समाचारं

चेन् चोङ्गः वार्ताम् अभङ्गयति स्म : हुओ सियान् स्वपतिं प्रति एतावत् प्रेम्णा पश्यति स्म यत् सा केवलं डु जियाङ्ग् इत्यस्य भूमिकां जितुम् साहाय्यं कर्तुं प्रलोभनरूपेण स्वस्य बलिदानं कृतवती

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुओ सियान्-दु जियाङ्गयोः विवाहकथा न केवलं मनोरञ्जनक्षेत्रे उत्तमकथा अस्ति, अपितु प्रेम्णा समर्थनेन च परिपूर्णा उत्तमकथा अपि अस्ति।

हुओ सियान् इत्यस्य समर्पणं त्यागं च, तथैव डु जियाङ्गस्य वृद्धिः सफलता च पतिपत्न्याः मध्ये परस्परसमर्थनस्य साधारणप्रगतेः च यथार्थं अर्थं प्रदर्शयति।

अधुना ह्युओ सियान्, डु जियाङ्ग च इति प्रसिद्धौ दम्पती बहुधा दृश्यन्ते यत्र तेषां पुत्रेण सह क्रीडन्तः विविधाः छायाचित्राः दृश्यन्ते, यत् एतावत् मधुरं भवति यत् भवतः नेत्राणि चकाचौंधं कर्तुं शक्नुवन्ति।

उदाहरणार्थं केवलं कतिपयदिनानि पूर्वं अगस्तमासस्य ७ दिनाङ्के दक्षिणकोरियादेशे केचन नेटिजनाः एतत् चतुर्णां परिवारं मिलितवन्तः सम्पूर्णं परिवारं एकत्र विदेशदेशस्य वीथिषु गच्छति स्म, यथा ते टीवी-मालायां बहिः गतवन्तः |.

"परिवारस्य छायाचित्रस्य" एषा तरङ्गः न केवलं अन्तर्जालस्य उष्णविमर्शानां केन्द्रबिन्दुः अभवत्, अपितु प्रशंसकान् अपि उद्घोषयितुं प्रेरितवान् यत् "इदम् एतावत् मधुरम् अस्ति!

परन्तु एतेषां आकर्षकप्रतिमानां पृष्ठतः कथा नास्ति इति मा मन्यताम् ।

यद्यपि हुओ सियान्, डु जियाङ्ग च प्रायः सर्वैः "सिद्धपरिवारः" इति प्रशंसितौ भवतः तथापि भवन्तः अवश्यं ज्ञातव्यं यत् तेषां जीवनं यथा बाह्यजगत् कल्पयति तथा निश्चिन्ता नास्ति।

वयं यत् सुन्दरं चित्रं पश्यामः तस्य पृष्ठतः वस्तुतः तेषां पृष्ठतः बहु अज्ञातः परिश्रमः निगूढः अस्ति ।

विशेषतः हुओ सियान् इत्यस्य पार्श्वे स्थितायाः बालिकायाः ​​परिचयस्य विषये सर्वे वास्तवमेव व्याकुलाः सन्ति।

हुओ सियान-डु जियांग-योः मध्ये प्रेमकथां शास्त्रीयगीतानां मध्ये एकः क्लासिकः इति वक्तव्यं भवति केवलं सजीवः "भगिनी-भ्राता-प्रेम" नाटकम् अस्ति!

पश्यन्तु, अस्य प्रसिद्धदम्पत्योः मध्ये "वयसः अन्तरः" परमः नाटकीयः प्रभावः अस्ति ।

हुओ सियान् डु जियाङ्ग इत्यस्मात् चतुर्वर्षेभ्यः वयसि अस्ति ।

अस्माकं च डु जियाङ्गस्य विषये किम् ? तस्मिन् समये सः केवलं अल्पज्ञातः नवीनः आसीत्, उत्तमतया "अस्पष्टः अल्पः अभिनेता" आसीत् ।

तस्मिन् समये कीदृशम् आसीत् इति भवन्तः कल्पयितुं शक्नुवन्ति वा ? हुओ सियान् सर्वेषु प्रमुखपर्देषु पूर्वमेव प्रसिद्धः अस्ति, यदा तु डु जियाङ्गः अद्यापि "पदार्पणस्य अवसरस्य" कृते लघुभूमिकाः निर्वहति ।

