त्यक्तवान्।

एतत् श्रुत्वा तस्य पत्नी तान मेइ इत्यनेन क्षियान्जी इत्यस्य वचनं न विश्वासितम् अपितु सा झू जुन् इत्यस्य पक्षे अभवत् ।

अस्मिन् लेखे सह तस्मिन् एव वर्षे अगस्तमासस्य १५ दिनाङ्के झू जुन् इत्यनेन क्षियान्जी इत्यस्य उपरि न्यायालये मुकदमा कृतः, न्यायालयः तस्मै न्यायपूर्णं विवादस्य परिणामं दास्यति इति आशां कुर्वन् क्षियान्जी इत्यस्य विरुद्धं यौन-उत्पीडनस्य मुकदमान् अकरोत् ।

तस्मिन् एव काले सा अपि सन्देशं स्थापितवती, असंख्यटिप्पण्याः तस्याः समर्थनं कृतवन्तः, परन्तु तस्य स्थाने झू जुन् खलनायकः इति दावान् कृत्वा प्रथमं शिकायत इति ।

परन्तु क्षियान्जी इत्यस्य व्यवहारेण केचन नेटिजनाः अपि जिज्ञासुः अभवन्, वासःगृहवत् सार्वजनिकस्थाने किमर्थं उत्पीडनं क्रियते? किन्तु उपरि निगरानीयः अस्ति, तस्य पार्श्वे दण्डादयः गणाः आगच्छन्ति गच्छन्ति च ।

प्लस् एतावत्कालं यावत् अभवत्, सा किमर्थं न धावितवती?

परन्तु तस्मिन् समये एतादृशाः स्वराः शीघ्रमेव मग्नाः अभवन् किन्तु सर्वे अस्याः बालिकायाः ​​उपरि विश्वासं कुर्वन्ति स्म यस्याः पृष्ठभूमिः नासीत्, शक्तिः अपि नासीत् ।

परन्तु अस्मिन् क्षणे यान् वेइवेन्, यः ज़ियान्जी इत्यनेन सूचितः यत् सः झू जुन् क्षियान्जी इत्यस्य उपद्रवं कुर्वन्तं दृष्टवान्, सः उक्तवान्, परन्तु तस्य वचनं कर्म च सर्वेषां चिन्तनेन सह सङ्गतं नासीत्

तस्मिन् समये रिकार्ड् कृतः कार्यक्रमः "कलाजीवनम्" आसीत्, अस्य कार्यक्रमस्य आयोजकः झू जुन् आसीत् तथापि यान् वेइवेन् इत्यनेन दावितं यत् सः तस्मिन् दिने कार्यक्रमं न रिकार्ड् कृतवान्, वासःगृहे आगन्तुं किमपि न

अप्रत्याशितरूपेण वार्ताम् दृष्ट्वा क्षियान्जी मनः परिवर्त्य अवदत् यत् सः तदा तत् गलत् दृष्टवान्, तस्मिन् समये शिक्षकः यु जुन्जियान् एव उपस्थितः आसीत् इति।

तस्य विषये ज्ञात्वा यू जुन्जियान् एकं वक्तव्यं प्रकाशितवान् यत् यदा सः वासःगृहं गतः तदा सः झू जुन्-जियान्जी-योः शारीरिकसंपर्कं न दृष्टवान्

क्षियान्जी घटनायाः अनन्तरं परदिने पुलिसं आहूतवती, सत्यं ज्ञातुं पुलिसैः तस्याः डीएनए अपि परीक्षितम् ।

परन्तु परीक्षणपरिणामेषु ज्ञातं यत् क्षियान्जी इत्यस्याः डीएनए विहाय अन्यस्य व्यक्तिस्य डीएनए नासीत् एतेन अपि सिद्धं जातं यत् तस्याः एकपक्षीयवक्तव्यस्य महती समस्या अस्ति इति।