२०१२ तमे वर्षे तयोः सम्बन्धः उजागरः अभवत्, यत् "संवेदना" आसीत् सम्पूर्णः मनोरञ्जन-उद्योगः अस्य "भगिनी-भ्रातृ-प्रेम" इत्यस्य मधुर-कथायाः चर्चायां व्यस्तः आसीत् ।

हुओ सियान्-डु जियाङ्ग्-योः सम्बन्धः "विद्युद्प्रेम" इव अस्ति, एतावत् शीघ्रं यत् जनाः स्तब्धाः भवन्ति ।

२०१३ तमस्य वर्षस्य सितम्बरमासे तेषां पुत्रः "उह-हुह" अपि सुचारुतया जातः ।

तस्मिन् काले हुओ सियान् केवलं "कैरियर शिखर" इत्यस्य पर्यायः आसीत् ।

न केवलं तस्याः "प्राकृतिकरूपेण सुन्दरः" रूपः अस्ति, अपितु तस्याः "अभिनय-कौशलं यत् कस्यचित् अपेक्षया न्यूनं नास्ति" अपि अस्ति ।

परन्तु अस्मिन् समये हुओ सियान् स्वस्य अधिकांशं ऊर्जां स्वपरिवाराय समर्प्य मनोरञ्जन-उद्योगात् प्रायः क्षीणतां गता ।

सत्यं वक्तुं शक्यते यत् एकदा मनोरञ्जनक्षेत्रे सफलं करियरं कृतवती अभिनेत्री इति नाम्ना एतादृशः विकल्पः वस्तुतः आश्चर्यजनकः अस्ति ।

भवद्भिः ज्ञातव्यं यत् हुओ सियान् इत्यस्य सौन्दर्यं आकृतिः च अद्यापि जनानां ईर्ष्यायाः विषयः अस्ति।

जनदृष्ट्या क्षीणतां प्राप्ता अपि तस्याः भव्यः स्वभावः उत्तमः आकृतिः च अद्यापि जनान् निःश्वसति यत् "सा वस्तुतः 'अवयसः देवी' अस्ति!"

"तस्याः करियरविकासः अत्यन्तं समृद्धः अभवत् । बहवः जनाः मन्यन्ते यत् तस्याः "धनवन्तः परिवारे विवाहः" कर्तुं क्षमता अस्ति तथा च मनोरञ्जन-उद्योगे केवलं "उच्चस्तरीयसौन्दर्यम्" अस्ति

परन्तु कः चिन्तयिष्यति स्म यत् हुओ सियान् अन्ततः डु जियाङ्गं चित्वा तस्य कृते बहु परिश्रमं कृतवान् इति।

एषा प्रक्रिया वस्तुतः "जीवनसदृशं नाटकम्" इव अस्ति ।

यदा डु जियाङ्गस्य करियरस्य आरम्भः एव अभवत् तदा हुओ सियान् न केवलं जीवने असीमितं समर्थनं दत्तवान्, अपितु तस्य करियरस्य बहु साहाय्यं अपि दत्तवान् ।

तस्याः समर्पणं न केवलं "परिश्रमः", अपितु "स्नेहपूर्णः" अपि अस्ति ।

वयं पश्यामः यत् हुओ सियान् डु जियाङ्गस्य करियरस्य कृते स्वस्य लोकप्रियतां "एकपार्श्वे स्थापयितुं" न संकोचम् अकरोत्, तस्य सर्वात्मना "रक्षणं" च कृतवती ।

डु जियाङ्गस्य करियरस्य कृते हुओ सियान् इत्यस्य योगदानं वास्तवमेव विस्मयकारी अस्ति।

सा न केवलं परिवारे उत्तमपत्न्याः मातुः च भूमिकां निर्वहति, अपितु डु जियाङ्गस्य कृते अनिवार्यः "सुपर एजेण्टः" अपि अस्ति ।

यथा वयं सर्वे जानीमः, हुओ सियान् मनोरञ्जन-उद्योगे बहुवर्षेभ्यः उतार-चढावस्य अनुभवं कृतवान् अस्ति तथा च विस्तृताः गहनाः च जालसंसाधनाः सञ्चिताः, ये बीजिंग-नगरस्य तृतीय-रिंग-मार्गः इव सुलभाः सन्ति

सा निःस्वार्थतया एतानि बहुमूल्यानि संसाधनानि डु जियाङ्गस्य करियरविकासे पातितवती यत् तस्य अग्रे गन्तुं साहाय्यं करोति स्म ।

डु जियाङ्ग इत्यस्य “प्रचारस्य” विषये वदामः ।

भवन्तः जानन्ति, हुओ सियान् न तादृशः व्यक्तिः यः प्रत्येकं मोडने स्वपतिं दर्शयति, सा तादृशः समर्थः संचालकः अस्ति यः चिन्तयति।

अस्माकं मनोरञ्जन-उद्योगे "संसाधनाः दैवं निर्धारयन्ति" इति पुरातनं वचनम् अस्ति, हुओ सियान् च एतत् सम्यक् जानाति ।

न केवलं निर्देशकस्य सम्मुखे "कठिनतया क्रन्दितवती", अपितु सा चतुराईपूर्वकं चलच्चित्रक्षेत्रे वरिष्ठानां कृते डु जियाङ्गस्य परिचयं कृतवती ।

सः दृश्यः डु जियाङ्गस्य विज्ञापनवत् आसीत्, यत्र किमपि अस्पष्टता नासीत् ।

२०१७ तमे वर्षे एतादृशी घटना अस्ति ।

तस्मिन् समये चेन् चोङ्ग् स्वस्य "आङ्ग्ल" इति चलच्चित्रस्य शूटिंग् कर्तुं सज्जा आसीत्, हुओ सियान् च चतुरः व्यक्तिः आसीत् यः तत्क्षणमेव अवसरं अनुभवति स्म ।

सा चलच्चित्रे एकस्मिन् भूमिकायां विशेषरुचिं दर्शितवती, अपि च अभिनयस्य इच्छां प्रकटयितुं चेन् चोङ्ग् इत्यस्मै व्यक्तिगतरूपेण अपि गता ।

परन्तु किं भवन्तः मन्यन्ते यत् सा केवलं स्वस्य कृते एकं शो अन्वेष्टुम् इच्छति? अस्माकं हुओ सियानस्य कृते तत् अतीव न्यूनानुमानं स्यात्!

वस्तुतः सा यत् अभिनयति स्म तत् "द्विगुण-शॉट्" आसीत् ।

एतादृशं "पतिं ​​रक्षितुं वक्रम्" इति ऑपरेशनं वस्तुतः आश्चर्यजनकम् अस्ति।

परन्तु यद्यपि हुओ सियान् इत्यस्य उत्साहेन चेन् चोङ्गः अतीव प्रेरितवान् तथापि निर्देशकः स्वस्य तीक्ष्णदृष्ट्या तत्क्षणमेव दृष्टवान् यत् डु जियाङ्गस्य प्रमुखनटस्य वाङ्ग यजुन् इत्यस्य च प्रतिबिम्बं किञ्चित् "असङ्गतम्" इति

अतः चेन् चोङ्ग् इत्यनेन डु जियाङ्ग इत्यस्य प्रमुखभूमिकां निर्वहणस्य आग्रहः अङ्गीकृतः ।

यद्यपि चेन् चोङ्ग् इत्यनेन डु जियाङ्ग इत्यस्य मुख्यनटस्य रूपेण न चयनं कृतम्, तथापि सः हुओ सियान् इत्यस्य कृते पूर्णतरं भूमिकां अनुरूपं कृतवान्, मुख्यं यत् एषा भूमिका "कस्यचित् माता" इव सीमान्तभूमिका नास्ति, अपितु मांस-रक्त-कोर-पात्रम् अस्ति भूमिकां कृत्वा ।

वयं ताभिः उच्चस्तरीयैः प्रेमकथैः सर्वदा आकृष्टाः भवेम, परन्तु प्रायः निम्न-कुंजी-वास्तविक-सुखस्य अवहेलनां कुर्मः ।

हुओ सियान्, डु जियाङ्गयोः कथा पाठ्यपुस्तकवत् अस्ति, यत् अस्मान् शिक्षयति यत् सच्चा प्रेम, पारिवारिकजीवनं च किम् अस्ति।

तत्प्रकारस्य मौनसमर्थनं, तत्प्रकारस्य मौनबोधः, परस्परं निःशर्तविश्वासः च प्रेमस्य बहुमूल्यं कोरम् अस्ति ।

तेषां कथाः न केवलं प्रसिद्धानां पृष्ठतः परिश्रमं त्यागं च द्रष्टुं शक्नुवन्ति, अपितु प्रेमस्य गहनतया अवगमनं अपि ददति।

सच्चा प्रेम अन्धरूपेण परस्य अनुग्रहं भोक्तुं न भवति, अपितु परस्य स्वप्नार्थं स्वस्य अभिमानं त्यक्त्वा परस्य दृढतमः समर्थनः भवितुम् इच्छुकः भवति