तदतिरिक्तं पुलिसैः निगरानीयकैमरा अपि आहूता अस्मिन् कक्षे केवलं कार्डं स्वाइप् कृत्वा एव प्रवेशः कर्तुं शक्यते, अतः द्वारं केवलं कर्मचारिणां प्रवेशाय निर्गमनाय च उद्घाटितं स्थापयितुं शक्यते।

अतः पुलिसेन निगरानीयस्य आधारेण सत्यापनार्थं तस्मिन् समये अन्ये अपि कतिपये कर्मचारीः उपस्थिताः प्राप्ताः अन्वेषणस्य अनुसारं तस्मिन् समये कुलम् षट् जनाः उपस्थिताः आसन्, सर्वे च अवदन् यत् ते झू जुन् इत्यनेन क्षियान्जी इत्यस्याः किमपि प्रकारेण उत्पीडनं न दृष्टवन्तः .

एतानि प्रमाणानि दृष्ट्वा केचन नेटिजनाः पूर्वमेव सुरागं आविष्कृतवन्तः यदि तस्मिन् समये झू जुन् क्षियान्जी इत्यस्य उपद्रवं कुर्वन् आसीत् तर्हि सः वासःगृहवत् सार्वजनिकस्थाने किमर्थम् अकरोत्? न तु कस्यचित् गुप्तस्थानस्य? क्षियान्जी किमर्थं न पलायते ? किमर्थं साहाय्यार्थं न उद्घोषयसि ?

एतत् सर्वं प्रमाणं झू जुन् क्षियान्जी इत्यस्य उपद्रवं न करोति इति सूचयति, परन्तु क्षियान्जी इत्यस्य व्यवहारः स्वं सिद्धयितुं प्रमाणं अन्वेष्टुं त्वरितम् न आसीत्, अपितु सर्वत्र वक्तुं स्वस्य न्यायं प्राप्तुं च आसीत्

पीडितः इति रूपेण प्रकटितः, सशक्तं भाषणं च दत्त्वा क्षियान्जी तत्क्षणमेव बहवः समर्थकाः प्राप्तवान् ।

अस्य विषयस्य स्वरः अधिकाधिकं उच्चैः वर्धमानः अस्ति, तस्याः प्रतिष्ठा विदेशेषु अपि अधिकाधिकाः प्रसृताः सन्ति, अनेके देशाः क्षियान्जी इत्यस्याः अधिकारस्य रक्षणस्य साहसं कृत्वा ताडयन्ति।

बीबीसी-सञ्चारमाध्यमेन एतत् भिडियो अपलोड् कृत्वा दृश्यानां संख्या तीव्रगत्या वर्धिता ।

वृत्तपत्रेषु अपि अस्य विशालः विभागः अस्ति ।

तत्र बहु ​​प्रचारः अभवत्, परन्तु सा दृढं प्रमाणं दातुं न शक्नोति स्म, अतः तस्याः न्यायाधीशस्य विवादस्य विलम्बः कर्तव्यः आसीत् ।

परन्तु प्रचारस्य उपरि अवलम्ब्य सा प्रसिद्धिं धनं च प्राप्तवती, परन्तु अस्याः घटनायाः कारणेन झू जुन् इत्यस्य कार्यं, प्रतिष्ठा च नष्टा अभवत् । सः व्याख्यातवान् यत् सः पीडितः अस्ति, सः कदापि ताराः न स्पृष्टवान् इति दावान् अकरोत्, अन्ततः न्यायः न्यायं दास्यति इति सर्वदा मन्यते स्म ।

अन्ततः न्यायः आगमिष्यति ।

केचन जनाः २०१८ तमे वर्षे प्रकाशितस्य विवरणस्य मैशाओ-सान् इत्यनेन कृतानि अन्यायपूर्णानि टिप्पण्यानि अपि उजागरितवन्तः ।

२०१२ तमे वर्षे स्ववार्तानुसारं सा अस्माकं देशं बहु द्वेष्टि, उपपत्नीत्वं च वरम् इति अवदत् ।

उपपत्नीनां स्थितिः न्यूनः इति वयं सर्वे जानीमः, एषा व्यवस्था अपि स्त्रीपुरुषयोः स्थितिवैषम्यस्य प्रतीकं भवति किम् एतत् एव सा समानाधिकारं वदति ।

तस्य उपरि सा सार्वजनिकरूपेण गुप्तचरानाम् स्वच्छतां कृतवती ।

कश्चन तस्याः परिचयस्य अन्वेषणं कृतवान् तस्याः वास्तविकं नाम जू चाओ, सा च संवाददात्री अस्ति ।

२०१८ तमः वर्षः अमेरिकादेशे metoo-आन्दोलनस्य उष्णतमः कालः आसीत् ।

अस्मात् दृष्ट्या वयं अवगन्तुं शक्नुमः यत् क्षियान्जी-मैशाओ-योः कृते अस्य विषयस्य समाधानार्थं चत्वारि वर्षाणि यावत् समयः अभवत् । क्षियान्जी इत्यस्य मुकदमे हारस्य अनन्तरं सा अन्तर्धानं जातम्, विदेशं पलायिता इति च कथ्यते स्म ।

तस्मिन् एव वर्षे डिसेम्बर्-मासस्य २९ दिनाङ्के झू जुन् सीसीटीवी-मञ्चे प्रत्यागतवान् ।

विषयस्य सत्यतां ज्ञात्वा बहवः जनाः झू जुन् इत्यस्य अनुभवस्य विषये सहानुभूतिम् अव्यक्तवन्तः ।

वस्तुतः घटनायाः अनन्तरं बहवः संवाददातारः झू जुन् इत्यस्य साक्षात्कारं कर्तुम् इच्छन्ति स्म, परन्तु ते सर्वे झू जुन् इत्यनेन अङ्गीकृताः । बहवः जनाः झू जुन् इत्यस्य वचनं वक्तुं पृष्टवन्तः, परन्तु सः किमपि कर्तुं असमर्थः अभवत् ।

साक्षात्कारे एव सः दावान् अकरोत् यत् सः कारणं व्याख्यातुं अग्रे आगन्तुं न शक्नोति किन्तु सः सीसीटीवी-आयोजकः अस्ति, अतः सः सामान्यजनानाम् अपेक्षया स्वस्य प्रतिबिम्बे अधिकं ध्यानं दत्तवान्, न्यायाधीशस्य विषये सूचना अपि न भवितुम् अर्हति स्म सार्वजनिकं कृतम्।

यद्यपि झू जुन् प्रकरणं जित्वा तस्य आशाजनकं भविष्यम् अपि नष्टम् अभवत् ।

परन्तु अधुना एव टेनसेण्ट्-संस्थायाः जनकल्याण-पोस्टर-पत्रे क्षियान्जी-महोदयस्य एकः फोटो आविर्भूतः यत् एतत् वस्तुतः अविश्वसनीयम् अस्ति, एतेषां संस्थानां पृष्ठे कः अस्ति इति च नेटिजनाः चिन्तयितुं आरब्धाः।

तस्याः समर्थनं कृतवन्तः नेटिजनाः सत्यं ज्ञात्वा तस्याः युक्तिं न विश्वसिष्यन्ति स्म, एषः सन्देशः अपि अनेकेषां नेटिजनैः निन्दितः, ततः शीघ्रमेव सः विलोपितः ।

एषा घटना अस्मान् इदमपि शिक्षयति स्म यत् अद्यत्वे उन्नतसूचनायुगे वयं कस्यापि वार्तालापं दृष्ट्वा सम्यक् चिन्तनीयाः, अन्धरूपेण च प्रवृत्तेः अनुसरणं न कुर्वन्तु, गोलिकाः किञ्चित्कालं यावत् उड्डीयताम्, ततः भवन्तः जनमतात् भिन्नं सत्यं द्रष्टुं शक्नुवन्ति .